________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म- यमार्गेण पृथीं पालयन राजा जनेन्योऽनीप्सितं दानं दत्ते, एवं कालो याति. एकस्मिन् दिने से.
नया परिवृतोऽसौ देशसाधनाय निर्ययौ, अंगवंगतलिंगकाश्मीरसिंहलकलिंगकोकणसौराष्ट्रशवस्व.
बरादीन देशान साधयित्वा लब्धजयो जयजयास्वैः स्तूयमानो विक्रमार्कोऽजिनवार्क व दिदीपे, २०० एवं दीप्यमानोऽसाववंती प्राप्य मातुः पादौ प्रणनाम, मात्रानिनंदितो राज्यमपालयत्.
अन्येयुर्विक्रमादित्यजननी श्रीमती. रोगव्याप्तशरीरा सर्मपरायणा वैद्यैश्चिकित्स्यमानापि जीवितदये स्वर्ग ययौ, अहो मरणं कोऽप्युलंघयितुं न दमते! यतः-बड़ा येन दिनाधिपप्रभृतयो मंचस्य पादे ग्रहाः । सर्वे येन कृताः कृतांजलिपुटाः शकादिदिक्पालकाः ॥ लंका यस्य पुरी समुद्रपरिखा सोऽप्यायुषः संदये । कष्टं विष्टपकंटको दशमुखो दैवाद्गतः पंचतां ॥१॥ नृपमातुर्मृत्युका र्याणि कृत्वा शुचममुंचतं तं वीक्ष्य मंत्रिण इति बोधयंतिस्म, यथा-धर्मशोकभयाहार-निडाका. मकलियः ॥ यावन्मात्रा विधीयते । तावन्मात्रा नवंयमी॥१॥ तिबयरा गणहारी। सुरवणो चकिकेसवा रामा ॥ अवहरिया हयविहिणा । सेसेसु जियेसु का गुणणा ॥२॥ श्यादि शोक| हृद्दाक्यं मंत्रिणां श्रुत्वा नृपः शोकं त्यक्त्वा भृशं सुखी राज्यं कुर्वन्नासीत्. तो लक्ष्मीपुरे सिंहस्य
For Private And Personal Use Only