________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म-जातः पित्रा मेघनाद इति नाम दत्तं यौवनस्थः पित्रा बह्वीः कन्यकाः परिणायितः ततः स्वे रा ज्ये मेघवाहनपुत्रं संस्थाप्य स्वयं दीक्षां समादाय प्राणांते गृहीतानशनः स्वर्गे जगाम य मेघमंजूषा नादो विद्याधराधिराजः श्रेणियस्वामी दशोत्तरं शतं देशान् साधयित्वा बहूनि वर्षाणि राज्यं करो६१ तिस्म. पयैकस्मिन् दिने मेरुमस्तकं गत्वा स शाश्वतार्हतां यावता पूजां करोति तावता कल्पनि वासिनः सेंद्रा देवाः सपरिवाराः समाययुः तत्रासौ मेघनादो ऽच्युतेंडेण दृष्टः, स्नेहात्संभाषितश्च. सोऽच्युतेंद्रस्तं तत्पूर्वनवादिकं कथयित्वा संयमधर्मे स्थिरं कृत्वा निजं स्थानं ययौ. मेघनादो विद्याघरेंद्रः स्वनंदने राज्यं निधायामरगुरोः पार्श्वे दीक्षामुपाददे. स उपात्तदीको बहूनि वर्षाणि जगतीविय समाधिना चांते मृत्वाच्युतेश्वरोऽनृत्. छायाष्टमोजवः
मध्य पूर्वविदेहे मंगलावती विजये सीतानदीतटे तीर्थंकरादिपुंरत्नसंचया रत्नसंचया नाम नगर्यस्ति. सा च शाश्वती सिद्धांत विख्याता देवनिर्मितेव विराजते. तस्यां जगर्यो दुर्नीतिवारकः प्रजायाः क्षेमकारकस्तीर्थकरो क्षेमंकरो राजा जज्ञे तस्य नृपते रत्नमालानिया प्रिया बव. सावपराजितजीवो द्वाविंशतिसागराण्यायुः परिपूर्याच्युतेंद्रपदाच्च्युत्वा रत्नमाला कुदाववातरत्. त
For Private And Personal Use Only