________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
१०॥
धर्मः | गाद, ओ नरोत्तम ! महान राज्यादिकं त्यक्त्वा पुनर्नागीकरोत्यगंधनसर्पवत, पुनर्नृपो जगाद तर्हि |
त्वयात्रैव स्थेयं, ग्रामादिषु कुत्रापि न गंतव्यं, ममोपरि कृपां चाधाय मदुक्तं कार्य, ऋषिः प्राह साधोरेकत्र पुरे चिरं स्थातुं न युक्तं, पुनर्विक्रमार्को जगाद तर्हि मामकीने गेहे त्वया सदाभ्येत्याहा. रो लातव्यः, पुनर्मुनिः प्राह साधूनामेकसझन्याहारो न युज्यते दोषसंजवात्, राजा प्राह तथाप्ये कवारं मम निकेतने दोषवर्जितमाहारं लातुमागंतव्यं, मुनिना मानिते नृपः प्रियांप्रत्याह, हे प्रिये! नित्यशस्त्वयास्य मुनेराहारः प्रदातव्यः, तत् श्रुत्वा संतुष्टा राझी, स्वस्थानं गतो मुनिः, राजा च राज्यकार्यरतो बनुव.
अथ चर्तृहरो मुनिराहारार्थ प्रतिदिनं राजवेश्मनि समायाति. ततो नृपगेहे गन्नन्यदा चर्तृ. हरो मुनिः स्नानपरां भूपगेहिनी संवीदय पुतं ववते. तथावस्था नृपपत्नी कृतत्वरा समुदाय तस्यर्षः पृष्टौ गत्वा स्फुटादरमिति प्रोवाच-नो मुने! नवताशेषं बाह्यद्रियजालं विजितं, परमंतरंगं तु न जितं, यतो जवान ममांगं वीक्ष्य त्वरितं प्रत्यावृत्तः, यतः-शत्रौ मित्रे तृणे स्त्रैणे। स्वर्णेश्मनि | मणौ मृदि । मोक्षे नवे नविष्यामि । निर्विशेषमतिः कदा ॥१॥ तहिनादारन्य ध्यानमौनपरो
For Private And Personal Use Only