________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | नं पूर्व
केवलत्वे विहृत्याष्टापदे स मोक्षमगमत् वं मुनिवरदानं । पूर्वनवे रचक्रिणा दतं । प्रवरं पुण्यनिदानं । मोदार्थं कुरुत जो जविकाः ।। १ ।। इति दानविषये जरतेश्वरकथानकं समातं. मुनीनामथैौषधदानफलमाद
मंजूचा
---
॥ मूलम् ॥ - मुविणावि दानं । गिलाएपडियर जोगवत्थूणि । सिको ा यणकंवल - चंदणवनिवि तंमि नवे ॥ ८ ॥ व्याख्या -' मुलं वित्ति ' राजपुत्रादिन्यो मूल्यं विनापि, पत्रापिरवधारणार्थः, तेन मूल्यं विनैवेत्यर्थः ' दानं दत्वा कानि ग्लानप्रतिचरणयोग्यवस्तूनि ग्लानो गलकृमिकुष्टव्याप्तदेदो मुनिस्तत्प्रतिचर्यायोग्यवस्तूनीत्यर्थः ' सिहोत्ति ' सिफः शिवं प्राप्तः, कंपत्ति' रत्नकंबल चंदन दानोपलक्षितो वणिगित्यर्थः इति गाथार्थः ॥ ८ ॥ विस्तरार्थस्तु कथानका दवसेयः, तत्कथा चेयं
ऋदेवजीवो नवनवे जंबूद्वीपे विदेहक्षेत्रमंडने दितिप्रतिष्टितपुरे सत्कर्मकर्मठः सुविधेर्वै द्यस्य जीवानंद इति नाम्ना सूनुर्वभूव, तन्नगराधीशेशानचंऽस्य राज्ञः कांतायां कनकवत्यां जातो म दीरनामा पुत्रोऽस्ति १ तत्रैव नगरे सुनासीरस्य मंत्रिणो लक्ष्म्यां पत्न्यां जातः सुबुद्धिनामा मं
For Private And Personal Use Only