________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ए
धर्मः | मेतड़चनं श्रुत्वा विस्मयस्मेरमानसः श्रेष्टी सादरं जगाद. नोः कुमारकाः! यूयं धन्याः, ये कुष्टरोगा । मंजूषा
नितस्य मुने (यावृत्त्यं कुरुय, मुने यावृत्त्यं राज्येनापि न लभ्यते. यतः पुण्यनिदानानि दाना नि कोटिशः संति, तानि सर्वाणि दानान्यारोग्यदानस्य समानतां न लनते. जो कुमारकाः! त. स्मात्कारणायं मूल्यं विनवौषधं गृहीत? इत्युक्त्वा श्रेष्टी रत्नकंबलचंदने तेभ्यः समर्पयामास. त. तस्ते कुमारकाः शुभशकुनैः प्रेर्यमाणा जीवानंदेन वैद्यन समं मुनेरनुपदं ययुः. स साधुर्यग्रोवन सहाधोनागे बाह्योद्याने गत्वा ध्याने तस्थौ. ततो वैद्यपुत्रो जीवानंदो मुनिमनुझाप्य सर्वेषां पश्यतां तेनौषधेन चिकित्सां करोति. तावदादी मुनिवपुस्तैलेनान्यंग्य रत्नकंवलमवेष्टयत. तैलतापेन व्या. कुलास्तन्मुनिशरीरान्निःसृताः कृमयः शीतलत्वादत्नकंबले व्यलगन्. ततस्तान कृमीन मृतकगोकलेव. रे दयापरो जीवानंदः पातयामास. ततो गोशीर्षचंदनस्पंदैः शीतलैः शमिनस्तापं शमयामास. एवं त्रीन वारान विधाय मांसास्थिगतान जीवान्निःकास्य जीवानंदो गोशबे पातयामास. कैश्चिहिनैः सा.
धुश्चामीकरसमजविर्जातः. तैः दमितो नववपुः स साधुः स्वस्थचित्तो विहारायान्यत्र ययौ. श्रेष्ट्यपि | वैषज्यदानप्रजाववैनवात्तस्मिन्नेव जतकृत्केवली वृत्वा मोदं ययौ. ते कुमाराः शेषकंवलगोशीर्षचं.
For Private And Personal Use Only