________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मंजू
धर्म- जिनेंद्रपूजा गुरुपर्युपास्तिः । सत्वानुकंपा शुनपात्रदानं ।। अनुरागः श्रुतिरागमस्य । नृजन्मवृद
स्य फलान्यमूनि ॥ १॥ या देवे देवताबुद्धि-गुरौ च गुरुतामतिः ॥ धर्म च धर्मवीः श्रधा। सम्यक्त्वमिदमुच्यते ॥ ३॥ सम्यक्त्वरत्नान्न परं दि रत्नं । सम्यक्त्वमित्रान्न परं हि मित्रं ॥ सम्य त्वबंधोन परो हि बंधुः । सम्यक्त्वलानान्न परो हिलानः ॥ ३॥ जन्मदुःखं जरादुःखं । मृत्युदुः. खं पुनः पुनः ।। संसारसागरे सुःखं । तस्माज्जागृत जागृत ॥ ४ ॥ इत्यादिधर्म श्रुत्वा गुर्वतिके सम्यक्त्वं लात्वा स गृहे गतः. सूरयोऽप्यन्यत्र विहरतिस्म. श्रीषेणो नृपतिस्तहिनादारन्य राज्य स. म्यक्त्वं च पालयामास.
तश्चान्यदा कौशांबीस्वामिना बलपेन श्रीमतीराझीकुक्षिसंता श्रीकांतानिधा पुत्री श्रीषेणसुतस्येंदुषेणस्यार्थ स्वयंवरा प्रेषिता. तदा तां रूपवती बालां वीक्ष्य हावपि राजसुतौ परिणेतुकामौ देवरमणोद्याने परस्परं गाढं सन्नह्य युयुधाते. यतः-विकलयति कलाकुशलं । हसति शुचिं पंडि. तं विमंवयति ॥ अवस्यति धीरपुरुषं । दणेन मकरध्वजो देवः ॥ १॥ बहुनिर्निवास्तिावपि तो न विरतो. ईदृशे समये स श्रीषेणनृपः स्वल्पकषायः स्वबमानसः श्रीजिननक्तिनावितस्तो हावपि पु.
For Private And Personal Use Only