________________
१.
શાક દ્વારા પણ વ્યાકરણ શખસંસ્કાર કરવા સમર્થ નથી न च स्थूलपृषतीत्यादिकतिपयशब्दव्युत्पादनमेव व्याकरणप्रयोजनतया वक्तव्यं, तस्यापि कल्पसूत्राद्युपायान्तरलभ्यत्वात् ।
यश्चाह "तत्वावबोधः शब्दानां नास्ति व्याकरणाहते"इति [तन्त्रवा. १.३.१८], तस्य सोपहासमुत्तरं वार्तिकार एव दर्शितवान् “तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियाहते" इति । [तन्त्रवा० १.३.१८]
214. सम्योगना पायभूत स्थान, ४२९१, वगैरेनी, मा २२५ वायुनो, शहना ઉપલબ્ધિના કરણભૂત શ્રેન્દ્રિયન, શબ્દપ્રયોગ કરનાર આત્માને કે બુદ્ધિને કોઈને પણ કોઈ પણ જાતને જરા પણ સંસ્કાર કરવો વ્યાકરણને માટે શક્ય નથી, એટલે તે દ્વારા પણ વ્યાકરણ શબ્દના સંસ્કારને ઉપાય નથી જ. - “સ્થૂલકૃષતી' વગેરે કેટલાક શબ્દની સમજૂતી આપવી એ જ વ્યાકરણનું પ્રયોજન છે એમ પણ ન કહેવું જોઈએ, કારણ કે તે શબ્દોની સમજૂતી કપસૂત્ર વગેરે અન્ય ઉપાયથી सभ्य छे.
શબ્દના તત્ત્વનું ગાન વ્યાકરણ વિના થતું નથી એમ જે કહેવાયું છે તેને ઉત્તર તંત્રવાર્તિકકારે પિતે જ ઉપહાસસહિત આપે છે, તે ઉત્તર છે-“શબ્દના તવનું જ્ઞાન श्रोन्द्रिय विना यतु नथा.'
215. अपि च व्याकरणेन कृतेऽपि शब्दसंस्कारे तदुपदिष्टसंस्कारबहिष्कृतशब्दप्रयोगान् विदधतस्तत्र तत्र शिष्टाः पूर्वेऽपि दृश्यन्ते । सूत्रकारस्तावत् 'जनिकतु': प्रकृतिः' [१.४.३०.] 'तत्प्रयोजको हेतुश्च' [१.७.५५] 'तृजकाभ्यां कर्तरि' इति [२.२.१५] प्रतिषिद्ध षष्ठीसमासं, तथा जनकर्तुरिति धातुनिर्देशैकविषयं जनिशब्दमर्थनिर्देशेऽपि प्रयुक्तवान् । वार्त्तिककारोऽपि 'दम्भेहल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्' इति [१.२.१०] तथैव प्रयुक्तवान् , 'आन्यभाव्यं तु कालशब्दव्यवायात्' इति [१.१.२.१] च क्लेशेन समाससंज्ञया गुणवचनसंज्ञाबाधितत्वादगुणवचनत्वाद् ब्राह्मणादिंगणापठितत्वात् 'गुणवचनब्राह्मणादिभ्यः' इत्यप्राप्तमेव ध्यनं कृतवान् । भाष्यकारोऽपि 'अविरविकन्यायेन' इति द्वन्द्वगर्भ तत्पुरुषे प्रयुयुक्षिते 'सुपो धातुप्रादिपादकयाः' इति [२.४.७१] प्राप्तमपि लोपं न कृतवान् , 'अन्यथा कृत्वा चोद्यमन्यथा कृत्वा परिहारः' इति [१.१.२.२] अत्र 'अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्' [पा. ३.४.२७] इति प्राप्तमपि णमुलमुपेक्ष्य क्त्वाप्रत्ययं प्रायुक्त । तदिदं त्रिमुनिव्याकरणस्य त्रयोऽपि च मुनयः स्खलन्तीति कमुपालमेमहि ?
215. વળી વ્યાકરણે શબ્દને સંસ્કાર કર્યો હોવા છતાં વ્યાકરણે ઉપદેશેલા સંસ્કારથી पति ययेसा शहानी प्रयोग। २ता पिताना या त्यां पड़नां ५५ हेमाय छे. 'जनिभर्तुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org