________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
ԴԵ
धर्मः सुतः ॥ १॥ शर्वरीदीपकश्चंदः । प्रनाते रविदीपकः ॥ त्रैलोक्ये दीपको धर्मः । सुपुत्रः कुलदीपकः
॥॥ अथ द्वितीया पत्नी श्रीमतीनाम्नी सूर्यस्वप्नेन सूचितं गर्न दधार. क्रमेण दानशीलतपोनावने दैर्धर्मदोहदं दधाना गर्दन्निश्लेन राझा सन्मानिता संपूरितदोहदा नवमासार्धसप्तदिनांते रजनीप्रां. तसमये सुलग्ने सुमुहूर्ते मेदिनी निधानमिव राझी पुत्रं सुषुवे. तस्यापि पुत्रस्य गर्दनिलेन राझा मुदा जन्मोत्सवो विदधे. अर्कसमयसूचितत्वादर्कोदयवेलायां जातत्वाच राझा गर्दनिल्लेन तस्य पु. त्रस्य विक्रमार्क इति नाम विदधे. सूर्योदयवेलायां जातो महान जवति, यतः-सूर्योदयस्य वे. लायां । जायते यस्य जन्म तु ॥ तस्य दीर्घ नवेदायुः । पद्माया नदयः पुनः ॥ १॥ सोऽपि रा. का पंचधात्रीनिः स्तन्यपानादिना संवर्धितो मातापित्रोहर्षप्रदो बच्व. तो हावपि पुत्रौ सपलावएयगुणशालिनी गर्दनिल्लदोणीपतेरत्यंतमोदकराव जूतां. तयोर्मध्ये प्रथमपुतो चर्तृहरः संजातोऽष्टवार्षिकः शिदितहासप्तिकलो यौवनानिमुखो बब्व. राझा गर्दनिल्लेन स जीमसेननृपांगजामनंग सेनां पुत्रीं महामहेन विवाहितः. ततो गर्दनिल्लो राजा सकलवलसमन्वितो निःशेषान् विहेषिमे. दिनीपतीन साधयामास. एवं साधितदेशो देशाधिपो गर्दनिखः सन्मार्गेण राज्यं पालयन श्रीराम
For Private And Personal Use Only