________________
प्रमेयचन्द्रिका टीका श०१८ उ०५ सृ०४ असुरकुमारविकुर्षणानिरूपणम्
५३
करोति अयमेवार्थः, 'परस्थाने' इत्यस्य परस्य स्थानमिति परस्थानस् चत्र मरणसमये तिष्ठति तद्भिन्नस्य भवान्तरसंबन्धिनः स्थानम् आगामिकोत्पत्याधारभूतम् तत्रस्थाने तद्विषयकगमने पूर्वायुष्कम् अनुमति परायुष्कमुदयाभिमुखी करोति इति||०३ ॥ पूर्वमायुः संवेदन कथितम् अथ तद्विशेपवक्तव्यमाह - 'दो भंते!' इत्यादि । मूलम् - दो भंते । असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उत्रवन्ना, तत्थ णं एगे असुरकुमारे देवे उज्जयं विव्विस्सामीति उज्जुयं विउव्वइ, वंकं विव्विस्सामीति वकं विउव्वइ जं जहा इच्छइ तं तहा विउव्वइ, एगे असुरकुमारे देवे उज्जुयं विउठिवस्सामीति वंकं विउव्वज्ञ वक विउन्विस्तामीति उज्जुयं विउव्वइ जं जहा इच्छइ णो तं तहा विउव्व से कहमेयं भंते! एवं ? गोयमा ! असुरकुमारा देवा दुविहा पन्नता तं जहा मायिमिच्छादिट्टिश्वन्नगा य अमाथिसम्मदिट्टिडववन्नगा य तत्थ णं जे से माथिमिच्छाद्दिट्ठि उववन्नए असुरकुमारे देवे से पणं उज्जुयं विउव्विस्तामीति वंकं आयुष्क को उदद्याभिमुख करता है यही अर्थ परस्थान शब्द का है 'परस्य स्थानम्' परस्थानम् मरण के समय में जीव जहाँ पर वर्तमान है, उससे भिन्न जो परभव में दूसरे जीव का भवान्तर है वह परस्थान है । आगामिक उत्पत्ति का आधारभूत अपनी गृहीत पर्याय से भिन्न पर्याय का जो स्थान है वह ऐसे स्थान में जाते समय जीव पूर्व आयुष्क को तो अनुभव करता है और परायुष्क को उदघाभिमुख करता है || सू० ३ ॥
ચા ભવાન્તરના આયુષ્યને ઉદયાભિમુખ અનાવે છે. એ પ્રમાણે પરસ્થાનના अर्थ छे. "परस्य स्थानम् परस्वानम्" भरयु समये नयां वर्तमान होय તેનાથી ખીજું' જે પરભવમાં ખીજા જીવને ભવાન્તર છે. તે પરસ્થાન છે, આગામી ઉત્પત્તિના આધારભૂત પેાતાની ગૃહીત પર્યાયથી ભિન્ન પર્યાયનુ' જે સ્થાન છે, તેવા સ્થાનમાં જતી વખતે જીવ પૂર્વે આયુષ્યને અનુભવ કરે છે, અને પરભવ સંબધી આયુષ્યને દયાભિમુખ કરે છે. ઘાસ, મા