________________
૩૫૦ કર્મોને નાશ થતો ન હોય તે મેક્ષમાં ધમધમને ઉછેદ કહ્યો છે તેનું શું?
52. ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तं 'नवानामात्मगुणानां निमू लोच्छेदोऽपवर्ग:' इति । नैष दोषः, मनःसंयोगवदकिञ्चित्करयोरवस्थानमप्युच्छेदात् न विशिष्यते । उक्तस्यात्मनो विभुत्वादपरिहार्यों मनःसंयोगः । न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते । एवं धर्माधर्ना सन्तावपि फलमनाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग: इत्यविरुद्धम् । एवं प्रवृश्यनुबन्धस्यापि बन्धहेतोरभावात् न दुर्गमोऽपवर्गः ।
52, १२ -न्ने घम-अधर्मनी भीनी) स्व३५सत्ता रहता होयता तमे सभ કેમ કહ્યું કે નવ આત્મગુણેને નિમૂલ ઉછેર મોક્ષ છે ?
યાયિક – આ દોષ નથી આવતો. મનના સંગની જેમ અકિંચિકર ધર્મ-અધર્મના તાતસો પણ ઉછેદથી કઇ વિશેષ નથી. આત્મ વિભુ હેઈ, મુક્ત આત્માને મનઃસંયોગ અપરિહાર્ય છે મુક્તિમાં મન:યોગ હોવા છતાં સુખ, દુ:ખ, જ્ઞાન આદિને ઉત્પન્ન કરવામાં તેને વ્યાપાર નથી. તેવી જ રીતે ધર્મ - અધમ હોવા છતાં ફળ ન દેતા તેઓ શું કરશે ? કંઇ જ નહિ]. એટલે ફલતઃ તેઓ ઉછિન્ન જ છે. તેથી આત્માના નવ ગુણોને ઉછેદ અપવર્ગ છે એમાં કે વિરોધ નથી. આમ પ્રવૃજ્યનુબંધ રૂ૫ બંધના હેતુને અભાવ હેવાથી અપવર્ગ દુર્ગમ નથી.
53. अपरे पुनराहुः- कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगर्या च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वात् , ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्यप्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गात्, अवश्य स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः, न चानिर्मोक्ष आशङ्कनीयः, चिरादपि तसिद्धिसम्भवात् । तथा च मुमुक्षुर्नित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत्, अननुतिष्ठन् प्रत्यवेयादिति तत्कुतोऽस्य बन्ध: स्यात् ? काम्यं निषिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽस्य न कर्मसञ्चयः प्रवतते । तदाह
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।। इति [श्लोक० वा०संबन्धा० ११०१ प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः । आत्मविदश्च मुमुक्षोरयमनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org