SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- गता. ततो राजा दासी सुवर्णगुलिकामनिलगिरिंगजस्कंधे समारोप्य स्वयं व गजस्कंधमारुह्य ह. तमवंती प्राप. मंजूषा तश्च वीतन्नयपत्तने नित्यकर्मरत नदायनः प्रातर्देवतालयं ययौ, देवगृहे गत्वा यावता प्रति१५४ मां नत्वा स्तुत्वा च सन्मुख विलोकयति तावता तां प्रतिमां स म्लानमाव्यां पश्यति. तया दृष्ट्वो. दायनश्चिंतयति नूनमियं प्रतिमा काप्यन्या, सा न भवति म्लानमाध्यत्वात् , तस्यां तु पुष्पाण्यारो पितान्यपरेऽहि तत्कालोत्तीर्णानीव दृश्यंते. एतानि च सांप्रतं म्लानानि दृश्यंते, पुनः स्तंनलमा पांचालिकेव सा सुवर्णगुलिका देवदत्तापरनाम्नी या दास्यासीत सापि न दृश्यते, निदावे मरुवारीव करिणां मदश्च निष्टो दृश्यते, तन्नूनमनिलवेगेनेह चम्प्रद्योतः समागादिति झायते, सदेवदतां तां प्रतिमां च गृहीत्वा चौरवातः, यतोऽसौ कामांधः, काममोहितः पुमांश्च किमकार्य न करोति? यतः-विकलयति कलाकुशलं । हसति शुचिं पंमितं विझवयति ॥ अधरयति धीरपुरुषं । कणेन मकरध्वजो देवः॥१॥ लोकेशकेशव शिवत्रिदिवपळणां । चूमामणिः प्रणयिनी प्रथते यदाझा ।। निःशेषविश्वविजयी विषमेषुरेषु । कं नावधीरयति धीरमपि प्रवीरं ॥२॥ ततः प्रयोतोपरि कुपित For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy