________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
१२७
धर्म | देशे उपस्थानशालायां स्थितो वरासने बंदिनिः स्तूयमानः सुखेनास्थात तस्य स्वजनास्तमागतं ज्ञात्वा तोरणस्वस्तिकादीनि मंगलानि चक्रुः अन्येद्युरार्यरक्षितो दध्यावहो चतुर्दशविद्यापारगं मां मत्वा राजप्रभृतयः सर्वे लोकाः संतुष्टाः परं मम माता न तुष्टिमापन्ना यय तत्करोमि येन मम जननी तुष्टिमानोतीति मत्वा मध्ये गत्वा मातृपादौ नत्वा मातरं जगाद हे मातरहं शास्त्राण्यधीय समागतः परं तव तुष्टि जाता तत्किं ? जो वत्स ! त्वं दीर्घायुर्भवेत्याद्याशिषं दत्वा माता जगाद . हे वत्स ! नया महत्यपि विद्यया किं क्रियते ? येन संसारो वर्धते. यतोऽथ त्वं सकलशास्त्र पार गो यागान्नरकहेतून जीवहिंसादिकारकान् प्रवर्तयिष्यसि, छातोऽहं किं तोषं यामि ? ज्ञानस्य त्वेतदेव प्रामाण्यं यत्परपीडा न कर्तव्या, यतः -- किं ताए पढियाए । पयकोमीए पलाल न्याए || जं इत्तियं न नायं । परस्स पीडा न काया ॥ १ ॥ तत् श्रुत्वा पुत्रो मातरं प्राद, हे मातस्तव केन शास्त्रेण पठितेन हर्षः स्यात् ? माताह हे वत्स ! यदि मातुतोऽसि तदा दृष्टिवाद मुक्तिसुखदम? पुत्रेण दृष्टीनां वादो दृष्टिवाद इति शब्दार्थमात्रं विचार्य चिंतितं यद् दृष्टिवादः स्वल्प एव नविष्यति, अतोऽहं स्तोकैरेव दिनैस्तमधीत्य मातरं तोषयामि पुनर्मातरं प्रत्याह हे मातस्तास्त्रं
For Private And Personal Use Only