________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org.
Acharya Shn Kailassagarsur Gyanmandi
मंजूषा
धम- कुत्र लन्यते ? कस्य वा पार्श्वे पठ्यते ? मात्रा प्रोक्तं मम भ्राता तव मातुलस्तोसलिपुत्रनामाचार्यों
ऽस्मिन्नगरोपांत ईक्षुवाटकेऽस्ति, स त्वां पारयिष्यति, त्वं तत्र याहि? तत्र गत्वा च पठनं कुरु ? तत् श्रुत्वा स प्रातर्मातापितरावापृच्च्य चचाल. स पुरान्निर्गबन्नार्यरक्षितः केनचिद्विप्रेण पृष्टः कोऽसि त्वं? सोऽवगहमार्यरदितः, ततस्तेन पुरुषेणालिंग्येदमुक्तं, शाखापुराश्रयोऽहं त्वपितृमित्रं महादिजो गृ हचिंतानरमम एतावंति दिनानि नागां, अथ प्रातरिमा ईक्षुयष्टीः सार्धा नव गृहीत्वा तव मिलनायागतोऽस्मि, तत्त्वमिमा गृहाण? ततस्ता ईक्षुयष्टीगृहीत्वा जगौ, अहमग्रतः कार्यार्थी यातास्मि, अ त श्मा गृहीत्वा त्वयेक्षुयष्ट्यर्पणवृत्तांतो मम मातुरग्रे प्रोक्तव्यः. एममुक्त्वार्यरक्षितोऽग्रतश्चचाल. वि. प्रेणागत्येक्षुयष्टीः पुरो मुक्त्वार्यरक्षितस्वरूपं प्रोक्तं. रुद्रसोमा माता दध्यौ मत्सुतः सार्धानि नव पू. र्वाणि लप्स्यते, साधनवेक्षुयष्टिप्राप्तेरिदमेव फलं. ___ अथार्यरदित ईक्षुवने गुर्वासन्ने गतः. गुरुभिः पाठ्यमानानां साधूनामालापकं श्रुत्वा तत्र गुरूणां मंऽतारं मधुरस्वरं श्रुत्वार्यरक्षितो मुमुदे. विधिनोपाश्रये प्रविश्य यावता स विलोकयति तावता महाधार्मिको ढवरो नाम श्रावकस्तत्रागात. स चागत्य नैषेधिकीत्रयनणनपूर्व मध्ये प्रविश्य ३
For Private And Personal Use Only