________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म
मंजूपा ४२
ऋषनदेवस्तान्यां साध किंचिदनषट पूर्वलदाणि सुखान्यनुजवतिस्म. सर्वार्थसिछितथ्युतौ बा. हुपीग्योर्जीवौ सुमंगला गर्नेऽधात्. तथा-सुनंदापि कृतानंदा । तदानीमुदरे दधौ ।। तो सुबाहु महापीठौ । तत एव दिवच्युतौ ।। १ ।। परं सुमंगलादेव चतुर्दशस्वप्नांश्चक्रभृकान्मसूचकान् दृष्ट्वा जागस्तिा. शुन्ने दिवसे च युग्मजातयोस्तयोरनिधाने श्यतां, सुतो जरतनामेति. सुता च बा. रीनाग्नोति. सुनंदा बाहुबलिनं सुंदरीं चाजीजनत् . पुनरेकोनपंचाशत्पुत्रयुग्मानि सुमंगलासूत. ए. वं सुखान्यनुभवतः स्वामिनो विंशतिपूर्वलदाणि जग्मुः. कलिकदर्थितैर्लोकैर्विझप्तो नानिराट, त दा राज्यदानाय ऋषभं तैः सार्ध स प्रेषयामास. तेऽपि स्वामिनमेकत्र संस्थाप्य जलार्थ गताः, तदानीमेवासनकंपेन शक्रः समागात् . तत्र महांतमेकं मंडपं सिंहासनयुक्तं कृत्वा तत्र स्वामिनं नि धाय दे वैः परिवृतः शक्रस्तीर्थोदकै राज्याभिषेकं चके. तत्र देवदृष्यवस्त्रैरावृतश्चंदनादिभिर्विलिप्तः कुसुमाजरणादिभिः पूजितः स्वामी पालके विमाने देवराज श्व राजते. युग्मान्यपि पद्मपात्रैः पा. नीयमानीय सर्वत्र नृषितं प्रतुं दृष्ट्वा तत्पादयोर्जलं चिदिपुः. ततः शक्रस्तानि विनीतानि ज्ञात्वा तत्र विनीताख्यां नगरी धनदेनाचोकरत. अथ स्निग्धरुदकाले तरुषु स्वयम मिरुत्पन्नः, अय खामी ।
For Private And Personal Use Only