________________
सप्तममाह्निकम्
1. एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं दर्शयितुमाह- 'आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदु : खापवर्गास्तु प्रमेयम् ॥' [ न्यायसू. १.१.९.]
प्रमाणवदिहाप्येतत्सूत्रत्रं व्याख्यायि सूरिभिः । एवं विभाग सामान्यलक्षणप्रतिपादकम् ॥ प्रमेयश्रुतिरात्मादिपदपर्यन्तवर्तिनी ।
तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥
यथा 'देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्ताम्' इत्येवकारादिश्रुतिमन्तरेणापि शब्दसामर्थ्यात् एव भोजनक्रियायोगिनोऽवगभ्यन्ते, नान्ये, तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधोऽवधार्यते ।
સાતસ આહ્નિક
1, આ રીતે પ્રમાણપદાર્થની પરીક્ષા કર્યાં પછી જેતે માટે તે પ્રમાણુપદાથ ની પરીક્ષા मुरी ते प्रमेयने दृर्शाववा भाटे आहे हे 'आत्मा, शरीर, इन्द्रिय, अथ, बुद्धि, मन, प्रवृत्ति, होष, प्रेत्यभाव, इण, दु:ख अने अपवर्ग मे अमेय ' [ न्यायसूत्र १,१.४] अभाष्य. સૂત્રની જેમ આ પ્રમેયસૂત્રને પણ વિભાગ અને સામાન્યલક્ષણુના પ્રતિપાદ્ક તરીકે સરિઓએ समानत्र्यु ं छे. 'प्रमेय' शह आत्मा कोरे होने सते (= प्रत्येक पहने मते) समन्वानो छे. तेथे प्रमेय छे, अन्य दो नहि मे निर्णय हे प्रेम 'हेवहत्त, यज्ञहत्त, विष्णु मित्रने જમાડા’ એમાં ‘જ’કાર આદિ શબ્દ વિના પણું શબ્દસામર્થ્યથી તેમને જ ભોજન કરાવવાનું છે ખીજાતે નહિ એ જ્ઞાત થાય છે, તેમ અહીં પણુ આત્મા વગેરે પ્રમેય છે એમ કહેતાં તે જ રીતે તેમના સિવાય બીજું કોઈ પ્રમેય નથી એ નિણી ત થાય છે.
2. ननु कथं द्वादशविधमेव प्रमेयमवधार्यते यावता समानतन्त्रे पृथिव्यादीनि नव द्रव्याणि, रूपादयश्चतुर्विंशतिर्गुणाः, उत्क्षेपणादीनि पश्र्चकर्माणि, परापरभेदेन द्विविधं सामान्यं, नित्यद्रव्यवृत्तयोऽनन्ता अन्त्या विशेषाः एकः समवाय, इति षट्पदार्थाननुक्रम्य तदवान्तरविशेषैरानन्त्यं प्रमेयस्योपवर्णितमिति ?
उच्यते । किं पुनरिह प्रमेयं विवक्षितमितिं तत्सामान्यलक्षणं तावत् परीक्ष्यताम् । 2. अर-न्यारे न्यायदर्शनना સમાનતન્ત્ર વૈશેષિકદર્શનમાં પૃથ્વી વગેરે નવ દ્રવ્યા, રૂપ વગેરે ચેાવીસ ગુણ્ણા, ઉત્સેપણું વગેરે પાંચ કર્યાં, પર અને અપર એ બે ભેદે ખે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org