________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- | दंतिके दीदामग्रहीत. तत् श्रुत्वा शालिनद्रोऽपि शिधिकारूढो दत्तदानः सचार्यः श्रीमहावीरपादमू मंजूषा
ले नपेत्य व्रतमग्रहीत्. ततः सपरिवारः सिघार्थनंदनः श्रीवीरो विहरन्नन्यतो ययौ, तौ धन्यशालि
नौ साधूपांते पठतो वहश्रुतौ जातो, खमधारासहोदरं व्रतं पालयंती चतुर्थषष्टाष्टमपदादपणमास१०७ दपणदिमासदपणत्रिमासदपणचतुर्मासदपणादितपः कुर्वाणो शरीरनिरपेदौ पारणं चक्रतुः. तो साधू तेन महत्तपसा निर्मासरुधिरांगको चर्मनस्त्रोपमो समजायतां.
अन्येाः श्रीमहावीरस्वामिना सह विहरंतौ तौ महामुनी निजां जन्मनुवं राजगृहं पुरमाज ग्मतुः, ततो राजगृहपुरासमवसरणस्थितं जगत्पति नंतु जना ईयुः. श्रय मासदपणपारणके धन्यशालिनद्रा जिदार्थ गंतुकामौ जगवंत प्रणेमतुः, ततः स्वामिना प्रोक्तं मातृपावं तेऽद्य पारणं न विष्यतीति. श्वामीति भणन शालिनद्रो धन्ययुतो ययौ, तावुनाववि जागृहहारि गत्वा तस्थतुः, तौ तपः दामतया केनापि नोपलदितौ, भद्रावि श्रीवीरं शालिगाई धन्यं च वंदितुं गंतुमत्युत्सुका व्याकुला तो नाझासीत. तत्र तौ दणमेकमवस्थाय प्रतिजग्मतुः, तदानीं तस्मिन् पुरे प्रतोव्यामुखे | दधिसर्पिषी विक्रेतुं यांती शालिनद्रस्य प्राग्जन्ममाता पुरोऽनवत्, सा शालिन प्रेक्ष्य संजातप्रस
For Private And Personal Use Only