________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म- दने विक्रीय तैः कांचनैः स्वेन लदायेन च सम्यग् जिनप्रासादं कारयामासुः. कियता कालेन सं - यमं प्राप्य सम्यग्नावनां जावयंतस्ते षडप्यच्युते कल्पे द्वात्रिंशत्सागरायुषस्त्रिदशश्रियं शिश्रियुः. ३ बं चंदनकंबल-दायकवणिजाशु केवलं लब्धं ॥ साधुजनेन्यो नविका । दत्तं दानं नवेचिवदं।। ॥१॥ श्यौषधदानविषये चंदनकंबलदायकवणिकथानकं समाप्तं.अथ साधुभ्यः परमानदानफलमाह
॥ मूलम् ॥-दाऊण खीरदाणं । तवेण सुसिभंगसाहुणो धणियं ॥ जजणियचमकारो । संजान सालिनदोवि ॥ ॥ व्याख्या-'दाऊणत्ति' दत्वा दीरदानं परमान्नदानं, कस्म? त. वेण सुसिअंगत्ति तपसा षष्टाष्टमाद्यनेकभेदेन शोषितांगसाघवे, यत्र चतुर्थ्यर्थ षष्टी, धणियंति' अतिशयेन तेन दीरदानपुण्येन द्वितीयनवे शालिनदोपि संजातः, अपिशब्दः समुच्चये, कयंत. तः? 'जणजणियत्ति' जनजनितचमत्कारो जनानां जनित नत्पादितश्चमत्कारो येन स तथेति गाथार्थः ॥ ॥ विस्तरार्थस्तु कथानकादवसेयः, तत्कथा चेयं__काचिदुबिन्नवंशका धन्येति नाना योषित्संगमकनाम्ना बालेन समं राजगृहासन्नशालिग्रामे समाययौ. स धन्यासुतः संगमको बालको ग्रामलोकानां वत्सरूपाण्यचारयत, यतो रोवालानामियं
For Private And Personal Use Only