________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्म- लीमुखधनुर्धरधुरंधरोऽनिलवेगस्य विष्वक्पादतलानि विव्याध, अनिलवेगगजेंद्रस्य चत्वारोऽपि पादा । | बाणैः संभृताः, ततश्चलितुमशक्तो दिपः पृथिव्यां पपात, नदायनेन प्रद्योतः कुंजरात्पातयित्वा ह.
स्तेन धृत्वा बठः, निजयशोराशिखि प्रद्योतस्य ललाटपट्टे मम दासीपतिस्त्यिदारावली लिलेख, न१५६ दायनस्तप्तलोहशलाकया तमंकितं निजदासमिव कृत्वा गुप्तिगृहेऽक्षिपत्. ततो दिव्यं प्रतिमारने स
मानेतुं स प्रद्योतस्य गृहजिनालये गतः, तां प्रतिमां नत्वा पूजयित्वा स्तोत्रेण च स्तुत्वोपादातुमु पास्त, परं सा प्रतिमा ततः स्थानानिस्विन्न चचाल, पुनर्देवाधिदेवप्रतिमामचयित्वा स इत्युवाच, हे नाथ! मम किं नाग्यं नास्ति ? किं कोऽपि मयापराधः कृतो विद्यते यत्परमेश्वर ! त्वं मया सह नैषि, तदानी प्रतिमाया अधिष्टायको देवोऽप्युवाच, हे महाजाग! त्वं माशोचीः, यहीतजयपत्तनं पांशुवृष्ट्या स्थलं नावि, तत्कारणान्नाहं तत्र समेष्यामि, हे महानाग! वं निवर्तय? तं देवतादेश मासाद्योदायनोऽवंतीदेशान्यवर्तत, मार्गस्यांतराले प्रयाणवारिणी प्रारूबव, राजा तवैव शिविर न्यधात, राजानो यत्र तिष्टंति तचैव नगरं, दश राजानो धूलिवप्रं कृत्वोदायननृपं परितः परिवेष्ट्य तस्थुः, तेन कारणेन तत्र दशपुरं नाम नगरं जातं, नदायनः प्रद्योतं नोजनादिनात्मानमिव बहु
For Private And Personal Use Only