________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म कर्मणो हि प्रधानलं । किं कुर्वति शुभा ग्रहाः ॥ वशिष्टदत्तलमोऽपि । रामः प्रवजितो वने ।।
॥१॥ यदुपातमन्यजन्मनि । शुभाशुभं वा स्वकर्मपरिणत्या ॥ तक्यमन्यथा नैव । कर्तुं देवा. मंजुषा
सुरैरेव ॥२॥ एवं चिंतयन कृतपुण्यकस्तेन मोदकरत्नद्रव्येण पितुरधिको वनव. एकस्मिन् दिने ११
श्रेणिकपतेः सेचनको हस्ती गंगानद्या मध्ये जलं पिवन स्नानं कुर्वश्च तंतुजीवेन निरुतः. अ. नेके नपचाराः कृताः, गजो न बहिर्नियति. ततः खिन्न नृपतावनयकुमारो बुध्विानुवाच. तंतुजी. वेन हस्ती गृहीतोऽस्ति, यदि जलकांतो मणिजलधिमध्ये गजपाचँ मुच्यते तदा जलं दिया जव ति, तंतुजीवश्च गज मुक्त्वा जलमध्ये याति. ततो पेनोक्तं जांमागारादानीयतां जलकांतो मणिः, अनयकुमारस्ततो जांडागारं विलोक्य प्राह स्वामिन नांमागारे जलकांतमणि स्ति, तेन पुरमध्ये पटहो वाद्यते, यथा यः कश्चिकालकांतमणिमानयिष्यति तस्मै राज्यायुिता स्वपुत्री दास्यते मया. ततो पादेशादनुगैः पटव्हो वाद्यमानः पुरमध्ये स्थाने स्थाने ब्रमन् कांदविकगृहोपांते गतः, तदा
तेन कांदविकेन स पटहः स्पृष्टः. ततः कांदविको राजपार्श्वे यानीतो राजपुरुषैः, राजा मुमुदे. बहु| लोकयुतो राजा नदीतटे गतः, स जलकांतमणिरानीय च गजपाा मुक्तः, तदैव तज्जलं विधान
For Private And Personal Use Only