________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१५३
धर्म एवमन्योन्यमुजावलि मिलितो. चंडप्रद्योतेनोक्तं हे प्रिये! त्वं मत्पुरीमेहि? ययावयोः संगो भवति ।
तदानी सा कुब्जिकावोचत, हे नाथ! यां देवाधिदेवप्रतिमां विनाहं न जीवामि तां मुक्त्वाहं क. मंजूषा
चिन्न यामि, अतोऽमुष्याः प्रतिमायाः प्रतिकृतिस्त्वया कृत्वा समानेतव्या, यथा तामिह मुक्त्यैषा सहैव नीयते, अवंतीपार्थिवस्तत्पतिमारूपं निरूप्य तां रजनी तया सह रत्वा रजन्यंते पुनः स्वस्थान ययौ, प्रद्योतः क्षेमेणावत्यां समागत्य यथादृष्टां देवाधिदेवप्रतिमां जात्यश्रीखंडदारुमयीं तामकास्यत्, प्रद्योतो मंत्रिणः प्रत्युचे, हे मंत्रिमुख्या श्यं मया चंदनमयी देवाधिदेवप्रतिमा कारिता, परमिमां कः प्रतिष्टास्यति? मंत्रिणः प्रोचुः स्वामिनिहास्मिन्नगरे कपिलनामा केवली स्वयंबुलः श्वेतांबरो मु. निपंचशतयुतः सांप्रतं समागतोऽस्ति, तव पुण्योदयेन च स एनां प्रतिमां प्रतिष्ठास्यति. ततोऽवंतिनाथेन प्रार्थितः कपिलो मुनिः प्रतिमाशिरसि मंत्रपूतचूर्णान्यक्षिपत्, तां प्रतिमां च प्रत्यष्टात, त. तश्चर्चयित्वा तां प्रतिमां दोभ्या चोधृत्य पार्थिवोऽवंतीशोनिलवेगस्य करिणः स्कंधे सुखासनस्थः स्वकीयोत्संगेऽधारयत. ततः सोऽवंतिनाथः करिराजसमारूढो बीतन्नये शीघमागत्य तां प्रतिमां दास्यै | समर्पयत्. सा सुवर्णगुलिका तां नवीनां प्रतिमां गृहचैत्ये न्यस्य पुरातनी प्रतिमां समादाय समा.
For Private And Personal Use Only