________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंज
धर्म- राज्यं दास्यामीति कृत्वा स रात्रौ श्रीमत्या समं सुप्तः. बझातपरमार्थन पुत्रेण राज्यसुब्धेन विषधू
मयोगेन घातितौ तौ मातापितरौ, इति षष्टो नवः, सप्तम नवे वज्रजंघजीवस्तया श्रीमत्या दयितया सममुत्तरकुरुष्वेव युगलधर्मेणोत्पन्नस्त्रिपक्ष्यायुः. मृत्वा चाष्टमे नवे सौधर्मे कल्पे सुखः प्रीणितो तो सुरौ जातो. नक्तोऽष्टमो जवः. अथ नवमनवे जंबूद्दोपे महाविदेहे दितिप्रतिष्टिते पुरे स सुविधे. वैद्यस्य सूनुर्जज्ञे. सत्कर्मकर्मठो जीवानंद ति नाना स वैद्यकर्मविशारदोऽनृत्. तत्रैव नगरे ईशानचंद्रस्य राज्ञः कांतया कनकवल्या जातो महीधरनामा पुत्रोऽस्ति. १. तत्रैव नगरे सुनाशीरस्य मं. त्रिणो लदम्यां कांतायां जातः सुबुछिनामा पुत्रोऽस्ति. ५. तत्रैव नगरे धनश्रेष्टिनः शीलवत्यां प्रि. यायां जातो गुणरत्नाकरो गुणाकरनामा पुत्रोऽस्ति. ३. तत्रैव नगरे सागरदत्तस्य सार्थपतेरचयम त्यां पल्यां जातः पूर्णनद्र इति नाम्रा पुत्रोऽस्ति. ४. श्रीमतीजीवः सौधर्मकल्पतश्युत्वा तत्रैव नग. रे ईश्वरदत्तस्य श्रेष्टिनः केशवनामा पुत्रो बच्व. ए. एषां पंचानां समानगुणशालिनां जीवानंदेन वैद्येन समं मैत्र्यमवृत. अमीषां पंचानामेकीतानां वैद्यवेश्मनि स्थितानां माधुकरी निदां कुर्वन साधुईष्टिपथं ययौ. अकालान्नपानः कुष्टानितसर्वांगं तं मुनिं दृष्ट्वा राजपुत्रो महीधरकुमारो जी.
For Private And Personal Use Only