________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | कृष्टरूपाः कुलकन्यकाः तस्य सर्वतः पुरमनोहरा मनोरूपा यशोमती जज्ञे व्यय दृढरयस्य जीवस्त्रयस्त्रिंशत्सागराण्यायुः परिपाल्य सर्वार्थसिद्धिविमानात्परिच्युतो यशोमतीकुक्षौ चक्रस्वनोपसूचितः मंजूषा समागात्, समये यशोमत्याः सुतो जज्ञे, तस्य स्वप्नानुसारतः शांतिजिनेन चक्रायुध इति नाम च99. क्रमेणाष्टवर्षीयः कलाचार्यसमीपे कृतसकलकलाश्रमः सकलशस्त्रशास्त्रपारंगमी प्राप्तयौवनो राज्ञा राजकन्यकानां पाणिग्रहणं कारितः, चक्रायुधस्तानिः सह दोगुंदकदेव श्व भोगान् बुद्धजे.
यथान्यदायुधशालायां रविविबनिनं सहस्रार चक्ररत्नं समुत्पन्नं, शस्त्रागाररदाकेण राज्ञोऽग्रतस्तदुत्पत्तिर्निवेदिता, स्वामिना श्रीशांतिनाथेन तस्याष्टाह्निकोत्सवचे. ततश्चक्रमायुधशालाया बि निर्गत्यांबवर्त्मना चचाल, तदनु शांतिनाथः सैन्यसमन्वितः प्राचलत् यदसहस्रेणाधिष्टितं चक्रं प्रथमं पूर्वस्यां मागधतीर्थासन्नवेलाकूले समागतं, तत्र चक्री सेनाया निवेशं कृत्वा शुनासने निषसा द. मागतीर्थाभिमुखो मागधतीर्थाधीशं च मनसि कृत्वा तस्थौ, पूर्वस्यां दिशि समुद्रमध्ये द्वादशयोजनांते जलस्याधोमागे मागधदेवस्य स्थानं वर्तते, तस्यासनं चलितं, तेन देवेनावधिज्ञानं प्रयुक्तं, पट खंडसाधनोद्यतमागतं शांतिजिनं चक्रवर्तिनं च ददर्श दध्यौ च स मयान्योऽपि चक्री
For Private And Personal Use Only