________________
કમચિયને ખુલાસે
(= १२४ना) प्रतिषेध व योग्य छ ? ते १२९ नु (मयियनु) अन्य २५ ( કર્માન્તર) ક૯૫વામાં આવે તે પણ સંસાર અનાદિ હોવાથી અનવસ્થા ભયાવહ નથી. વળી ધર્મશાસ્ત્રોમાં કહેવામાં આવ્યું છે કે પુણ્યથી પુણ્ય જતુ અને પાપથી પાપજતુ જન્મે છે. તેથી तभूख, आर्यनाश, सावि३६ सेवा ॥ वांधायी - प्रश्नयी सयु". भारे, ह કાર્યને ખુલાસો કરવા કર્મોની કલ્પના કરવી જોઈએ. અને કર્મો ક્ષણભંગી હોવાથી સંસ્કાર દ્વારા કર્મોની સ્થિતિ છે. તે કમજન્ય સંસ્કારને ધમ-અધર્મ શબ્દથી અમે જણાવીએ છીએ. નિત્ય આત્મા વિના ધર્મ અને અધર્મની સ્થિતિ નથી. 163. नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ
धर्माधर्मक्रमपरिणतानन्दतापापभोगः । प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां
तेभ्योऽव्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ।। यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं ।
पौर्वापर्यविमर्शशून्यहृदयैः सोऽर्थो गृहीतस्तदा । मैत्रोय्या परिचोदितस्तु भगवान् यद्याज्ञवल्क्योऽब्रवीत्
आत्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ॥ तेनात्मनित्यत्वसमर्थनेन
सुस्पष्टसिद्धः परलोकमार्गः । .. य एव देहान्तरसङ्गमोऽस्य
तमेव तज्ज्ञाः परलोकमाहुः ।। इति कवलने मांस्पाकानां परस्वपरिग्रहे
कितवजनतागोष्ठयां वेश्यामुखाम्बुजचुम्बने । रतमतिरभूद् धूर्तो मत्वा भवान्तरनास्तितां
तदयमधुना तत्संसिद्धेरहो बत दूयते ।। तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं
रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् । तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं
दुःखं संत्यज्य नि:श्रेयसमखिलभयातीतमाप्तुं यतेत ।। इति श्री भट्ट जयन्तकृतौ न्यायमञ्जर्या
सप्तममादिकम्
सुस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org