________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
मंजूषा
धर्मः | यथावस्थं व्यापार कुर्वाणो लोकैरुच्यते स एष कृतपुण्यकः पुत्ररूपेण शत्रुसन्निनो येन जातेन मा. तापितरौ दुःखिनौ नृत्वा मृतौ, तथा धनं च निधनं गतं.
एवंविधानि लोकवचनानि श्रुत्वा गृहे गत्वा स प्रियांप्रत्याह, हे प्रिये! तवाझयाहं वाणिज्या११६ थे देशांतरं यामि. प्रियावोचत हे प्राणेश त्वं खेदं मा कुरु?. दीनारसहस्रमेकं मेऽस्ति. तेन वं
व्यवसायं कुरु ? तेनोक्तं स्वल्पद्रव्येणात्र व्यवसायं कर्तुं न शक्नोमि. अतोऽहं दूरदेशांतरे यास्यामि. नार्योक्तं तर्हि तव पंथानः कुशलिनः संतु. तस्मि. वसरे कश्चित्सार्थवाहो दृरदेशात्समागतः, दूरदेशं गंतुकामश्च तत्र स्थितः. अथ तेन दीनारसहस्रेण कृतपुण्यको बहुमूल्यं स्वल्पं क्रयाण लावा तस्मिन् साथै कचिद्देवकुले खट्वायां शंबलमोदकयुतः पत्न्या शायितः, स सुप्तस्ततो गृहं ग. ता पत्नी. श्तश्च तस्मिन्नेव नगरे बहुधनवान् धनदनामा व्यवहारी वसति, तस्य पत्नी रूपवती.त. योधर्म कुर्वतोः कालेन जिनदत्तान्निधः पुत्रोऽनृत. जिनदत्तो वृद्धिं गतो यौवनस्थः पित्रा धनदेन
चतस्र इन्यपुत्रीमहामहेन परिणायितः, ततो धनदः कियता कालेनायुषः दयेण निधनं गतः. जि. | नदत्तः पितुरूर्ध्वदेहिकं कृत्वा नार्यान्निः समं विलसति, सुखेन च कालो याति. एकस्मिन दिने
For Private And Personal Use Only