________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१५
धर्म | वहिरुद्याने च निःप्रकंपः स्वामी प्रतिमया स्थितः तदा कश्चिद्गोपः सर्व दिनं वृषान् वादविवा सायं स्वामिसमीपे मुक्त्वा गोदोहाय गृहं गतः, ते तु खैरं वने गताः, स चागतः स्वामिनं वीक्ष्यामंजूपा पृवत्. स्वामिन्यदत्तोत्तरे न वेतीति रात्रौ वने विलोकयतिस्म, परं नापश्यत. रात्रिशेषे स्वयमेवागता वृषाः सोऽप्यागतस्तान् दृष्ट्वा नूनमनेन गोपिता इति रुष्टः सेल्हकमुत्पाट्य स स्वामिनंप्रति धावितः व्यवधेरागत्य शक्रेण च स शिक्षितः ततो मारणांतिकोपसर्गवारणार्थ विमौजाः सिकार्थनामानं स्वामिमातृम्वस्त्रेयं व्यंतरवरं नृपांते मुक्त्वा स्वस्थाने गतः ततः प्रतुः कोल्ला कसन्निवेशे व लागृहे सपात्रो धर्मो मया प्रज्ञापनीय इति प्रथमपारणं गृहस्थपात्रे परमान्नेन चकार. तत्र पंच दिव्यानि प्रादुर्रतानि, यथा
चेलोत्क्षेपः १, गंधोदकपुष्पवृष्टिः २, इंदुनिनादः ३, व्योम्नि हो दानमहो दानमित्या घोष४, वसुधारावृष्टिचेति ए. पतेरस कोडीन । नक्कोसा तब होइ वसुहारा || तेरसलका | जहलिया हो वसुहारा || १ || विहरन स्वामी मोराकसन्निवेशे ययौ, तत्र तापसाश्रमो विद्यते, तत्र च पितुर्मित्रं कुलपतिर्वर्तते. ते बाहुः प्रसारितः, स्वामिनापि पूर्वान्यासाद्राहुः प्रसारितः तस्य
For Private And Personal Use Only