________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म- स्मारयामास. एवं राज्यं पालयन् गर्दनिलोऽन्येाः शुलारोगेण मृत्वा मरुधाम जगाम. तस्य राझो मंजूषा
मृत्युकार्ये कृते मंत्रीश्वरादयः सदुत्सवपूर्व नर्तृहरे राज्याभिषेचनं व्यधुः. तद्दिनादारस्य नर्तृहरोरा
जा जातः, गजवाजिरथादिकं सर्व तदधीनं जातं. विमातृजातत्वाऽाझा नर्तृहरेण विक्रमादित्योऽ१ए| पमानितः, तदपमानं संस्मृत्य विक्रमादित्य एकाकी खासखायो देशांतरे ययौ.
तस्मिन् समये तस्यामचंत्यां दरिद्रो नारायणानिधो विप्रः पूजोपहारोंमधूपादिन्निभुवनेश्वरी देवीमाराधयामास. सा संतुष्टा बहुजीवितदायकं सदाकारं सुस्वादु बीजपूरफलं तस्मै ददौ. तत्फलं लात्वा हिजोऽवादीन, हे देवि! अनेन फलेन नक्षितेन बहुजीवितं नवति, निर्धनत्वेन च मम तेन जीवितेनावि किं? यतः-जीवंतो मृतकाः पंच । श्रूयंते किल भारत ॥ दरिलो व्याधितो मूर्खः । प्रवासी नित्यसेवकः ॥ १॥ तत् श्रुत्वा देवी प्रोवाच जो विप्र चिंतां मा विधेहि त्वमितो याहि? तव किंचिघनमपि जविष्यति, तत् श्रुत्वा विप्रः स्वगृहे गतः, कृतस्नानदेवपूजाक्रमो यावता फलं जोक्तुमुपविष्टस्तावता पुनस्तेन चिंतितमहो ममानेन नक्षितेन किं? तथा बहजीवितेनापि किं ? यदि भर्तृहरनृपस्य दीयते तदा स राजा जगतः सुखंकरः स्यात्, यतः-दुर्वलानामनाथानां
For Private And Personal Use Only