________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
धर्म | गांधारश्रावको विधिवत्ता प्रतिमां संपूज्य तत्र सुखेनास्थात्, तत्र सुखेन तस्थुषस्तस्य गांधारश्रावक | मंजूषा
स्यान्यदा शरीरं सामयं वनव, देवदत्ता कुब्जिकैष मे धर्मबंधुरिति विचिंत्य तं प्रतिजजागार, गां धारोऽपि सज्जीनतः सुधीर्महाश्रावकः स्वमासन्नमवसानं विंदन कुब्जायै ताः पूर्वोक्ताः कामितप्रदा गुलिकाः प्रादात् , स्वयं च प्रव्रज्यामाददे. सा कुब्जिनी रूपार्थिन्येकां गुलिकां मुखे क्षिप्त्वा कणे. न सुवर्णवर्णा दिव्याकारधारिणी बनव, अतो राझा लोकेनापि च तस्याः सुवर्णगुलिकेति नाम द. तं, तया चिंतितं रूपेन किं ? यदि मम सहग्नर्ता नास्ति, अयं तु नृपतिर्मम पितेव, अतोऽन्यो मम पतिः प्राणप्रियश्चंडप्रद्योतोऽस्तीति कथयित्वा द्वितीयां गुटिकां मुखे दिप्त्वा नपं चिंतयंत्यास्ते, तावता गुलिकाधिष्टायिका देवी चंडप्रद्योताग्रे तपं वर्णयामास, चंडप्रद्योतोऽपि कुब्जिकारूप मोहितः कुब्जिकायाः प्रार्थनाकृते दूतमादिशत् . दृतोऽपि तत्र गत्वा तां कामार्थमर्थयांचके, सा दुः तंप्रत्याह जो दूत ! प्रथमं मम प्रद्योतं दर्शय? दर्शनानंतरमुनयोः सर्व समीहितं भविष्यति, सोऽपि
गत्वा सर्व तथैवाख्यत्, तदैवैरावतारूढो वासवैवानिलवेगगजसमारूढो निशि प्रद्योतो बीतनयपत्तनं | समाययौ, वने च द्वयोः संयोगो मिलितः, प्रद्योतस्य सा रुचिता, तस्याः प्रद्योतोऽपि च रुचितः.
For Private And Personal Use Only