Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020847/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीजिनाय नमः ।। ॥श्रीउपदेशचिंतामणिः भाग ४॥ ( कतौ श्रीजयशेखरमूरिः) उमावी प्रसिद्ध करनार पंडित श्रावक हीरालाल हंसराज. (जामनगरवाळा) चौरसंवत् २४४६, विक्रमगं० १९७८, सने १९२२. किंमत---रु.३८-. E श्री जैनभास्करोदय प्रिन्टिंग प्रेस-जामनगर. 'का For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| ॥ श्रीजिनाय नमः ॥ ताभा.४ ॥ श्रीचारित्रविजयगुरुभ्यो नमः॥ ८५७ ॥ अथ श्रीउपदेशचिंतामणिः सटीकः प्रारभ्यते ॥ . (कर्ता जयशेखरसूरिः) (चतुथों जागः) पावी प्रसिद्ध करनार---पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा) अथ चतुर्थः सर्वविरत्यधिकारः प्रस्तूयते, तस्य च पूर्वेण सह संबंधगर्ना प्रस्तावनामाह ॥ मूलम् ॥ श्इ देसेणं विरई। भणिया इत्तोवि होइ कमणिला ॥ नवाणं सब विरई। सरलो मग्गो लिबपुरस्त ॥ १॥ व्याख्या-इति पूर्वोक्तरीत्या जणिता प्रतिपादिता मया देशेन विरतिः, श्तोऽस्या देशविरतेरपि सर्व विरतिर्नव्यानामासन्नमोक्षाणां कमनीया स्पृ. || हणीया जवति, यत श्यासितस्यानंतसुखास्पदस्य शिवपुरस्य सरल झजुः पंथाः. यथा हि For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| सर्वविरतास्तन्नावेऽपि मोक्षं व्रजति, न तथा देशविरतास्तेषां नवांतरेणैव मोदानिधानादि. ताभा.४ त्यनेन संबंधेनायमधिकारः प्रस्तूयते; अथ सर्व विरतिप्रतिपादिकां छारगाथामाह ॥ मूलम् ॥ वेरग्गं चारित्ते । पमिवत्तिनाणविणय किरिया ॥ संयमन्नेया मुणगुण-दिणकिच्चफलाइंश्ह वुच्छं ॥॥ व्याख्या-न हि वैराग्यं विना सर्वविरतिरुपतिष्टते, इति प्र. थमं वैराग्यं, वैराग्ये सत्यपि कोऽपि परीषहादिनीरुतया दीक्षां न प्रपद्यते, ततश्चारित्रे चारित्रविषये प्रतिपत्तिमंगीकारं, ततो यथोत्तरं प्राधान्येन ज्ञानविनय क्रियास्ततः संयमनेदान् सप्तदश, ततो मुनिनां गुणान्, ततः साधोर्दिनकृत्यं, दिन जणनामानिरपि ग्राह्या. ततः सु. पालितायाः सर्वविरतेः फल मिह चतुर्थाधिकारे वक्ष्ये इति सर्वत्र योज्यं. तत्र पूर्वं वैराग्य स्वरूपमाह ॥ मूलम् ॥ रोगेण व सोगेण व । दुखण व जं जमाण उस ॥ मग्गंति न वेरग्गं। तं विबुधा अप्पकालंति ॥ ३ ॥ व्याख्या-रोगेण वा काप्सश्वासादिना, शोकेन वा पुत्रवियो. गजन्मना, पुःखेन वा वधबंधादिकेन हेतुना जमानां निर्विवेकानां यद्वैराग्यं, धिगमु रोग- || For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८५९ उप चिं-|| शोकाद्यपायबहुलं संसारमसार मिति विमर्शात्मकमुखसति, तद्वैराग्यं विबुधा न मार्गयंति, ताभा. नस्पृहयंति, सर्वविरत्यनहत्वात् सर्वविरत्यनहत्वं, तस्य कस्मादित्याह-'अप्पकालंति' अप. कालावस्थायित्वात्; अल्पकालावस्थायित्वं च रोगादिहेतुनिवृत्तौ तस्यापि निवर्तनात्, अत एव नैतघ्बुिधानां स्पृहणीयमिति. अथ सर्व विरतियोग्यं वैराग्यमाह ॥ मूलम् ॥ सुहियस्त व पुहियस्स व । जं वेरगं नवे विवेएण ॥ पायं अपञ्चवायं । तं चिय चारित्ततरुवीयं ॥४॥व्याख्या-सुखितस्य वा दुःखितस्य वा जंतोर्यडैराग्यं विवेकेन सम्यक् तत्वावबोधेन हेतुभूतेन नवेत्, तदेवं वैराग्यं प्रायोऽप्रत्यपायमविनश्वरं विवेकमूलतया पुःखादेनिवृत्तावपि तस्यानिवर्तनादत एवैतत्सम्यक्त्वमूलस्य प्रथमत्रतस्कंधस्य शेषवतशाख. स्य प्रशमादिप्रशाखस्य सकल क्रियाकलापप्रवालस्य लब्धिकुसुमस्य मोक्षफलस्य चारित्रतरोरुपादकत्वाहीजमिव बीजं जवति. स्तुतिकारोऽप्याह-दुःखगर्ने मोहगर्ने । वैराग्ये निष्टिताः परे ॥ ज्ञानगर्न तु वैराग्यं । त्वय्येवायततां गतं ॥ १ ॥ प्रायोग्रहणं नंदिषेणादिषु व्यनिचारस्यापि दर्शनात्. ननु लवपुःखार्तस्य वैराग्यं सहेतुकत्वात्सुखिनः पुनरिष्टान् शब्दादिवि. For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| षयानुपजुंजानस्य कथं तत्संनव इत्यादता भा.४ ॥मूलम् ॥ जे जे नावा संसार-कारणं हुँति रागवंताणं ॥ ते चेव विरत्ताणं । निव्वुइ४.|| पहसाहगा नणिया ॥ ५॥ व्याख्या-ते ये जावा स्वजनांगधनादयः सरागया बुध्या विचा र्यमाणा रागवतां संसारकारणं नवति त एव तावंतो नावा वैराग्यबुध्या विचार्यमाणा विरक्तानां निवृत्तिपथस्य सम्यग्ज्ञानक्रियात्मकस्य साधका जणिता उक्ताः परमर्षिनिः, तथा चागमः-जे जत्तिया य नावा । जबस्स ते चेव तत्तिया मुरके ॥ गणणाइया पुणा । पुलवि लोगा नवे तुला ॥१॥ सोऽयं नावः-इह न किमपि वस्तुतः संसारस्य मोक्षस्य च हे. तुमालंवते, राग वैराग्ययोरेव तत्कारणत्वात्, ततस्तस्मिन्नेव वस्तुनि यो ममत्वकारणं रागा. ध्यवसायः स संसारहेतुकः, यश्च मुमुक्षात्मको वैराग्याध्यवसायः स मोदहेतुकः. अथैकस्यैव वस्तुनः संसारमोदहेतुतां दृष्टांतपूर्वमाह. ॥ मूलम् ॥ जं जत्तं पाणं वा । सरसं आसाइजण नवे ॥ तं मलमुत्तनिमिनं-ति कस्स न जणेश वेरग्गं ॥ ६॥ व्याख्या-यन्नक्तं शास्यादि, पानकं वा सरसमास्वाद्य सयः || For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- || सरागो जोक्ता नृत्यति दर्षप्रकर्षजागू जवति, तदेव जक्तं पानकं वा परिणामे मलमूत्रनिमि ताभा. ४ तमिति बुद्ध्या चिंत्यमानं कस्य मुमुक्षोर्वैराग्यं न जनयति ? अपि तु जनयत्येव तदेवमेकस्य जक्तस्य पानकस्य वा सरसतया मलमूत्रादिनिमित्ततया च विचार्यमाणस्य यथा रागवैराग्यहेतुता दर्शिता तथा सर्वेष्वपि वस्तुषु जावनीया. एतदेवाद ८६१ ॥ मूलम् ॥ - जे अलंकारेणं । कालं कि होइ रमणीमण हो । सोवि परमत्थनासत्तिकस्स न जणेइ वेरग्गं ॥ ७ ॥ पासंतो फासंतो । जं रमणिं मन्नए महासुक्खं ॥ सावि कूमी कूमाणं-ति कस्स न जणेइ वेरग्गं ॥ ८ ॥ दव्वस्स जस्स कज्जे । नियए पाणे गणेश ति रूवे ॥ सोवि खण दिठ्ठनट्टो-त्ति कस्स न जणेइ वेरग्गं ॥ ९ ॥ जं पालियरत सिरिं । मन्नअमरेसर व पाणं ॥ स नरयगइनिमित्तं-ति कस्स न जणे‍ वेरग्गं ॥ १० ॥ व्याख्याचतस्रोऽपि गतार्थाः. ॥ मूलम् ॥ एवं सव्वे जावें । जावेमाणे विरतिहे७हिं ॥ को नायरिज्ज कुसलो । परिबामे सुंदरं चरणं ॥ ११ ॥ व्याख्या - एवमुक्तया दिशा सर्वानुक्तव्यतिरिक्तानपि नावान् परि For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता भा. ४ उ५ चिं- || णामविरसत्वाद्विरक्तिजन के हेतु निनावयन् कः कुशलश्चरणं चारित्रं नाद्रियेत ? अपि त्वादियेनैवेति द्वितीयद्वार परामर्शः ननु सर्वजावांतःपातित्वेन चारित्रमपि परिणाम विरसं जवि - व्यतीत्याह - परिणामे आयतो वक्ष्यमाणरीत्या सुंदरं प्रधानं, श्रयमर्थः - इह सर्वेऽपि संसा रिकाः शोजना जावा मुखमधुरतया किंपाकफलवदज्ञानानां रागं जनयंति परिणाम दारुणवाच्च सज्ञानानां वैराग्यमिति चारित्रं पुनस्तथाविधौषधवदापातकटुकमपि परिणतो गुणकारकत्वात्कुशलानां कमनीयतामेत्र धत्ते परिणामसुंदरत्वमेवाह ८६२ ॥ मूलम् ॥ नाणस्स लद्धीण य होइ लंजो । जुगत्तमिदाश्य वंदणस्स ॥ पत्ते चरिते न जयं न चिंता । न पुत्तमित्ताइ वियोग डुरकं ॥ १२ ॥ व्याख्या चारित्रे प्राप्ते ज्ञानानां म तिश्रुतादीनां लब्धीनां चामर्षोषण्यादीनां लाजो जवति, तथेंद्रादीनां वंदनस्य योग्यत्वं जाते कदापि कालदोषादिद्रादयः साक्षाडुपेत्य न वंदते तथापि तद्वंदनयोग्यता चारित्रिपोऽस्त्येवोपरितनगुणस्थानवर्तित्वात्, तथा न राजचौरादिभ्यो जयं प्रादुर्जवति, व्यकिचनत्वात् कथमहं निर्वहिष्यामीति चिंताराक्षसी न चेतोग्रस्ते निक्षाजोजित्वात् न च पुत्र For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| मित्रादिवियोगदुःख वर्धते निःप्रतिबंधत्वात्. यमुक्त-नो दुष्कर्मप्रयासो न कुयुवतिसुतस्वा | ताभा.४ मिदुर्वाक्यदुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न चैव ॥ ज्ञानातिलोंकपूजा प्रशमसुखरसः प्रेत्य मोवाद्यवाप्तिः । श्रामण्येऽमी गुणाः स्युस्तदिह सुमतयः किं न यत्न कुरुध्वं ॥१॥ ततः किमित्याह ॥मूलम् ॥-जश् चिंते सुहं ता । देवाणहियं दुहं तु जं किंपि ॥ तंपि सुहकारणं ता। उवयारेणं सुई चेव ॥ १३ ।। अतः कारणायदि जीवः सहोधिसुधाधोतं विवेकलोचनमुद्घा. व्य बाह्ये लोचने कणं निमीत्य चिंतयति तदा चारित्रे प्राप्ते सुख देवेन्योऽधिकं वर्तते, अ. यं नावः-इह नारकाणां तिरश्वां च का चर्या फुःखमयत्वात्. मनुष्याणां पुनः-न श्रीमें विपला वधन चमता जाताथवा सनवो। जाता वान गुणास्पदं न च मदं दत्ते कटंबं मम रिष्टो नूमिपतिः खलाश्च कुदृशो देहं रुगात सुतो-छाचं नूरिझणं तृणंति गृहिणां चेतांसि चिंता इमाः ॥१॥ ततस्तेऽपि नात्र ग्राह्याः, देवाः पुनर्यद्यपि मुक्तरोगा श्वावधि प्राप्तस. ममनोगास्तथापि चिंतार्तिवियोगवत्वान्न वस्तुतस्तेऽपि सुखं बनते. अतश्चारित्रिणां सुखं || For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- || देवेयोऽयुत्कृष्टं चिंतादिरहितत्वात् दुःखं तु यत्किमपि दृश्यते परिषहादिकं तदपि सुखकातामा. ४ रणत्वादुपचारेण सुखमेव जवति, चकारेण कार्यव्यपदेशः, यथा तंकुलान् वर्षति पर्जन्य इति किंच ८६४ ॥ मूलम् ॥ - कम्म गिरिगरिम असणी । जवरोगाणोसदिवं निम्मदणी ॥ सिवनयरगमविजा । एस चिय होइ पत्रका ॥ १४ ॥ व्याख्या - कर्माण्येव दृढत्वानिरयस्तेषां गरिम्णः - प्रौढताया उच्छेदनेऽशनिर्वज्रं विशुद्धा, जवा नरनारकाद्यवतारास्त एव दुःख करत्वाद्रोगास्ते. wintषधी निर्मथनीकरणेन; शेषं स्पष्टं. अथास्य चारित्रस्य व्यक्तस्य फलं पुरो वक्ष्यते, अव्यक्तस्य त्वत्राह ॥ मूलम् ॥ - करवत्तदारणाइ - दारुणदुकं सहंति जस्स कए ॥ श्रवतंपि चरितं । जं रज देश जीवाणं ॥ १५ ॥ व्याख्या - करपत्रदारणमा दिर्यस्य नृगुपाताग्निप्रवेशादेस्तत्करपत्रदारपादिकं दारुणमपि दुःखं सहते मिथ्यादृश इति गम्यते, अव्यक्तं तथाविधबोधरहितमपि चारित्रं कर्तु तद्राज्यं कर्मतापन्नं जीवेच्यो ददाति तथा च श्रूयते-पुरा प्रसृते पुर्जिकपूरे For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६५ उप चि-|| बुजुदाक्षामकुक्षिः कश्चिद् अमकः साधूनां निदाप्राचुर्यमालोक्य प्रवबाज. स चैकदिवसं पा. । ताभा.४॥ लितवतो निशि सूचिकया विपद्य सद्यस्तत्प्रजावादवंत्यां संप्रति म नरपतिबभूव. श्ह केऽपि स्वजनस्नेहयहिखहृदया एवं विधामपि प्रवज्यांप्रत्यवसायंते तान्प्रत्याह-- ॥ मूलम् ॥-तेसिं सयणाण कए । चइए को वन्चलं चरणसद्धिं ॥ जाण सिणेहो असु. हो । अबहुछिइ विहमणासीलो ॥ १६ ॥ व्याख्या-तेषां स्वजनानां कृते कः कृती वत्सलां सकलसुखदायित्वेन तात्विकस्नेहवती चरणलक्ष्मी चारित्रश्रियं त्यजति ? तेषां केवामित्याह-येषां स्नेहोऽशुनो पुतिबंधनत्वात्. यदाहुः-अमित्तो मित्तवेसेण । कंठे चित्तूण रोयइ ॥ मा मित्ता सोहगं जाहि । दोवि गलामो दोगई ॥१॥ तथा अबहुस्थितिरल्पकालजाव्येकजविकत्वात्. उक्तं च-जहा संकाए रुस्कंमि । मिस्रति विहगा बहू ॥ पंथिया पहिश्रावासे। जहा देसांतरागया ॥१॥ पहासे जंति सबेवि । अन्नमन्नदिसंतरं ॥ एवं कुमुत्रवासेवि । सं. गया बहवो जिया ॥ २ ॥ कस्सवि कोइ न श्छो । श्कंचिय श् अप्पणो कऊ ॥ कजाव. || मिया संसा-रियाण सवेवि संबंधा ॥ १७ ॥ व्याख्या-उत्तानार्थाः. यत्रांतरे कश्चिदाह-न For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 9 उप चि || ह्यस्माकं स्वजनस्नेहश्चारित्रप्रतिबंधकः, किंत्वयमाहतो गृहव्यापारजारः कथमर्धपथे मुच्यत दाभा. ४) इति तंप्रत्याह ॥ मूलम् ॥ - हुंति हु एकघरस्सवि । वावरलवेण वावमा केवि ॥ तं न वहिउँ न मुलुं । सित्थंव पिपीलिया सत्ता ॥ १० ॥ व्याख्या - केऽप्यैदंयुगीना वराका एकस्यापि गृहस्य व्यापालवेन व्याप्ता व्यग्रा जवंति, ते च तं व्यापारसवं न वोढुं शक्ताः, कुटुंबस्येष्ठावधिदानाकमत्वात् न च मोक्तुमपि शक्ताः प्रतिबंध बहुलत्वात् यथा पिपीलिकाः सिक्यं नक्तलवं प्राप्य जारवत्वान्न तद्वोढुं लौल्यान्न तन्मोक्तुं शक्नुवंतीति तर्हि पूर्व जीवाः कीदृशा सन्नित्याह Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ अवरे वरवसदा इव । पढमं धरिडं समग्गधरणिधुरं ॥ पचा खषेण चइऊ । गहिदिकं गया मुकं ॥ १० ॥ व्याख्या - सुगमा, नवरमपरे श्री भरत सगरादयः. उक्तं वैराग्यं चरणप्रतिप्रत्तिश्चेति द्वारद्वयं अथ ज्ञानद्वारं विवरिषुराह ॥ मूलम् || मोहखत्र समेणं । चरणे पत्ते समुद्र मसु नाणे ॥ जं अंकुसंग उप्पह-गयस्त For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| मुणिणो मणगयस्स ॥ २० ॥ व्याख्या- स्पष्टा, नवरं जति यद्झानं मुनेमनोगजस्योत्पथगताभा.४ | तस्यांकुशवत्सन्मार्गानयनकममिति. अथ ज्ञानस्य मुख्यां चारित्रांगतामाह ॥मूलम् ॥-हियमदियं वा पढमं । जाणंति त समायरंति हियं ॥ तम्ता नाणार. ८६७ तं । मुणीण सयलं अणुशाणं ॥ २१॥ व्याख्या-सुबोधा, अथ झानिनोऽज्ञानस्य च मिथो महदंतरमाह ॥ मूलम् ॥-मणिपत्थराण पुलिम-कुहूण तद चकुमंतअंधाणं ॥ जा हो। इह विसेसो । सुच्चिय नाणीण श्यराणं ॥ २२ ॥ व्याख्या-योजनिका सुगमा, नावर्थस्त्वयं-यथा मणिर्षव्यलक्षैरपि क्रीत्वा गृहमध्यमानीयते, प्रस्तरस्तुं गृहमध्यस्थोऽपि वहिः कृष्यते, पूर्णि मा च पूर्णेदुना दिनायितोद्योतेति सर्वेषामिष्टानिष्टा च तमोमयीत्यमावास्या चकुष्मांस्तु स. वस्तुस्तोमं स्वयं पश्यन् स्वतंत्रोंधश्च पदे पदे परतंत्र इति. तथा ज्ञानी सर्वेषामिष्टः स्वतं. .श्च सर्वविचारेषु, इतरस्त्वनिष्टः परमुखप्रेक्षकश्च विचारावसरे इति, यद्यपि सक्रियः साधुः सर्वेषां मान्यो जवति तथापि ज्ञानाधिकत्वेन विशेषमाह For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| ॥मूलम् ॥-पुलो ससिब फलिउँ । तरुव जलपूरि तलावव ॥ सुअसंपुलो साहू । ज. ताभा.४|| ण कस्स न वल्लहो होइ ॥३॥ व्याख्या-सुवोधा, ननु ज्ञानवंतोऽपि केचन प्रतिपतंतो दृ. ष्टास्ततः किमनेन ज्ञानानियोगेनेत्याह ॥ मूलम् ॥-जइ असुहकम्मवस । जाणतो कहविलंघए मेरं ॥ न य सबहा विण: स्स । तहावि आसाढनूश्च ॥ २४ ॥ व्याख्या-स्पष्टा-, नवरं 'मेरंति' चारित्रमर्यादा, न च सर्वथा विनश्यति कदाचिदात्मानं समुद्धरत्येवेति. नावार्थः कथानक गम्यस्तच्चेदं मगधेष्वस्ति विस्तार-सारं राजगृहं पुरं ॥ पृथिव्यां प्रथितोऽपासी-तत्तिहरथपार्थिवः ॥ १॥ तत्रान्यदा समाजग्मुः । श्रीधर्मरुचिसूरयः ॥ तबिष्याः पर्यटन् मध्ये-नगरं जैकहे तवे ॥२॥ तपःप्रनावसंपन्न-लब्धिः प्रतिगृहं ब्रमन् ॥ आषाढभूतिनामर्षि-विवेश नटसम्म नि ॥ ३॥ तत्रैकं मोदकं प्राप्य । निर्गतः स व्यचिंतयत् ॥ अयं तावद्गुरोनावी । चमभूः क्लम एव मे ॥ ४॥ काणीकृत्य ततो नेत्रं । स तत्र प्राविशत्पुनः ॥ प्राप्येकं मोदकं प्राग्व|| निर्गतः कृतकृत्यवत् ॥ ५॥ नवितायमुपाध्याय-स्येति कुब्जीब भूव सः ॥ प्रविष्टश्च नटा. | For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| गारं । मोदकं प्राप्य निर्ययो॥ ६ ॥ अयं च मे सहायेन । साधुना किन जोदयते ॥ लाला ताभा... एव मया घुट्या-स्तटस्थेन विलोकनात् ॥ ७॥ इत्यशेषं परावर्त्य । रूपं वैक्रियशक्तितः ॥ नटोकः प्राविशत्साधु-रहो लोभविडंबना ॥ ७ ॥ गवाहस्थो नटः सर्व । तहीदयाचितयन्मुदा ॥ उचितोऽस्माकमेवायं । क्षत्राणामिव युझवित् ॥ ए ॥ लोला ह्यतीव लोलास्य । तया हि विवशाः सुखं ॥ पाविना अपि बध्यन्ते । धीवरैरामिषार्थिनः ॥ १० ॥ अथैत्य मोदकैस्तस्य । नटः पात्रमपूरयत् ॥ दायात्र सदागबे-रिति प्रार्थयतेस्म तं ॥ ११ ॥ अभूद् बुजुकितः शंमः । क्षेत्रहारं त्वपावृतं ॥ इति न्यायान्नटस्योकः । साधुनित्य मियाय सः ॥ १२ ॥प्र. विशन्ननिशं रिक्तः । पूर्णश्च परमोदकैः ॥ निरगबन्नटागारा-कूगादिव घटो मुनिः ॥ १३ ॥ रूपगंधध्वनिस्वाद-सौकुमार्यैरमोदयत् ॥ मोदकास्तस्य पंचापि । खानि स्मरशरा व ॥१४॥ नटोऽन्यदा स्वनंदिन्या-वन्वशादिति सादरं ॥ वत्से सोऽयं युवा दोन्यो । युवाच्यां जंगमो निधिः ॥ १५ ॥ प्राकटादास्ततो नर्म । ततो वक्रोक्तिनंगयः ॥ तान्यां मुनेर्मनो नेत्तुं । व्या॥ पार्यत शनैः शनैः ॥ १६ ॥ क्रमाद्धैर्यधनं साधो-बलाच्यामप्यधुंव्यत ॥ यहा नहि गृहायाः || For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| तो। पुमोषो बालयोरपि ॥ १७ ॥ तयोऽगिरोर्लोल-दृशोः सोऽप्यन्वरज्यत ॥ विश्रम्य ता भा.४ चाखिलान् जावां-स्तस्कृतान् बहमन्यत ॥ १७ ॥ अन्यदा मोदकप्राप्तौ । निर्गउन्नटमंदिरा त् ॥ क्व यास्यत्रैव तिष्टेति । तान्यामन्यर्थितो मुनिः॥ १५ ॥ गुर्वायत्तोऽस्म्यहं तत्ता-ननुझा. प्य सुलोचने ॥ एवमेव करिष्यामी-त्युक्त्वा स स्वाश्रयं ययौ ॥ २० ॥ एवं मनसिजाक्रांतमनसं मुनिसंसदि ॥ ज्ञात्वा कथंचिद्गुरवः । कृपाळ इत्यबोधयन् ॥ २१ ॥ विछन् विचारचकुष्मा-नपि किं नशशे पथः ॥ श्रुतप्रदीपहस्तोऽपि । किं वा तमसि मऊसि ॥ २२ ॥ नार्यस्ते हृदये धर्म-ध्यानधोते स्फुरति किं ॥ तारा हि न विजंनंते । व्योम्नि सूर्याशुमा. लिने ॥ २३ ॥ तत् श्रुतं तत्तपः सा च । क्रिया सा च कुलीनता ॥ नारीशरीरकस्याथें । व. त्स सर्व किमुज्जति ॥ २४ ॥ चिरं चारित्रमापास्य । किं खंमयति सांप्रतं ॥ बाहुच्यामंबु. धिं तीर्वा । को वा मऊति गोष्पदे ॥ २५ ॥ श्तो गुरुगिरश्चैता-श्वेतो बालामृदूक्तयः ॥ दो. लारूढमिवाकार्षुः । कणं तस्य मुनेर्मनः ॥ २६ ॥ गुरूक्तीरथ निर्धूय । स्मरोत्तालश्चचाल सः॥ | कुंनो गंजीरवेदी किं । गणयत्यंकुशाहतीः ॥ २७ ॥ पृष्टदानं गुरोर्माभू-दितिपश्चान्मुखैः पदैः॥ || For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि-|| निर्गति गणात्तस्मिन् । गुरुरूचे मुनी निति ॥ २७ ॥ अस्य वैनयिकादस्मा-जानीमः श्र. | ताभा.४ मणा वयं ॥ अयं व्रष्टोऽपि न चिरात् । समुध्धृत्य स्वमेष्यति ॥ २५ ॥ सोऽपि प्राप्तो नट स्योकः । कन्यके परिणीयते ॥ विषयान् बुजुजे सारा-हारानिव बुजुदितः ॥ ३० ॥प्रन्छन्नम८७१ नुशास्तिस्म । नटः स्वतनये इति ॥ अयं जाग्यवशाताव-नवत्योरनवत्पतिः ॥ ३१ ॥ पुनर्वा वीय उर्वृत्तं । चित्तमस्य विरंदयति ॥ सावधानं कुलस्त्रोव-दाराध्य स्तदयं सदा ॥ ३२ ॥ य. था प्राक् श्रुतचारित्र-श्रीन्यां सह चिखेल सः ॥ विषदाचारसाराच्यां । नटीभ्यां च तदा तथा । ३३ ॥ अन्यदा कर्तुमस्त्रीकं । नाट्यमाषाढ नूतिना ॥ नटपेटकयुक्तेन । नूपास्थानमगम्यत ॥ ३४ ॥ बंधमोक्षादिव प्रीते । तदानीं तस्य वखने ॥ मंतु मैरेयमानीया-पिवतां द्र. ढिताररी ॥ ३५ ॥ जातिस्वनावः किल यस्य योऽस्ति । त्यजत्यसो तन्न सुशिक्षितोऽपि ॥ नृत्ये नियुक्तापि चिरं विमाली । श्रुत्वाखु शब्दं स्वलयं जनक्ति ॥ ३६ ॥ नाट्यावसरमप्राप्य । भूपात्कायांतराकुलात् ॥ दणेनैव न्यवर्तिष्ट । नटैः सह नटाग्रणीः ॥ ३५ ॥ श्रागतः स्वगृहं | दृष्ट्वा । छाःपिधानं स शंकितः ॥ दृशं व्यापारयामास । कपाटलिप्रवर्मना ॥ ३० ॥ अंतरै- || For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७२ उप चिं- || क्षिष्ट नूतात्ते । इवासंबद्धजाविके ॥ स मुक्तवसने स्रस्त-रसने वल्लने उने ॥ ३५ ॥ तद्दुर्वृतं तामा. ४ तयोः साक्षा-द्वीक्ष्य दध्यां स खिन्नधीः ॥ ईदृशी निः पुरंध्री नि-रंधिता त्रिजगत्य हो ॥ ४० ॥ भूव । वैरिण्यागः किमेतयोः ॥ यः स्याद्गृहे लघुरसो । वायुना नीयते बहिः ॥ ४१ ॥ दीक्षा हाहा मयाहारि । डुरापाप्यनयोः कृते ॥ पंकार्थमित्र कस्तूरी । काचार्थमि. व सन्मणिः ॥ ४२ ॥ गार्हस्थ्यं पंकिलं वीक्ष्य । शुक्लपको विवेकिराट् ॥ स्वगप्रति सोऽचाली - मराल इव मानसं ॥ ४३ ॥ दृशैव तस्य वैराग्यं । जानन् वातायनस्थितः ॥ उपेत्य स्वरः स्वीये । तनये इत्यबोधयत् ॥ ४४ ॥ रे रे युष्मत्प्रमादेन । याति कल्पद्रुमो गृहात् ॥ यद्यस्ति कापि शक्तिस्त-दमुं वालयतं द्रुतं ॥ ४५ ॥ अथ ते धाविते सिंह्या- वित्र तं साधुकुंजरं ॥ रुध्य चतुर्विहायात्रां । निःपुत्रे यासि किं प्रिय ॥ ४६ ॥ पूर्व स्वीकृत्य सवृत्त । किं त्यज संप्रति ॥ ग्रंथेष्वेव सुवृत्तानां । श्रिये स्यादात्तमुक्तकं ॥ ४७ ॥ विरक्तः सर्वथास्मीति । तेन ते अवोचतां ॥ यावजीवं जीवनाह । तदेहि धनमावयोः ॥ ४८ ॥ एवं त्यक्तकामोऽपि । बालाभ्यां वालितो बलात् ॥ चकार राष्ट्रपालाख्यं । नवं जरतनाटकं For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| ॥ ४ए ॥ अविसंवादिनी नर्तु-(रवीरकुलोनवां ॥ स नाट्यामियाचिष्ट । पात्रपंचशती नृ । ताभा.४ पात् ॥ ५० ॥ प्राप्य तावंति पात्राणि । नाट्यकौतुकिनो नृपात् ॥ सोऽचिराग्राहयामास । ८७३ | सर्वानिनयचातुरीं ॥ ५१ ॥ अथाग्रे भूपमाषाढो-निनिन्ये दिग्ज्यादिकं ॥ केवलोत्पादपर्यंतं । चरितं जरतेशितुः ॥ ५२ ॥ तुष्टः क्षितिपतिस्तस्मै । धन मिच्छाधिकं ददौ ॥ तत्सर्वं स्वगृहे प्रैषि । पत्न्योराषाढभूतिना ॥ ५३ ॥ स्वयं च चिकुराँदबुंच-न्नैग्रंथं वेषमादधत् ॥ निर गानिर्मितानंग-रंगनंगः सरंगतः॥ ५५ ॥ नाट्यमेतन्निवर्तस्व । क यासीति नृपोदितः ॥ सोऽज्यधाद्देव यस्यैत-नाट्यं किं सन्यवर्तत ॥५५॥ मया जरतवन्नाव्य-मन्यथा नाटकं वृथा॥स ए. वमालपन्नेव । सह पात्रैर्गुरून् ययौ ॥ ५६ ॥ सम्यक्पात्राणि पात्राणि । कृत्वा तान्येव सूरि. निः॥ सोऽज्यनायि रसं शांतं । चित्रमव्यभिचारिणं ॥ ५७ ॥ आषाढभूतिः स्खलितव्रतोऽ पि। लेने पुनः सद्गुरुनिः ससूत्रः ॥ एतत्प्रनावातमागमस्य । नश्येत्ससूत्रा न हि सू. विकापि ॥ ५७ ॥ इति आषाढभूतिकथा समाप्ता ॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४|| उप चिं-|| अथ ज्ञाननेदानाह ॥ मूलम् ॥-यानिणिबोहियमा । तं पंचविहं सुएण इह पगयं ॥ सेसाई नाणाई। न हि गुरुसिकं अविस्कंति ॥ २५ ॥ व्याख्या-तत् प्रस्तुतं ज्ञानमानिनिबोधकादिकं पं. चविधं जवति, तद्यथा-वाजिनिबोधिकज्ञानं १, श्रुतज्ञानं २, अवधिज्ञानं ३, मनःपर्यवज्ञानं ४, केवलज्ञानं ५ चेति. तत्र अनीत्यानिमुख्ये, नीति नैयत्ये, ततो गृहणार्हवस्तुनामनिमुखो नियतः श्रोत्रादीडियैः प्रविजक्तो वोधोऽनिनिबोधः, स एवानिनिबोधिकं, तच्च त. दशानं चानिनिबोधिक ज्ञानं. इंद्रियमनोनिमित्तो वस्त्ववबोधो मतिज्ञानमित्यर्थः. श्रवणं श्रु. तं, आजिलापप्लावितार्थोपलब्धिविशेषस्तञ्च तद्ज्ञानं च श्रुतज्ञानं ५. अवधिर्मर्यादा रूपि. अव्यात्मिका तेनावधिनाज्ञानं अवधिज्ञानं. इंजियमनोनिरपेक्ष आत्मनः सादापूपिद्रव्यग्रहणात्मको बोधः संझिनिर्जीवैः काययोगेन ३. मनोवर्गणान्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिंताहेतूनि अव्याणि मनासीत्युच्यते, तानि पर्येत्यवगलतीति मनःपर्यायं, तच्च तद्द्वानं च मनःपर्यायज्ञानं, मनुष्य क्षेत्रांतवर्तिसं झिजीवचिंतितार्थप्रकटनपर || For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७५ उप चिं-|| इंद्रियमनोनिरपेक्ष आत्मनः साक्षात्प्रवृत्तो बोधः ४. केवलं संपूर्ण ज्ञेयमादित्वात् संपूर्ण, तताभा.४ च्च तद्द्वानं च केवलज्ञानं, रूप्यरूपि व्यग्राहकमिति समासार्थः. व्यासार्थो महानाध्याद वसेयः. एवं ज्ञानपंचकमुपदर्य येन प्रस्तुतोपयोगस्तदाह-इह शानशिक्षणाधिकारे श्रुतेन श्रुतज्ञानेन प्रकृतं अधिकृतं तस्यैव गुरूपदेशार्हत्वात्, शेषज्ञानानां स्वावारककर्मक्षयदयोपशमान्यां स्वत एव जायमानत्वादेतदेवाह-" सेसाई नाणाति" उत्तरार्ध स्पष्टं. किं तत् श्रुतझानमित्याह-- ॥ मूलम् ॥-अंगपविठं तह अंग-बाहिरं तं सुयं जवे ऽविहं ॥ अंगपविठं बारस-जे. यं श्यरं अणेगविहं ॥ २६ ॥ व्याख्या-तत्प्रकृतं श्रुतं विविधं जवति, तद्यथा-अंगप्रविष्टं अंगबाह्यं च, तत्र-पायपुगं जंघोरू-गायदुगळं तु दोय बाहुय ॥ गीवा सीरं च पुरिसो । बारस अंगो सुयविसिहो ॥ १॥' एवं विधेषु प्रवचनपुरुषस्यांगेषु प्रविष्टं व्यवस्थितमंगप्रविष्टं द्वादशनेदं, तथाहि-प्रवच. नपुरुषस्य पादयुगं याचारांगसूत्रकृते, जंघाधिकं स्थानसमवायो, ऊरुहिकं जगवतीज्ञाता For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७६ उप चिं- || धर्मकथांगे, गात्रद्विकं पृष्टोदररूपं उपासकांतकृद्दशांगे, वाहुद्विकं अनुत्तरोपपातिकदशातामा ४ नव्याकरणं च ग्रीवा विपाकश्रुतं शिरश्व दृष्टिवाद इति, इतरदंगबाह्यं यावश्यकोपांगप्रकीर्णका दिनेदादनेकविधं नानाप्रकारं त्रांगप्रविष्टांगवाह्यस्वरूपावबोधाय महाजाप्यगाया यथा- गणहरथेरकथं वा । एसामुक्कवागरण वा ॥ धुवचल विसेसपार्ट | अंगाएंगेसु नातं ॥ १ ॥ अस्य अर्थः- यणधरगौतमादिनिः कृतं यच्च यादेशेन ' उपन्ने' वेत्यादि पदत्रयरूपेण प्रथमपौरुष्यां निष्पन्नं यद्ध्रुवं सर्वदा सर्वतीर्थेषु भवति तदंगप्रविष्टं द्वादशांगीरूपं, यत्पुनः स्थविरैर्नद्रवाह्वादिनिः कृतं यच्चं गणधरैरपि मुत्कलव्याकरणरूपतया कृतं यच्च चलं कदाचिद्भवति कदाचिन्न कस्यापि तीर्थे जवति, कस्यापि न तत्सूत्र मंगवा वश्यकाद्यनेकविधमुच्यत इति. ननु श्रुतज्ञाना नियोगरूपोऽयमुपदेशोऽशक्यानुष्टानः, सर्वस्य श्रुतस्य सागरस्येव सकलेनापि कालेनास्माजिर्दुरवगाढत्वादित्याह ॥ मूलम् ॥ त्थ सुखं समग्गं । एगंपि पयं अमोहमासु ॥ एगपए पत्तो । चि For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७७ उप चिं-|| लाइपुत्तो सहस्सारं ॥ २७ ॥ व्याख्या-अस्तु पूरे समयं श्रुतं, एकमपि पदं पद्यचतुर्थांशरूपं | ताभा.४ नावतो विचार्यमाणं सदमोघं महाफलमाहुमहर्षयः. उत्तरार्ध स्पष्टं, जावार्थः कथानकगम्यः, अथ चिलातिपुत्रकथा कितिप्रतिष्टितपुरे । यज्ञदेवोऽजवद् द्विजः ॥ निर्जित्य वादे श्रमणै-जैनद्वेषी सदीक्षितः ॥१॥ व्रतं स्वादं ददौ तस्या-धीयानस्य शनैः शनैः ॥ रसायनोपयुक्तस्य । मिष्टाशनमिवारुचेः ॥२॥ परं मुनीनामस्नानं । प्राक्संस्कारानिनिंद सः ॥ तेन हीनकुलोत्पाद-वेद्यं कर्म बबंध च ॥ ३॥ निक्षार्थमन्यदा ब्राम्य-निजं धाम जगाम सः ॥ तत्पत्नी तं वशीकर्तु । जकांतः कार्मणं ददौ ॥४॥ स झषिविषयास्वाद-विमुखः कार्मणात्ततः ॥ कणे क्षणे दी. यमाणः। समये प्राप पंचतां ॥ ५॥ स्वर्ग गते मुनौ तस्मिन् । ब्राह्मणी स्वं पुनः पुनः ॥ निनिंद तादृशप्रेयः-साधुघातमलीमसं ॥६॥ ततश्चारित्रमादाय । सापि स्वर्ग गता रयात् ॥ जर्तारमित्युपालब्धु-मिव यासि क मां विना ॥ ॥ व्युत्वा देवनवाद्यज्ञ-देवो राजगृहे पु. रे ॥ धनस्य श्रेष्टिनश्चेव्या-श्चिलायास्तनयोऽजवत् ॥ ॥ चिलातीपुत्र इत्येवा-निधानं तस्य For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८७८ 1 उप चिं- || पप्रथे ॥ दासीतनुरुहो नाम - करणे कः कुतूहली ॥ ए ॥ ब्राह्मणी तु च्युता स्वर्गात तामा. ४ नयपंचकात् ॥ धनस्य पत्न्यां नद्रायां । सुंसुमेति सुताऽनवत् ॥ १० ॥ नियुक्तः पालने तस्या - लातेयो धनेन सः ॥ चपलोऽनूत्स्वजावेन । प्रतिष्टा हि कुलो चिता ॥ ११ ॥ गृहजा तोऽप्यसौ डुष्टः । श्रेष्टिना निरवास्यत ॥ लुंपन कचवरो गेह-शोनां किं नापनीयते ॥ १२ ॥ चाम्यन् सिंहगुहां पलीं । स प्राप्तस्तत्र नाइलैः ॥ निन्ये दुष्टोऽपि दुष्टत्वं । कुपथ्यैरिव 5रः ॥ १३ ॥ पल्लीपतौ मृते सर्वैः । स एवं विदधेऽधिपः ॥ विषस्य क्रियते कार्ये । किमन्येन विषं विना ॥ १४ ॥ सुसमा समान - जमना यौवनं ययौ ॥ यदा तदा स पल्लीशः । प्रोचे निजपरिदं ॥ १५ ॥ महाधनमलुंटित्वा । प्रीयेमहि कथं वयं ॥ महाडुममविश्वस्य । किं पूर्येत गजोदरं ॥ १६ ॥ तनो राजगृहं यामो । लुंटामो धनमंदिरं ॥ धनं वः सकलं नूयात् । तस्य पुत्री पुनर्मम ॥ १७ ॥ इति व्यवस्थामाधाय । चिल्लाती नंदनश्चलन् ॥ धनगृह जिल्लान् । मर्मज्ञः खलु दुर्ग्रहः ॥ १० ॥ विद्वानवसरे तेषु । मुष्णत्स्वपि धनं धनः ॥ गृहको स्थितस्तूष्णीं । निःसंग इव सांगनूः ॥ १५ ॥ धनजीवितसर्वस्व - मित्रोपादाय For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| सुंसमां ॥ लोप्सहस्तैः सहस्तेनै-वसे स बलेश्वरः ॥ २० ॥ धनं वः सुसमा मे स्ता-दित्युताभा.४ दित्वा निमंत्रितैः ॥ सहारक्षैः सपुत्रस्त-मन्वधावद्धनोऽप्यथ ॥ १॥ दंतं तं बोधयतिः । शोधयतिः पदात्पदं ॥ आरक्षकैर्निरैयंत । पुरतस्ते मलिम्बुचाः ॥ २२ ॥ आरक्षकेषु दृष्टेषु । दिवाकरकरेष्विव ॥ आशु नेगुस्तमोनाशं । लोप्समुत्सृज्य तस्कराः ॥ २३ ॥ बालः पो. लीमिवामुंचं-श्चैलातेयस्तु सुसमां ॥ समारोप्य निजस्कंधे । प्रविवेश महाटवीं ॥ २४ ॥ न्यवर्तत धनं प्राप्य । दणादारक्षका अपि ॥ सर्वो हि स्वार्थसंसिकौ । परकार्येष्वनादरी ॥१५॥ धनः पुनः स्वतनयैः। सह दुस्सहदोर्बलैः॥ कन्यां कालमुखात्क्रष्टुं । चिलातीपुत्रमन्वगात् ॥ २६ ॥ स्वमेकाकिनमालोक्य । धनं चोरुपरिछदं ॥ खिन्नः खङ्गेन पटक्षीशः । सुसमायाः शिरोऽबिनत् ॥ २७ ॥ पतिघातकृतं कर्म । सैवं प्राप्यमवेदयत् ॥ तन्मूर्धानं करे कृत्वा । पि. शाच श्व सोऽचलत् ॥ २७ ॥ पुत्री वीक्ष्य धनोऽशीर्षा । खूनपद्मामिवाब्जिनीं ॥ अरोदीन्मुक्तसूत्कारं । रोदयन् विहगानपि ॥ २७ ॥ मावधिदेष जवतो-ऽपीत्युक्त्वा स कथंचन ॥ सु. | तानशमयजामि-स्नेहात्तमनुधाविनः ॥ ३० ॥ पुत्र्यास्तत्रैव संस्कार्य । वपुः सौवपुरंप्रति ॥ || For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| व्यावृत्तोऽश्रुनिरुद्धादो । मार्गबंशमवाप सः ॥ ३१॥ घोरकांतारचारेण । कुत्तुमच्यामपि | ताभा.४|| पीमितः ॥ जापितः श्वापदैर्मभ्यं-दिने दध्याविदं धनः ॥ ३२ ॥ क सा स्थितिर्निजावासे । क्केयं वन विहारिता ॥ व पुत्र्या मरणं हंत । विधेः किंचिन्न दुर्घटं ॥ ३३ ॥ न नागैर्न च पुं. नाग-न धनैर्न च साधनैः॥ न शक्त्या न च जक्त्या च । विधिरेष निगृह्यते ॥ ३४ ॥ था. नयेदपि फुःप्रापं । सुप्रापमपि नाशयेत् ॥ साधयेदपि फुःसाध्यं । सुसाध्यमपि बाधयेत् ॥३५॥ जीवयेन्नियमाणं च । जीवंतमपि मारयेत् ॥ कुरुते कौतुकी केली-रेवं देवेंद्रजालिकः ॥३६॥ युग्मं ॥ एवं विजावयन् श्रेष्टी। प्राप्तवा कथंचन ॥ गृहं गतो विधत्तेस्म । स्वपुत्र्या ऊर्ध्वदे. हिकं ॥ ३७ ॥ विरक्तो व्रतमादाय । श्रीवीरस्वामिसन्निधौ ॥ स दुस्तपं तपस्तप्त्वा । पूर्णायुत्रिदिवं ययौ ॥ ३० ॥ प्राग्नवप्रेमतः पश्यन् । पुरस्तत्सुंसुमामुखं ॥ अविज्ञातश्रमः पल्लीशोऽपि याम्यां दिशं ययौ ॥ ३५ ॥ यत्रैकं साधुमालोक्य । कायोत्सर्गस्थितं पुरः ॥ नियत्या प्रेरितः खड्ग-मुजीयेति जगाद सः ॥ ४० ॥ मम निर्मम धर्मस्य । मूखं स्वरूपाकरर्वद ॥ मुनेऽमुनैव खड्गेन । नो चेत्वां करवै धिा॥४१॥ यद्यक्ति तत्करोत्येव । क्रूराणामग्रणीरसौ ॥ | For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| मत्तः पृडति धर्म च । न तु मंत्रोषधादिकं ॥ ४२ ॥ वीज कृष्ण जुवीवात्र । धर्मो विस्तारमा | प्स्यति॥ व्यचारयदिति ज्ञान-खानिर्मुनिमतक्षिका ॥ ५३ ॥ युग्मं ॥ कार्याः स्वहितकामेन । ८८२ शमविवेकसंवराः ॥ इत्युदित्वा ययौ व्योम्ना । स चारणमुनिर्गुतं ॥ ४४ ॥ पुनः पुनः स्मरनंतः । साधूदितपदानि सः ॥ प्राग्नवप्रतिनोहासा-चौरश्चक्रे विचारणाम् ॥ ४५ ॥ तावन्मुनीश्वरः पूर्व । दिदेशोपशमं मम ॥ क्रोधादि निग्रहे स स्या-निग्रहीतश्च तैरहं ॥ ४६॥ अ. ग्नौ हिममिवामुष्मि-नासन्ने स्याउमः किमु ॥ध्यात्वेति सकृपोऽमुंच-कृपाणं स स्वपाणितः ॥४७॥ हस्तन्यस्तकनीमोले-विवेकोऽपि कुतो मम ॥ ध्यायन्निति स तत्याज । सुसमायाः शिरः करात् ॥ ४ ॥ क्रुधानिधाविनो मर्त्य-पुमायुः फलपातिनः ॥ कपेरिव व वाकाय-मनोनिर्मम संवरः ॥ ४ए ॥ विचार्येति चिलातीनू-निरुजसकलेंद्रियः ॥ तस्थौ प्रतिमया तत्र । सानुमानिव निश्चलः ॥ ५० ॥ तदेहस्यामृगार्डस्य । गंधेनाकारिता व ॥ कोटिशः कीटिकाः क्रराः । समद्विजिदिरे जुवम् ॥५१॥ पदोरधः समझता । रंध्रयित्वा पदयम ॥ गत्यं तरमनासाद्य । तास्तस्य विविशुर्वपुः ॥ ५५ ॥ नवश्रोत्रोऽपि देहोऽस्य । तानिः श्रोत्रशताकु. For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८० उप चिं। लः ॥ दुष्कर्म निर्गमायेव । निर्ममे निर्ममेशितुः ॥ ५३॥ प्रतिलोमाः स्वनावेन । प्रतिलोमानिलाभा. सारिकाः ॥ दध्यो सखीधिया सोंग-पीलिकास्ताः पिपीलिकाः ॥५४॥ कालेन भूयसाऽवद्य मचिरत्त्रोटयंति याः ॥ मम दुष्कर्म किं तासु । द्वेषो वा प्रेम वोचितं ॥ ५५ ॥ आत्मन्न त्वमशंकिष्टाः । परेषां खड्गघातने ॥ का शंका तेऽधुना क्षुष-कीटिकावदनार्दने ॥ ५६ ॥ स एवं भावयन् यामै-विंशत्या धुतकल्मषः ॥ सर्वसहः सहस्रारं । सहसार सुरालयं ॥ ५७॥ एकं पदं साधुगिरा चिलाती-पुत्रस्त थाराधयतिस्म सम्यक् ॥ यथा स नुक्त त्रिदिवोपत्नोगोऽचिरेण गंता पदमेकमेव ॥ ५७ ॥ ॥ इति चिलातीपुत्रकथा ॥ गतं ज्ञानदरं, अथ विनयधारमाह ॥ मूलम् ॥-इच्छश् जइ सुपहाणं । नाणं ता आयरे सुगुरुविणयं ॥ विणएण विणा विजा । न हाइ जइ होश न फलश्॥ २७ ॥-व्याख्या-हे साधेो! यदि सुप्रधानं ज्ञान मिल. सि तदा गुरावाचायें, विनयत्यष्टप्रकारं कर्मेति विनयः शुश्रुषणौपचारिकनेदनिन्नो भक्तिविशेपस्तं गुरुविनयमाद्वियख ? तत्राद्यो यथा-सकारजुटाणे । सच्चाणासणं अनिग्गहा तह य॥ | For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भासण अणुप्पयाणं । कियकम्मं अंजलिंगहो य ॥१॥ इंतस्सणुगबणया-पियस्स तह ताभा.४ पज्जुवासणा नणिया ॥ गळताणुवयणं । एसो सुस्सुसणाविण ॥२॥ के अपि सुबोधे, ८८३ उपचारिकविनयस्तु सप्तधा, तद्यथा-अप्नासत्थण चंदा-णुवत्तणं कयपडिकिई तह य॥ कारियनिमित्तकरणं । उकत्तगवेसणा तह य ॥१॥ तह देसकालजाणण । सवत्थेसु तह अणुमई नणिया ॥ उत्रयारि य विण । एसो नणि समासेणं ॥ २॥ व्याख्या-गरो. रज्यासे समीपे श्रासीतव्यं, गुरोरबंदानुवर्तनं कार्य, कृतप्रतिकृतिः, कृते नक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति सुत्रार्थदानतः करिष्यंति, न नाम केवलं मम निर्जरैवेति चिंतनं. तथा कार्य श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण तस्य विनये वर्तितव्यमिति कार्यनिमित्तकरणं. कुःखार्ने गुरो गवेषणं औषधादेः कार्य, तथा | देशकालज्ञानं अवसरता, सर्वार्थेष्वनुमतिरानुकुह्यं चेति. ननु विनयं विना विद्याध्ययने | को दोष इत्याह--विनयेन विना विद्या तावन्न जवति, गुरोरप्रसन्नत्वात् , जवति वा प्रज्ञा|| दिबलात्तथापि न फलति. तत्र विद्यायाः फलमिह लेोके यशःपूजासत्कारादिकं, परलोके तु | For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८८४ अचि सतिगमनं, एतद् द्वयमपि उर्विनयाध्यायिनो न जवति, कूलवालकादिवत् . अथ विनयताभा.४|| हीनस्य विद्या न स्यादिति यमुक्तं तठ्यक्त्यंतरमाह ॥ मूलम् ॥-जे अविणीया श्रद्धा । गारविया गुरुजणं मि मबरिणो ॥ न हु ते आलावस्सवि । जुग्गा किर सुत्तसारस्त ॥ २५ ॥ व्याख्या-ये अविनीताः पूर्वोक्तविनयरहिताः, स्तब्धा अनम्राः, तथा रुद्धिरससातगौरवैर्वय मेव गुरव इति गर्विताः, गुरुजने च शिदां ददाने मत्सरिणः कलुषचित्ताः, ते शिष्या आलापस्यापि न योग्याः, गुरूणामिति गम्यते. तर्हि सूत्रसारस्य शास्त्ररहस्यस्य योग्यतायाः किमुच्यते? अथ व्यतिरेकमाह- . ॥ मूलम् ॥-बहुमाणजुए बझा-यरंमि विणणए समप्पंति॥गुरुणोज्जत्ति सुसीसे। पिउन पुत्ते सुय निहाणं ॥ ३० ॥ व्याख्या-स्पष्टा, नवरं बहुमान यांतरः प्रीतिविशेषः, आदरस्तु बाह्योऽभ्युत्थानासनादिः, यत्स्थानांगसूत्रं-चत्तारि कप्पंति वाश्त्तए, तंजहा, विणिए, अविगइपभिवझे विजसवियपाहुडे अमाइति ॥ अथ प्रसंगतो न केवलं शिष्य एव, किंतु गुरुरपि गुणवान् एवोपदेशा) नवतीति दृष्टांतेनाह For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि ॥ मूलम् ॥-अणुरूवो आचरि। अणुरूवो चेव हो ज३ सीसो ॥ ता नबएसो सताभा.४॥ हलो । जह मेहसुणिम्मि वीरस्स ॥ ३१॥ व्याख्या-यद्याचार्यों गुरुः स्नेहसौनाग्यमृदुभाषि८८५ त्वादिनिर्गुखैरनुरूपोऽनुगुणः शिष्यस्य नवति, यदि शिष्योऽपि लजानय विनयकात्यादिनिर्गुणैर्गुरोरनुरूप एव जवति तदा उपदेशस्तत्वार्थकथनरूपः सफलः स्यात् , तुरगितुरगयोरानुरूप्ये समरसंरंजवत्. अत्र दृष्टांतमाह-यथा वीरस्य श्रीवर्धमानस्वामिन उपदेशो मेघमुनौ सफलो जातः, गुरु शिष्ययोध्योरप्यनुरूपत्वात्. तत्कथा चैवम् -अथ मेघकुमारकथा अस्ति राजगृई नाम। पुरं मगधमंमः ॥ यत्र राजगृहायंते। पुराणि श्रीमतापि॥१॥ लोकं. पृणगुणश्रेणिः। श्रेणिकस्तत्र नृपतिः॥ लीनो यस्य मनोजृङ्गः। श्रीवीरचरणांबुजे ॥२॥ तस्याजयकुमारोऽनू-दादिमः पुत्रमंत्रिषु ॥ धिया येन जितो जीवो। निशि स्फुरति नो दिवा ॥३॥ राझोऽनेकावरोधस्य । धारिणी दयितान्यदा ॥ सितं सतकरोत्सेधं । स्वप्ने सिंधुरमैहत ॥४॥ श्रुत्वा स्वप्नफलं पुत्रं । नर्तुर्गनं बजार सा॥ गर्नानुनावतस्तस्याः। काले भूदिति दोहदः ॥५॥ सेचनं गजमारुढा ! नृशं वर्षति वारिदे ॥ वैजारजूधराज्यणे । ससखीका ललाम्यहं ॥६॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामा. ४] ८८६ उप चि || अजिज्ञपन्न सा नर्तु स्तमकालाव्ददोहदम् ॥ गरीयसोऽप्यसंभाव्य याञ्चाया लाघवं भुत्रम् ॥ ७ ॥ दुर्बला दोहदाप्राप्त्या । पृष्टा भूपेन साग्रहम् ॥ सा स्वानिप्रायमाचख्यौ । त्रपमाणा कथंचन ॥ ८ ॥ अथ पृथ्वीपतिर्दध्यौ । नायं पूर्येत दोहदः ॥ भृवसापि जुजस्थान्ना । न ध नैर्न च साधनैः ॥ ए ॥ ततोऽजयकुमाराय । तत्स्वरूपं जगौ नृपः ॥ रविरेव कृते मूढे । जनेन स्मर्यते यतः ॥ १० ॥ कृताष्टमतपाः सोऽपि । निलीनो दर्ज संस्तरे ॥ सस्मार पौषधागारस्थितः प्राक्संगतं सुरम् ॥ १ ॥ तपसा रज्जुनेवाशु | समाकृष्टः समागतः ॥ सुरस्तस्य पुरः स्थित्वा । किं करोमीत्यवोचत ॥ १२ ॥ जानतापि स्वयं सर्वे । किमेतत्परिष्टव्यते ॥ तेनेत्युके सुर के । ज्योनि वारिदमंत्रम् ॥ १३ ॥ वारिप्लुतरां धौत-वरां विस्तारिनिर्जराम् ॥ विधायकस्मिक वृष्टिं । विरोधत्त सुरोत्तमः ॥ १४ ॥ अथाजयेन विज्ञता । धारिणी हर्षधारिणी ॥ सेचनं द्वोपमारुह्य । ययौ वैजारपर्वतम् ॥ १५ ॥ सरिदंनसि खेलिखा । जलदेवीव तंत्र सा ॥ निवृत्तात्मा निवृत्याशु । निजमंदिरमाययौ ॥ १६ ॥ सा काले सुषुवे पुत्रं । पित्रा कृतमहोत्सवम् || दोहदानुगमान्मेघ - कुमार इति विश्रुतम् ॥ १७ ॥ स कमाडुदये चंद्र-स्येव For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ अचि वार्धिरवर्धत ॥ पित्राष्टवर्षदेश्यश्च । पावितः सकलाः कलाः ॥१७॥ यो मध्यममध्यास्य । सा- || रसोजाग्यनाग्यभूः ॥ राजवंश्याः कनीरष्टौ । पर्यषीन्महेन सः ॥ १५॥ स्वर्णकोटीरथाश्वेन ८८७ -शच्यासिंहासनादिकान् ॥ बेले पदार्थानष्टाष्ट । स वधूपाणिमोचने ॥ २० ॥ पितृप्रदत्तसौधेषु । प्रियानिः सह संततम् ॥ नोगान् पुरः स्फुरत्तूर्य-त्रयोऽनुंक्त स देववत् ॥ २१ ॥ अन्यदा समवासार्षी-तत्रापश्चिमतीर्थकृत् ॥ अंजोद इव निनिंदन् । पापतापं वचोऽमृतैः ॥ २२ ॥ तदैव केवलज्ञान-वंतं नंतुं जगद्गुरूं ॥ चेवुः पौराः पुमश्रकाः । श्राद्धे जोक्तुं छिजा इव ॥ २३ ॥ मेघः स्वसौधमौलिस्थो । यातस्तानेकया दिशा ॥ वीदय पप्रच्छ सनत्या-नूचुस्तेऽपि जिनागमं ॥ २४ ॥ अथ साथमालंब्य । वेगवंतं जगत्प्रियः ॥ वैजारगिरिमानं च। मेघो मेघ श्वानिलम् ॥ २५ ॥ मुक्त्वा रथं नृशं नक्ति-जारजुग्न शिरोधरः ॥ स त्रिःप्रदक्षि णीकृत्य । जिनराजमवंदत ॥ २६ ॥ शुश्रुषोत्कंठया सर्वान् । सन्यानुन्मुखयन्नथ ॥ वाण्या योजनयायिन्या। जिनेशो देशनां व्यधात् ॥ २७॥ विश्वेऽत्र विश्वेऽपि जनाः सुखेच्छाः । सु. || खं च मोदे विशदं वदंति ॥ तं गंतुकामा रथवप्नजध्वं । सदज्ञानसम्यक्त्वयं चरित्रं ॥२॥ For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || पीत्वा जैनेश्वरी वाचं । दृष्ट्वा न श्रेणिकात्मज ॥ सन्यैर्मेघोऽत्र कः सम्य-गित्यंतः समसय्य. ताभा.४ त ॥२५॥ प्राप्तशांतरसो मेघः। श्रीवीरक्षीरनीरधेः ॥ पितरौप्रति वाग्धाराः । सपा इत्यमुं. ८८८ चत ॥ ३० ॥ ागर्नवासात्पितरौ । युवाभ्यां पालितोऽस्म्यहं ॥ तन्मां लावारिनिः क्रांतं । न किं संप्रति रहतं ॥ ३१॥ तो ततः प्रोचतुर्वत्त । त्रस्ता किं त्रायते परं ॥ नावाच्यां रयते स्वात्मा । तेन्यस्त्वं रदयसे कथं ॥ ३१ ॥ मेघोऽवदद्यदि न वां। शक्तिस्तपक्षणे त. तः॥ यादिशतं येन वीर-स्वामिनं शरणं श्रये ॥ ३३ ॥ यझारयति दुरिं। वैरिवारं विनाश्रमं ॥ ततो धने महावीर । इत्याख्यां विदितामसौ ॥ ३४ ॥ नूत्वा श्रीवीर शिष्योऽहं । भा. वारीन् यजयाम्यथ ॥ पुत्रवत्सलयोर्वस्तु-वृत्या स युवयोर्गुणः ॥ ३५ ॥ वचसा तेन वज्रस्य । निर्घातेनेव पीमितौ ॥ आतुरौं प्रोचतुर्माता-पितरौ गादध्वनी ॥ ३६ ॥ कुमार सुकुमार. स्त्वं । व्रतं च क्रकचोपमं ॥ अनेन वपुषा वत्स । व्रतेच्खुर्घहिलोऽसि किं ॥ ३७॥ सोऽवदद्या. ति यो जंतु-नरकं दुरितेरितः ॥ दारुणाः सहते तत्र । सोमालोऽपि स वेदनाः ॥३०॥ सोढानिरपि नो तानि-जिः कोऽपि चरीरिणां ॥ तकष्टं पुनः स्वरूप-मपि सोढं शुजायति For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप चिं ता भा. ४) ८८९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३ ॥ धारिष्यथ पृथक् स्माह । त्वं त्रैलोक्यप्रियोदयः ॥ वत्स मेघोऽपि मे घोरं । संतापं वितनोषि किं ॥ ४० ॥ तत्र दृष्टौ च ते सूनु-र्यदि संसारसंकटात् ॥ उन्मुच्यते ततो मातः । किं विषादो वृथा तव ॥ ४१ ॥ इत्याद्युक्तिबलात्तस्य । माता जाता निरुत्तरा ॥ एकाई राज्यमादत्स्व । वत्सेति तमयाचत ॥ ४२ ॥ सोऽप्येकं दिवसं राज्यं । जेजे पित्रोः समाधये ॥ सारसंयमसाम्राज्ये । स्वं निवेश्य मनः पुनः ॥ ४३ ॥ द्वितीयेऽह्वथथ नूत्र | निर्मापितमहोत्सवः ॥ दीक्षां श्रीवीरपादांते । दांतेः स्वीचकार सः ॥ ४४ ॥ दिनं समाधिनातीत्य | मेघः सर्वलघुर्निशि ॥ प्रस्तरे पादवत्सर्वा - धस्तात्प्रापदवस्थितिं ॥ ४५ ॥ स हंसतूलिकाशायी । सु-. प्तः केवल भूतले ॥ अस्पर्शि साधुसंघट्ट - जीतयेव न निद्रया ॥ ४६ ॥ वृषत्सखैस्तीक्ष्णनखै माणो महात्मनां ॥ चरणैश्चरणोद्विग्न मना एवं स दध्यिवान् ॥ ४७ ॥ आशा बलवती बद्ध - माशयैव जगत्त्रयं ॥ कुर्वेत्याशावशा एव । मुनयोऽप्यादरं नृणां ॥ ४० ॥ राज्यस्थं मा ममी पूर्व - मालपन् मुनयो मुदा ॥ यत्तत्रतमिदानीं तु । दारयंति नखैर्यतः ॥ ४९ ॥ अनुनूतं व्रतं लब्धः । स्वादो नग्नो चमश्च सः ॥ नमोऽस्तु तस्मै चारित्रा - याद्या यस्येदृशी निशा For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९० उप चिं|| ॥५०॥ सोऽहं रानसिको युक्तं । पितृभ्यां वारितस्तदा ॥ सुखावहं कुगरेण । दारणं न पुताभा.४|| नर्ऋतं ॥५१॥ दिपा यास्यति यद्येषा । तदा खं वेषमार्हतः ॥ समर्प्य राज्यसौख्यानि । पु. नोंदये यथारुचि ॥ ५५ ॥ एवं तस्मिन्नपध्यानं । दधाने व्यगलन्निशा ॥ सोऽपि स्वोपधिः मादाय । ययौ श्रीवीरसंनिधिं ॥५३॥ पराशयस्फुटीकार-दमकेवलसंविदा ॥ प्रविशन्नेव वीरेण । मृवाग्जिरजाणि सः ॥५४॥ कामपुण्यपरीणामः । समागबसि मेघ किं ॥ मा मुह प्राक्तनं जन्म । स्मर धीर सुधीरसि ॥५५॥ श्तो जवे तृतीयेऽभू-रुपवैतात्यभूधरं ॥ त्वं सुमेरुप्रनाख्योऽन्य-करिणां जीषणः करी ॥५६॥ सहस्रेजप्रजुः सोऽभूद्र । दृप्तः सप्तकरोबयः ॥ श्वेतो दशकरव्यासः । षोमन्नवकरायतः ॥ ५७ ॥ ग्रीष्मद्वन्यदारण्ये । दहत्युग्रे दवा. नखे ॥ त्यक्तयूथः स यूथेशः । पलायत दिशैकया ॥५७ ॥ नौमेष्मणा चरणयोः। पार्श्वयो वहेतिनिः ॥ मौलौ रविकरैस्तप्तः । सोऽबाध्यत तृषा नृशं ॥५॥ इतस्ततो ब्रमन्नीराशयाऽपश्यत्पुरः सरः ॥ अतिस्वरूपरसं भूरि-पंकं लोकं कलाविव ॥ ६॥ ॥ जलध्यानाडाली. जूतो। विशंस्तत्रापवर्त्मना । निममजांतरा पंक-संकटे स जरी करी ॥६१॥ अ॒मादंतादि For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| जिदेहा-वयवैदर्शयन् बलं ॥ तैरेव पंकनिर्मग्नः । सोऽभ्योगीव निश्चलः ॥ ६ ॥ सरस्तदा ता भा. | तदायात-स्तोयेच्नुस्तजिपुर्तिपः ॥ जघान दंतशुमाग्रैः । सुखं तं पंककीलितं ॥ ६३ ॥ तरप्र. हारठयथाः सप्त । दिवसाननुनूय सः ॥ श्रायुः प्रपूर्य विंशत्या-धिकं वर्षशतं मृतः ॥६४ ॥ विध्याटव्यां ततश्चानू-दिलो मेरुप्रजानिधः ॥ रक्तवर्णश्चतुर्दतो। दंतिसप्तशतीपतिः ॥६५॥ अन्यदा वनदावाग्नि-दर्शनात् प्राग्नवं स्मरन् ॥ दवोपजवरदार्थ-मुपचक्राम सामजः ॥६६॥ पृथग् योजनविस्तार-मकार्षीन्ममलत्रयं ॥ कालग्राहीव निग्रंथो । मिशुधि विधाय सः ॥ ॥६७ ॥ शादिमध्यावसानेषु । वर्षावुच्चखान सः ॥ तत्रोत्पन्नांस्तृणांकूराँ-खोचकारी कचानिव ॥ ६ ॥ ज्येष्टमासि पुनलग्ने । दववह्नौ स्वयूथयुक् ॥ दधावे सिंधुराधीशः । प्रति प्रथममंगलम् ॥६५॥ तावत्तन्मंडलं दाव-त्रस्तैः सिंहमृगादिनिः॥ वन्यसत्वैः कणैः कोष्टा-गारवत् परिपूर्यत ॥ ७० ॥ तत्रावकाशं सोऽप्रेदय । द्वितीयं ममदं गतः ॥ तस्मिन्नप्यं गिनिःपू. । तृतीये प्रविवेश सः ॥ १॥ तत्रापि जीवकोटीषु । निर्वैरासु स्थितासु सः ॥ ऊर्ध्वस्थो| राजत गजः । कायोत्सर्गी मुनिर्यथा ॥ ७२ ॥ कायकंडूमपाक । तस्योदिप्तवतः क्रमं ॥ For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९२ उप चि ॥ क्रमस्थाने शशः कोऽपि । निलिल्ये त्रासितः परैः ॥ ७३|| तमधो वीदय संजात- करुणः करिणां ताभा. ४ प्रभुः ॥ जवितव्यतया भावि-जद्र एवं व्यभावयत् ॥ ७४ ॥ ययं दवाग्निना नुन्नः । प्रविष्ट इमं ॥ इहापि नुन्नः केनापि । लीनो मम पदे शशः ॥ ७५ ॥ मुंचाम्यधः खपादं चे-इराकस्यास्य तद्ध्रुवं ॥ सर्वेऽपि कुपिता दैव- दवडी पिद्विपादयः ॥ ७६ ॥ न तस्मादादवप्लोषं । मया मोच्यः क्रमो जुवि ॥ निगृह्येति तस्थौ स | गणीव त्रिपदी स्थिरः ॥ ७७ ॥ तदा बद्धमनुष्यायुः । शांतेऽहोनिस्त्रिभिर्दवे || जंतुजाता समं याते । शसे सोऽधः पदं ददौ ॥ ७८ ॥ पादमोक्षक्षणे भूमौ । पतितो गिरिवजजः ॥ अध्यासामास सद्बुध्ध्या । त्रिपादाव स्थिति ॥ ॥ विंशत्या प्रहरैस्त्यक्त-प्राणैर्यूथ्यैरिव द्विपैः ॥ भावादविच्युतः सोऽभृन्मृत्वा त्वं श्रेणिकांगजः ॥ ८० ॥ श्रज्ञातोऽपि तदा तिर्य-ग्नवे त्वं तादृशीं व्यथां ॥ कृपालुरतितिदिष्टाः । केयं ते मृताधुना ॥ ८१ ॥ बोधिं विनापि विहितः । शमस्तेऽनृन्महाफलः ॥ रोषं करोषि तत्किं जो । बोधेरधिगमेऽधुना ॥ ८२ ॥ पार्श्वधारा सिधारायैः । पीड्यं ते केऽपि निर्दयैः ॥ मन्यख धन्यमात्मानं । स्पृष्टस्त्वं साधुनिः पदैः ॥ ८३ ॥ 1 For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- इत्यहतो गिरा जाति-स्मरो जातत्रपाजरः॥ श्रीवर्धमानमानम्य । मेघ एवं व्यजिझपत् ताभा.४॥ ॥४॥ व्रतमार्गपरित्यागात् । पापकूपे निपातिनं ॥ स्ववाक्यरश्मिभिः स्वामि-नद्य त्वं मा मुदपिः ॥ ५ ॥ जावतस्त्यक्तदीक्षस्य । दीक्षादानात्प्रसीद मे ॥ इत्युक्ते तेन जगवां-स्तस्मै दीक्षां ददौ पुनः ॥ ८६ ॥ दृग्वजं सकलं देह-मृषिच्यः परिकल्प्य सः ॥ एकादशांगपारीणः । प्रजुमेवं व्यजिज्ञपत् ॥७॥ अनधीतोऽपि पूर्वाणि । प्रनो नवदनुज्ञया ॥ इछामि संप्रति यति-प्रतिमाः परिसेवितुं ॥ ७० ॥ प्रजुरप्रतिमलं तं । प्रतिमासु विचारयन् ॥ जजप प्रतिमाकल्प-मित्याशाकल्पपादपः ॥ ७ए ॥ स्युः सप्त प्रतिमा एक-मासाद्या मासवृद्धितः॥ सप्त रातिंदिवा तिस्रो-होरात्रिक्येकरात्रिकी ॥ए॥ तत्राद्यप्रतिमायां स्या-उपसर्गसहो मुनिः॥ अज्ञातोंच्छचरो नक्ते-पानेऽप्येकैकदत्तिकः ॥ ए१॥ अलिंदं स्वपदोरंतः । कृत्वा दात्री ददाति चेत् ॥ एकगोचरकालोऽसौ । तनैदयं लाति नान्यथा ॥ ए२ ॥ ज्ञातो निशां वसत्येका-मज्ञातस्तु निशाघ्यं ॥ अतः परं वसन् ग्रामे । स बेदपरिहारलाक् ॥ ए३ ॥ वृह विकटगेहे वा-रामे वा स च तिष्ठति ॥ निलये दह्यमानेऽपि । वह्निना न निरेति च ॥ ए४॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| आकर्षति पदादेष । न दृषत्कंटकादिकं ॥ निर्ममोऽपनयत्यदणो-न हि रेणुतृणायपि ॥५॥ || | समे वा विषमे वापि । यत्रास्तं याति जास्करः ॥ रात्रिमास्ते स तत्रैव । पुरः प्राप्तः प्रतिष्टते ८९४॥ ॥ ए६ ॥स न प्रक्षालयत्यहि-मात्रमप्युज्ज्वलो गुणैः ॥ सिंहाश्वादिष्वजियत्सु । धीरो नेर्या जिनत्ति च ॥ ए ॥ छायात आतपं तस्मा-छायां वा स न सर्पति ॥ प्रतिमां साधयत्यायां । मासं कष्टमिदं चरन् ॥ ए७ ॥ प्रतिमाः सप्तमी याव-देवं ज्ञेयाः परा अपि ॥ तास्वेकैकोsधिको मासो । दत्तिश्च परिवर्धते ॥॥ सप्तरात्रिंदिवाप्येव-मष्टमी प्रतिमा नवेत् ॥ चतुर्थं तु तपस्तत्र । नवरं स्यादपानकं ॥ १० ॥ अंत्ये दिने बहिर्गामा-इत्तदृक् प्रासुपुजले ॥ ति. ष्टत्युत्तानकः पार्श्व-वर्ती नैषयिकोऽथवा ॥१॥ नवमी प्रतिमाप्येयं । दिनेत्ये तूत्कटासनः ॥ स्थानं लगुडशायी वा । नजेमायतोऽपि वा ॥२॥ एवं दशम्यपि परं । विशेषश्वासने स हि ॥गोदोहिकासनी वीरा-सनी वा कुब्जकासनी ॥३॥ अहोरात्रप्रमाणैव-मेकादश्यपि केवलं ॥ कृतषष्टतपा ध्यानं । लंबमानजुजो नवेत् ॥४॥ द्वादशी प्रतिमाप्येक-रात्रिक्येवं पुनर्मु| निः॥ तस्यां कृताष्टमतपा । ईषत्प्राग्जारविग्रहः ॥५॥ एकपुजलहर मुक्त-निमेषः संवृते || For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९५ उप चिन्द्रियः ॥ लंबमानजुज स्तिष्ट-त्युत्कटाद्यासनोऽपि वा ॥६॥ युग्मं ॥ एवं श्रीदेवदेवस्य । नि-|| ताभा.४ पीय वचनामृतं ॥ आरराध सुधीः साधु-प्रतिमाः स यथाविधि ॥७॥ अधिकाधिकपुण्यो. क-मना मेघमुनिस्ततः ॥ तपः षोमशनिर्मासै-र्गुणरत्नाख्यमातनोत् ॥ ७॥ निर्वाह्य छादशाब्दानि । व्रतमंते जिनाया ॥ मासं संलेख्य स तनूं । तन्वीमपि तनुं व्यधात् ॥५॥ समाधिमृत्या विजय-स्थाने कर्मारिमारणे ॥ स निस्तूंशस्त्रयस्त्रिंशत्-सागरायुरनूत्सुरः ॥१॥ ॥ इति मेघकुमारकथा ॥ गतं विनयकारं, अथ क्रियाहारं प्रस्तावयन्नाह ॥ मूलम् ॥-किरियाजुनेणं चिय । नाणेण जिणा नणंति फलसिकिं ॥ सत्थनम अं. धपंगुल-नरिस्थिसंजोगदिलुता ॥ ३२॥ व्याख्या-क्रिया यथोक्तानुष्टानाचरणं, तद्युक्तेनैव झानेन जिनाः केवलझोनोपलब्धस्याझादमुद्रामुकुलितसकलवस्तुतत्वाः पुण्यानुष्टानफलतां सिकिं फलसि;ि यहा फलसिर्हि कार्यनिष्पत्तिं निर्जरारूपां जणंति, अथ दृष्टांतत्रयमाह| "सत्थानडेत्यादि” स्पष्टं. दृष्टांतत्रयजावना चैवं-न केवलं तीक्ष्णमपीद शस्त्रं । करोति For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्य चिं|| जंगं द्विषतां कदापि ॥ न तेन हीनः प्रवलोऽपि योद्धा । पुनायोगे रणसिरिस्ति ॥१॥ || ताभा.४ तथा-एकस्मिन् विपिने प्रदीप्तदहने दग्धौ दवार्चिष्मता । चकुष्मानपि पंगुलो गतिरतोऽप्यं | धश्चं जिन्नाशयो ॥ अंधो मूर्ध्नि दधाति चेदचरणं तत्तत्प्रणीताध्वना । धावन्नेष सुखं निरेति दवतः पंगुश्च तद्योगतः ॥ २॥ तथा-अध्वस्तबीजोऽपि पुमान् विधत्ते । स्त्रिया विहीनो नहि वंशवृद्धिं ॥ विना पुमांसं न तु साप्यवंध्या । योगे घ्योः स्यात् पुनरिष्टसिद्धिः ॥ ३॥ एवं न क्रियाविहीनेन ज्ञानेन, न च ज्ञानहीनया क्रियया सिर्जाियते, तत्संयोग एव सन्नावात्, यदाहुः-संजोगसिद्धीइ फलं वयंति । न हु एगचक्केण रहो पयाइ ॥ अंधो य पंगू अ वणे समिच्चा । तेसिं पत्ता नगरं पविठा ॥१॥ अथ यः कश्चिक्रियालालसो ज्ञानेनैव खं कृतकृत्यं मन्यते तंप्रत्याह ॥ मूलम् ॥-मा जाणसु जीयहिए। जियअहिए किं जयं सुए अहिए ॥ अहिए प. मंसि जवोहे । जव किरियाए पमाएसि ॥३३॥ व्याख्या-नो बालस्योपहत! मा एवं झासीर्यजीवानां हिते अहिंसोपदेशकत्वात् तथा जिता अहिता अज्ञानादयो येन तस्मिन् For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९७ उप चिं| जिताहिते, एवं विधे श्रुते आवश्यकादिकेऽधीते मम किं जयं ? श्रुतमेव मां तारयिष्यतीति. || ता भा.४ यदि त्वं क्रियायां चरणकरणरूपायां प्रमायलि, तदाऽधीतश्रुतोऽप्यज्ञानावस्थातोऽधिके जवौधे संसारपूरे पतसि. जानतःप्रमादकरणे प्रभृततरकर्मबंधात्. ॥३३॥ एतदेव विशेषं नावयति ॥ मूलम् ॥-चउद्दसपुतीवि सया । पाविजेते पमायपरिवमिया ॥ साहारणेसुऽणंता । असंखया सेसकाएसु ॥३४॥ व्याख्या-यासतामध्यपाठिनः, चतुर्दशपूर्विणोऽपि प्रमादेन क्रियाशैथिल्येन परिपतिता ज्ञानादिगुणेच्यो व्रष्टास्तिर्यग्नारकादिजवपरंपराः स्पृशंतः कदा. चिनिगोदवासमप्यनुजवंति. ते च कालस्यानंत्यात पिंमिताः संतो यदा विवक्षितक्षणे चिं. त्यंते, तदा साधारणेषु सूक्ष्मेषु बादरेषु च निगोदेषु सदा सर्वकालं अनंताः प्राप्यंते, तत्र जीवराशेरनंतत्वात्. शेषेषु स्थानेषु पृथ्व्यप्तेजोवायुप्रत्येकवनस्पतिहित्रिचतुःपंचेंद्रियतिर्य ग्देवनारकरूपेषु असंख्येयास्ते प्राप्यंते, उक्तराशीनामसंख्यजीवात्मकत्वात्. मनुष्येषु पुनः कदाचित्संख्येयाः कदाचिदसंख्येयाश्चेत्यनुक्तमपि दृष्टव्यं, मनुष्याणां हिखजावत्वात्. य. दाह प्रज्ञापनाकारः-नेरईयाणं नंते केवईया आहारगसमुग्घाया अइया? गोयमा! | For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि|| असंखिजा, केवईया पुरस्कमा? गोयमा! असंखिजा, एवं जाव वेमाणियागं. नवरं वणताभा.४|| स्सश्काश्याणं मणूस्साणं य श्मं नाणतं. वणस्सश्काश्याणं नंते केवश्या आहारगसमुग्धा८९८ या अश्या ? गोयमा! अणंता.मणुस्साणं ते केवश्या? गोयमा! सिय संखिजा सिय असंखिजा, एवं पुरस्कमावित्ति ॥३५॥ अथ यः क्रियाहीनोऽपि परप्रतिबोधमात्रेण माद्यति,तंप्रत्याह ॥ मूलम् ॥--नीसारेसि नवा । नविए कह अप्पणा न नीसरसि ॥ तर थ. प्पणावि हु । तारंतो तार लोयं ॥३६ ॥ व्याख्या-स्पष्टा, पुनरेतदेव दृष्टांतांतरेणाह ॥ मूलम् ॥-बुज्जसि बोहेसि परं । तेणं किं जइ सयं न उऊमसि ॥ नाणेणुवएसेण य। अनुंजमाणस्स न हि तुहि॥३७॥ व्याख्या-बुध्ध्यसे स्वयं तत्वं, बोधयसि च परमपदेशहारेण, तेन बोधेन बोधनेन च तव किं? न किंचित्कार्य सिध्यतीत्यर्थः, यदि हे मूर्ख! स्वयं नोद्यच्छति क्रियायां. यतः स्वयं मोदकादिकमजुंजानस्य स्वादु पुष्टिकृञ्चैतदिति झानेन त्वं सुंदवेदं, ते तृप्तये नविष्यतीत्यायुपदेशेन च न हि मनागपि तुष्टिर्जायते. प्रति प्राणि प्रसिझमेतत्. उक्तं च पंचमांगवृत्ती-क्रियैव फलदा पुंसां । न ज्ञानं फलदं मतं ॥ य For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिंतः स्त्रीभक्ष्यजोगाझो । न ज्ञानात् सुखितो भवेत् ॥१॥ अत्र ज्ञाननयो ज्ञानस्यैव प्राधान्यं । ताभा. ब्रूते, क्रियानयस्तु क्रियाया एव. ततो मिथ्यादृशावेतौ एकांशावलंबित्वात्. जिनमतं पुनरें अपि समुदिते ज्ञानहेतू वदति, न तु विजिन्ने, सम्यगेवैतत् सर्वनयात्मकत्वात्. एवं शेषेवपि कालवभावादिपदार्थेष्वन्योन्यं निरपेक्षेषु स्वस्वप्राधान्यं वदत्सु मिथ्यादृष्टिता. तत्समुदायिप्रतिपत्तौ च सम्यग्दृष्टिता नावनीया. उक्तं च-कालो सहाव नियई-पुवकयं पुरिसकारणेगंता ॥ मित्थत्तं तं चेव उ । समास होइ सम्मत्तं ॥१॥ इत्यत्र बहु वक्तव्यं, तत्तु नोच्यतेऽनधिकृतत्वात्. ॥३६॥ व्याख्यातं क्रियाहारं, अथ क्रमायातान् संयमनेदानाह ॥ मूलम् ॥-पंचमहवयधरणं । चनपंचकसायइंदिय निरोहो ॥ गुत्तितियं श्य संयमनेया सत्तरस जणंति ॥३७॥ व्याख्या-पंचानां महावतानां धरणं; चतुर्णा कषायाणां, पं. चानामिप्रियाणां च निरोधो निग्रहः, गुप्तित्रिकं मनोगुप्त्यादिकं, एते सर्वसंख्यया सप्तदश. सं सामस्त्येन यमनं सावययोगेच्य नपरमणं संयमस्तस्य नेदा जयंते ॥३७॥ तत्र प्रथम | महावतान्याह For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९०० उप चि ॥ मूलम् ॥-पाणिवहप्पमुहाणं । पंचहूं. शासवाण नावेण ॥ जं सबविरमणं ते । महवया || वाभा.४ पंचमूलगुणा ॥३०॥ व्याख्या-या इति स्वनिमित्तमर्यादया श्रवंत्यशुग्नं कमेंत्याश्रवाः प्रा णिवधादयः पंच, तेच्य आश्रवेन्यः, विनक्तिव्यत्ययः प्राकृतत्वात, जावेनांतःकरण शुध्ध्या, न तूच्चारमात्रेण, यत्सर्वैः करणकारणानुमतिनेदैविरमणं, तानि पंच महावतानि नवंति. एतानि साधूनां मूलगुणा इति व्यपदिश्यते. ॥३७॥ अथैतेषां स्वरूपमाह ॥ मूलम् ॥-तसथावरेवि जीवे । तितिहा न हणेश जिबसरूवविऊ ॥ हासनयकोहलोहा । अलियंपि न नासए कहवि ॥ ३५ ॥ व्याख्या-साधुस्त्रसान् हनियादीन्, स्थावरान् पृथ्व्यादीनपि जीवान् न हंति, न देशविरतवत् त्रसानेव केवलमित्यपिशब्दार्थः. कथं न हंतीत्याह-त्रिविधेति, इह हि प्रथमशब्दः करणकारणानुमतिवाची, द्वितीयस्तु मनोवा कायार्थः. ततोऽयमर्थः-मनसा, वाचा, कायेन च वयं जीवान्न हंति, न चान्यैर्घातयति, न च नंतमन्यमनुजानातीत्येवंरूपेण एकैकेनैव नंगकेन, कथंभृतः साधुः? जीवस्वरूपवित्, न हि अज्ञातजीवस्त्ररूपस्तत्पर्यायविनाशदुःखोत्पादश्चित्तसंक्लेशात्मिकां त्रिविधामपि हिं. For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं सां निषेधुमलं. उक्तं च-जो जीवेवि न याणे । अजीवेवि न याणई ॥जीवाजीवे अ- || ताभा.४ याणंतो। कई लो ना संयमं ॥१॥ उक्तं प्रथमं महावतं, अथ द्वितीयमुच्यते, हासे त्यादि. हास्यात् हसनात्, अनेन प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, नयानीतेः, क्रोधादप्रीतेः, लोनादनिष्वंगात्, आयंतग्रहणान्मानमायापरिग्रहः, अलीकं मृषावादं प्राणांतेऽपि न भाषते. तदलीकं चतुर्धा-सनाव निषेधः १, असनावोनावनं २, अर्थातरान्निधानं ३, ग. विचनं ४ चेति. तत्रायं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा श्यामाकतंमुलमात्र आत्मा ललाटस्थो वेत्यादि. तृतीयं तु गामश्वं बुवाणस्य, चतुर्थ तु काणं काणमेव वदतः ॥ ३५॥ इत्युक्तं द्वितीयं महावतं, अथ तृतीय वतुर्थे थाह ॥ मूलम् ॥-बोर जीवकेवली-सामिगुरूहिं अदिन्नमाउत्तो ॥ न य सेवेश सिवठा। अहारसहावि अवनं ॥ ४० ॥ व्याख्या-आयुक्त उपयुक्तः सन् 'साधुर्जीवादिजिरदत्तं वस्तु वर्जयतीति तृतीयं महावतं, तत्र जीवादत्तं सचित्तमुच्यते, तापाय शंकिना जीवेन स्वाधितदेहस्यानर्पणात्तद्गृह्णतो जीवादत्तं, यहाहठेन प्रवाज्यमानः शिष्योऽपि जीवादत्तमित्युच्यते. For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९०२ उप चिं. तथा चित्तमपि यत्व लिनाऽननुज्ञातं हिरण्यादिः तद्गृह्णतः केवल्यदत्तं तथा केवलिनातामा. ४ ऽनुज्ञातमपि वस्तु स्वामिनाऽदत्तं वसनादि गृह्णतः स्वाम्यदत्तं तथा स्वामिनाऽनुज्ञातमपि यस्तु केनापि हेतुना गुरुणा निषिद्धं यथा साधोऽय त्वमिदं मा ग्रहीरिति, तलोजादिना गृहतो गुर्वदत्तं, गुरोरनालोच्य जक्तादिकं वा गुंजानस्य गुर्वदत्तं जवतीति तथा शिवार्थ मोकार्थमष्टादशधाऽब्रह्म मैथुनं न सेवते इति चतुर्थ महात्रतं तत्रैौदारिकं मनुष्य तिर्यक् स्त्रीवि वयं मैथुनं मनसा न सेवते, न चान्यान् सेवावयति, सेवमानं चान्यं नानुमन्यते इति त्रयो नेदाः एवं च वचसापि त्रयः, कायेनापि लयः, सर्वेऽप्यमी नव नेदाः एवं यथौदारिकेण नव जेदा लब्धास्तथा वैक्रियेणापि देवी विद्याधरीविषयेण मैथुनेन नव जेदा लज्यंते. सर्वेऽयमी अष्टादशेति ॥ ४० ॥ अथ पंचमं महात्रतमाद - Acharya Shri Kailassagarsuri Gyanmandir ॥ मूलम् ॥ -- -उदोवग्गद् उवहिसु | दवाइसु च चउसुवि ममत्तं ॥ जं नायरेइ तिति। महवयं पंचमं एयं ॥ ४१ ॥ व्याख्या - उधेन प्रवाहेण यो गृह्यते, कारणे च जुज्यते स घोपधिः, यश्च सति कारणे गृह्यते, कारणे च जुज्यते स उपग्रहोपधिः उक्तं च-उहेण For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| जस्स गहणं । लोगो पुण कारणे स उहोही ॥ जस्स उगंपि नियमा। कारण सो उबग्गताभा.४ हि ॥ १॥ तत्र उघोपधिः स्थविरकल्पानां चतुर्दशधा, तद्यथा-पत्तं पत्ताबंधो। पायव. एं च पायकेसरिया ॥ पमलाई रयत्ताणं । गुच्छो श्य पायनिजोगा ॥१॥ तिन्नेव य पहा. गा। रयहरणं चेव होइ मुहपत्ती ॥ तत्तो य मत्तए खलु । चनदसे चोलपट्टो य ॥२॥ युग्मं ॥ साध्वीनां तु पंचविंशतिधा, तद्यथा-" पत्नं पत्ताबंधो गहा". तिन्नेव य वत्थागा। रयहरणं चेव हो मुहपत्ती ॥ तत्तो य मत्तए खलु । चउदसमेकमाए चेव ॥३॥ जग्गहणंतगपट्टो । अहोरू चलणिया य बोधवा ॥ अप्नंतर बाहिरियं । सणीय तहा कंचुए चेव ॥४॥ उगत्थी वेगथी। संघामी चेव खंधकरणी य ॥ उदोवहिम्मि एयं। अजाणं परमवीसं तु॥ औपग्रहिकश्च येषामपि संस्तारोत्तरपट्टादिरनेकधा. एतयोरोघोपग्रहोपध्योर्यन्मुनिममत्वं प्रतिबंधं त्रित्रिधा नाचरत्येतत्पंचमं महावतं. अयं जावः-तणगहणाणलसेवा-निवा. रणा धम्मसुकमाणहा ॥ दिलु कप्पग्गहणं । गिलाणमरणया चेव ॥१॥ यदार्ष-जंपि वत्थं व पायं वा । कंबलं पायपुच्चणं ॥ तंपि संयमलटा । धारंति परिहरंति य ॥१॥न For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९०४ उप चिं|| सो परिग्गहो वुत्तो । नाइपुक्तेण ताणा ॥ मुच्छा परिग्गहो वुत्तो। श्इ वुत्तं महेसिणा ॥२॥ ताभा.४|| पुनर्विध्यंतरमाह-अथ व्यादिषु चतुःषु यन्ममत्वं न करोति, तत्र व्यत उपध्यादौश्राव कादौ वा; देवतो नगरादो निर्वातवसत्यादौ वा, कालतः शरदादौ दिवसादौ वा, नावतो व. पुरुपचयादौ क्रोधादौ वा. अत्रायंतयोर्महाबतयोस्त्रिविधत्रिविधनंगकग्रहणात् शेषेष्वपि स एव प्रतिपत्तव्यः. ॥४१॥ एवं सर्वमपि परिग्रहं त्याज्यमुक्त्वार्थविषयस्य तस्य विशेषत्याज्यतामाह ॥ मूलम् ॥-पमिसिद्धो साहणं । सबोवि परिग्गहो परमगुरुणा ॥ सवाणस्थ निमित्तं । विसेस अत्यविस सो ॥ ४२ ॥ व्याख्या-प्रतिषिकस्तावत्साधूनामुपसर्गतः सर्वोऽप्यधिकोपकरणधरणात्मकः परिग्रहः परमगुरुणाईता. यदाह-जं वइ उवयारे । उनयरणं तंसि उवगरणं ॥ सेसं अहिगरणं पुण । अज अजयं परिहरंतो ॥ १ ॥ अपवादतस्तु क्वचित् क्वचिदनुज्ञातोऽपि, यथा पंचकल्पभाष्यं-एगो तित्थयराणं । निख्खममाणाण होइ जवही | ॥ तेण परं निरुवहिणो । जावजीवाश् तित्थयरा ॥ १॥ गणणापमाणेणं । उवहिपमाणं | || दुहा मुणेयवं ॥ गणणाइ जिणाणं तु । श्क्को दोतिन्नि वाकप्पा ॥ २ ॥ दो रयणीसंमासो। || For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५ उप च || सोत्थनवावि होइ आयामो ॥ रुंदो दिवदत्थं । एयपमाणप्पमाणे || ३ || दो खोमिय त तामा. ४ इक्को । थेराणं तिन्नि होंति गणणाए ॥ श्रायायामपमाणा | दुहत्यमहं च वित्थिन्ना ॥ ४ ॥ एसो उजवे कप्पो । पकप्प गिलाणए गुरुणं च ॥ चज सत्त वावि पाजणे । माणइरित्तं च धारिका ॥ ५ ॥ परं स परिग्रहोऽर्थविषयः, अर्थमाश्रित्य विशेषतोऽपवादतोऽपि निषिद्ध एव सर्वानर्थनिमित्तत्वात्. अयं भावः - गृहियां जवत्वर्थः, कापि क्वापि सत्देवोपयोगेनार्थकाजिवत, साधूनां तु केवलोड्डाह हेतुत्वादनर्थ एव यदाह - दोससयमूलजालं । पुव रिसिविवक्रियं जश्वंतं ॥ अत्थं वदसि अत्थं । कीस निरत्थं तवं चरसि ॥ १ ॥ ४२ ॥ अथ महाव्रतोपयोगित्वात् षष्टं राविनोजन विरमणत्रतमपि साधुनिरवश्यं धार्यमित्याह ॥ मूलम् ॥ - तेसिं परिपालयट्टा । चउहा चश्यवमेव निसिजतं ॥ न हु उप्पा चप्पावि | सही सन्नी मुषिणा ॥ ४३ ॥ व्याख्या - इह रात्रौ पर्यटनेनेर्यापथाऽशुद्धेराद्यत्रतस्य जंगः रात्रिबलेनागम्यगमनमपि कृत्वाहं गोचरचर्या गतोऽनूवमिति कूटोक्त्या गुरुं प्रत्युत्तरयतो द्वितीयस्य तमिस्रबलात्परखं गृह्णतः स्त्रियं वा कामयमानस्य तृतीयचतुर्थयोरपि त For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९०६ उप चि || मंगे तु पंचमं भग्नमेव यहा रात्रिनुक्तेऽधिकीभृतं जक्ताद्यं पुनः प्रातर्भोक्ष्ये इति बुध्धा तामा. ४) स्थापयतः पंचमत्रतजंगो वाच्यः, यत एवं ततस्तेषां महात्रतानां पालनार्थ मुनिना चतुर्धा निशिनुक्तं रात्रि जोजनं त्यक्तव्यमेव यद्भाष्यं - जम्हा मूलगुणा चिय । न हुंति तविरदियस्स पनिपुला ॥ तो मूलगुणग्गणे । तग्गहणं निच्यो नेयं ॥ १ ॥ चातुर्विध्यं चास्यैवंदिवा गृहीतं दिवा जुक्तं १, दिवा गृहीतं रात्रौ उक्तं २, रात्रौ गृहीतं दिवा मुक्तं ३, रात्री गृहीतं रात्रौ उक्तं ४ इति अत्र दिवाऽशनाद्यं गृहीत्वा रात्रौ तहसताववस्थाप्य पुनर्द्वितीयदिने गुंजानस्य प्रथमो नेदः, शेषास्त्रयः सुबोधाः तथा न चाल्पोऽपि लवणमात्रोऽपि सन्निधिर्वसतौ स्थाप्यः. लिंगव्यत्ययः प्राकृतत्वात् इह चतुर्विधाहारमध्ये यत्किमपि निशि वसतौ निवसति, स समयजाषया सन्निधिरुच्यते, सोऽपि रात्रिजोजनप्रायत्वात्सर्गतस्त्याज्य एव यदागमः - " संनिहिं च न कुविद्धा । अणुमायंपि संजय ॥ " इदं च रात्रि जोजन - विरमणं महाव्रतानामत्यंतोपकारित्वात् साधूनां मूलगुणः श्रावकाणां चाहारविरतिमात्रत्वामुत्तरगुणस्तपोवत्. यद्भाष्यं - निसिजत्तविरमपि हु । नए मूलगुणो कहूं न गहियं तं ॥ For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| वयधारिणो चिय तयं । मूलगुणो सेसयस्सियरो ॥१॥४३॥ ताभा.४॥ ॥ मूलम् ॥-जं अप्पयासगणे । जं वा अपयासभायणे असणं ॥ तंपि हु राईलोय. | ण-सरिसं रिसिणो उवासंति ॥ ४४ ॥ व्याख्या-यदप्रकाशे स्थानेऽपवरकादौ; यहाऽप्र काशे संकटमुखे नाजनेऽशनमन्यवहरणं तदपि रात्रिनोजनसदृशं षय उपदिशंति, सूक्ष्मजीवानिरीक्षणानिर्दयपरिणामत्वाच. ॥ ४ ॥ तस्मास्किं कार्यमित्याह ॥ मूलम् ॥-सपरसमए निसिहं । असकपरिहारसुहुमजीववहं ॥ पञ्चकनाणि पंपि हु । वऊं वोह निसिजुत्तं ॥ ४५ ॥ व्याख्या-खपरसमये निषिधं, खसमयनिषेधः प्रती. तोऽनदयांतः पवितत्वात्. परसमये त्वेवं-ब्रह्मादितेजःसंजूतं । भानुं वेदविदो विदुः ॥ स्पृष्टं करैस्ततस्तस्य । शुभ कर्म समाचरेत् ॥ १॥ तथा--नैवाहुतिर्न च स्नानं । म श्राऊं देवता. र्चनं ॥ दानं वा विहितं रात्रौ । नोजनं तु विशेषतः ॥२॥ अन्यच्च-मध्याह्ने ऋषिनिर्मुक्तं । पूर्वाहं त्रिदशैस्तथा ॥ अपराह्वे तु पितृनिः । सायं जुजति दानवाः ॥३॥ संध्यायां यक्ष| रदोनि- क्तमेवं यथाक्रमं ॥ सर्ववेलामतिक्रम्य । रात्रौ जुक्तमनोजनं ॥४॥ युग्मं ॥ तथाऽ- | For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ उप चिं|| शक्यपरिहारः परिहर्तुमशक्यः सूक्ष्मजीवानां कुंथुपनकादीनां वधो यत्र तत्तथा. अत एव ता भा.४|| प्रत्यदज्ञानिनां अवध्यादिज्ञानवतामपि वज्ये, ते हि ज्ञानबलाद्यद्यपि पश्यंति सूक्ष्मजीवान्, तथापि परिहर्तुं न शक्नुवंतीति निशि न मुंजते. यदागमः--जवि हु फासुयदवं । कुंथुपएगा य तहवि दुप्पेसा ॥ पञ्चकनाणिणोवि हु। राइनत्तं परिहरंति ॥१॥ तत एवंविधं निशि जुक्तं हे साधवो यूयं वर्जयत ? चर्मचक्षुषां युष्माकं तत्सर्वथा न युक्तमित्यर्थः. इत्युतं पंचमहावतप्रतिपालनं. ॥४५॥ अथ चतुणों कषायाणां निरोधमाह ॥ मूलम् ॥-भवपुरवारभूए । मोहमहाचरटपयमसामंते ॥ संधिजा पावपायव-विमवे चत्तारिवि कसाए ॥ ४६ ॥ व्याख्या-कष्यंते कदर्थ्यते प्राणिनोऽनेनेति कषं कर्म, तस्यायो लाजो येच्यस्ते कषायाः, यहा कष्यंते प्राणिनोऽत्रेति कषः संसारस्तं अयंते गचंत्येनिरिति कषायाः क्रोधादयश्चत्वारस्तान् संध्यान्मुनिरनुदितानामनुदीरणेनोदयप्राप्तानां वा विफलीकरणेन. शेषं सुगम, नवरं पादपस्य विटपान् शाखाप्रायान्. ॥४६॥ अथ कषायाणां सप्रनेदान् नेदानाह For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचिं|| ॥मूलम् ॥-कोहाई ते चउरो । नेया चत्तारि तेसिं पत्तेयं ॥ सण अप्पच्चरकाणा। ताभा.४|| पञ्चकाणा य संजलणा ॥४७॥ व्याख्या-ते कषायाः क्रोधादयश्चत्वारो नवंति, क्रोधो, मानो, माया, लोजश्चेति. तेषां च चतुर्णामपि प्रत्येकं प्रत्येकं चत्वारो नेदास्तद्यथा-"अ. णत्ति" सूचामात्रत्वात्सूत्रस्य, अनंतं नवं व्रमणीयत्वेनानुवनंतीत्यनंतानुवंधिनः क्रोधादयः, येषामुदये जीवः सम्यक्त्वं न ल नते, लब्धं वा सम्यक्त्वं वमति. "अप्पच्चरकाणत्ति" नञः सर्व निषेधकत्वान्नास्ति सर्वथापि विरतिरूपं प्रत्याख्यानं येषु ते प्रत्याख्यानाः, यदुदये प्राप्तसम्यक्त्वानामपि न जायते देशविरतिपरिणामः, जातो वा निर्नाम नश्यति. “पच्चरकाणत्ति" प्रत्याख्यानं सर्वविरतिरूपमावृएवंतीति प्रत्याख्यानावरणाः, यऽदये न सर्वविरतिं प्राप्नोति, प्राप्तापि वा सा विलीयते. संज्वलयंति औदयिकलावमानयंति चारित्रिणमपि ये ते संज्वलनाः, यऽदये न जवति यथाख्यातचारित्रं, शेषचारित्रनेदास्तु लवंत्येव. बहुवचनं क्रोधादिषु चतुर्वेषां संबंधार्थं. तद्यथा-अनंतानुबंधी, अप्रत्याख्यानः, प्रत्याख्यानावरणः, संज्वलनः क्रोधः. अनंतानुबंधी, अप्रत्याख्यानः, प्रत्याख्यानावरणः, संज्वलनश्च मानः. एवं माया For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ चि|| लोजयोरपि योजना कार्या. ॥४७॥ अथ स्थितिगतिभ्यां गुणघातकत्वेन चैषामनंतानुवंध्या. ताभा. दीनां विशेषलक्षणमाह९१० ॥ मूलम् ॥-जम्म वासं चनमास-मद्रमासं कमा लिई एसिं ॥ नारयतिरियनरामर -गईसु एसु मया जति ॥४०॥ सम्मत्तं गिहिधम्मं । जइधम्म अणुकमा अहक्खायं ॥ वी. सासघायगा श्व । वीसत्थाणं हणंति इमे ॥४ए॥ व्याख्या-के अप्युत्तानार्थे, नवरं " एसु मयत्ति " एष्वनंतानुबंध्यादिकषायाध्यवसानेषु मृताः. आह परः-ननु अनंतानुबंध्युदये नरकगतिः, संज्वलनोदये तु देवगतिरिति गतिनियमोऽत्रानिहितस्ततः कथं कायिकसम्यदृष्टित्वादनंतानुबंधिषु क्षीणेष्वपि श्रेणिकादीनां नरकगमनं ? मिथ्यादृष्टित्वात् सत्यप्यनंतानुबंध्युदयेऽनव्यानां च देवगतिगमनमागमे प्रत्यपादीत्यत्रोच्यते-सत्यं, किंवत एव वचनव. लादेषामनंतानुबंध्यादिनेदानां प्रत्येकं अनंतानुबंध्यादिनेदतुल्यत्वमागमे सादादनुक्तमपि युक्तियुक्तत्वात् प्रतिपत्तव्यं, तद्यथा-अनंतानुबंधी कोषोऽनंतानुबंधितुल्यः, अप्रत्याख्यान. तुल्यः, प्रत्याख्यानावरणतुक्ष्यः, संज्वलनतुदयश्च. एवमप्रत्याख्यानक्रोधोऽनंतानुवंधितुल्यः, For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचिं. अप्रत्याख्यानतुल्यः, प्रत्याख्यानावरणतुल्यः, संज्वलनतुभ्यश्च. एवं प्रत्याख्यानावरणसंज्व. ताभा.४ लनावपि क्रोधौ प्रत्येकमनंतानुबंध्या दिनेदचतुष्टयतुल्यौ वाच्यौ. एवं मानमायालोनेष्वपि च. तुर्णामप्यनंतानुबंध्यादिनेदानांप्रत्येकं चातुर्विध्यं नावनीयं. ततश्च श्रेणिकादीनामप्रत्याख्याना अपि कषाया अत्यंतऽस्सहतयाऽनंतानुबंधिकट्पाः संजाव्यंले. अनव्यानां चानंतानुवंधिनोऽपि ज्ञानध्यानादिनिः प्रतनुकृताः संज्वलनतुल्याः, तेन तेषां नरकगतिदेवगती न व्य. निचरतः, हेत्वंतरं वा सुधीनिर्विमृश्यं, तत्वस्य केवलिगम्यत्वात् ॥४७॥ ४५ ॥ अथ कषायाणां सामर्थ्यसीमानमाह ॥ मूलम् ॥-कारस्स गुणगाण-गस्स सीसंपि जं समारूढो ॥ पामिड कसाएहिं । जणाहि को तेसिं वीसं नो ॥५०॥ व्याख्या-एकादशं गुणस्थानकमुपशांतमोहमित्युच्यते. एतच्च यथा श्रेणिक्रमेण नवति तथा प्ररूप्यते. इहोपशमश्रेणिप्रारं नकोऽप्रमत्तसंयतो नव| तीति केचित्. अविरतदेशविरतप्रमत्ताप्रमत्तानामन्यतर इत्यन्ये. श्रेणिसमाप्तौ च निवृत्तोऽप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वावतिष्टति. कालगतस्तु देवेष्वविरतो वा भवति. उक्तं च- || For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामा ४ ओ ९१२ उप चिं-|| उवसामगसेढीए । पवो पमत्तविरो य ॥ पज्जवला सो वा । होइ मत्तो अविर ॥ १ ॥ अन्ने जति विरय- देसपमत्तापमत्तविरयाएं || अन्नयरो परिवार । दंसणसममि न नियट्टी ॥ २ ॥ कर्मग्रंथाभिप्रायेण तु प्रतिपतितोऽसौ मिथ्यादृष्टिगुणस्थानमपि याववति तत्रेत्थमेतामारजतेऽसौ प्रतिपत्ता प्रशस्तेष्वव्यवसाय स्थानेषु वर्तमानः प्रथमं युपतर्मुहूर्तेनानं तानुबंधिनः क्रोधमानमायालोजानुपशमयति ततो मिथ्यात्व मिश्र सम्यक्त्वरूपं दर्शन त्रिकं युगपदंतर्मुहूर्तेनोपशमयति ततो यदा पुरुषः श्रेणिसमारब्धा स्यात्तदानुदीमपि नपुंसक वेदमंत मुहूर्तेनोपशमयति ततः स्त्रीवेदमंतर्मुहूर्तेन, ततो हास्यरत्यर तिशोकजयजुगुप्सालणं षट्कं युगपदंतर्मुहूर्तेन, ततः पुरुषवेदमं तर्मुहूर्तेनोपशमयति. स्त्री प्रारंभिका, ततः पूर्वे नपुंसक वेदं ततः पुरुषवेदं ततो हास्यादिषट्कं ततः स्त्रीवेदं. अथ नपुंसकः प्रारब्धा, ततोऽसावनुदीर्णमपि पूर्व स्त्रीवेदं ततः पुरुषवेदं, ततो हास्यादिषट्कं ततो नपुंसकवेदं यं जावः – यो वेद उदये वर्तते तस्माद्वेषस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तं प्रथममुपशमयति, ततो द्वितीयं ततो हास्यषट्कं, ततो य उदये " For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| वर्तते तं वेदमुपशमयतीति क्रमः. अतः परमप्रत्याख्यानप्रत्याख्यानावरको क्रोधो युगपदंतताभा..// मुंहतेनोपशमयति. ततः संज्वलनं क्रोधमेकाकिनमेवांतर्मुहूर्तेनोपशमयति. ततोऽनया रीत्या९१३ ऽप्रत्याख्यानप्रत्याख्यानावरणौ मानौ युगपत, ततः संज्वलनं मानं, ततोऽप्रत्याख्यानप्रत्याख्यानावरणे माये, ततः संज्वलनां मायां, ततोऽप्रत्याख्यानप्रत्याख्यानावरणो लोजो, ततः संज्वलनं लोनं. अमुं चोपशमयंत्रिधा कृत्वा छौ नागौ युगपदुपशमयति. तृतीयं तु भागं संख्येयानि खंडानि करोति. तान्यपि पृथकालनेदेनोपशमयंश्चरमखममसंख्येयानि खंमानि करोति. तान्यपि समये समये एकैकमुपशमयन्नंतर्मुहर्तेन सर्वाण्युपशमयति. इह च दर्शनसप्तके उपशांतेऽपूर्वकरणोऽनिवृत्तिबादरो वानिधीयते, न पुनस्तत्र किंचिदुपशमयति. तत ऊर्ध्वम निवृत्तिबादरो यावत् संख्येयखंमानां चरमाख्यखंमनिष्पन्नानि वसंख्येयखंमान्युपशमयन् सूक्ष्मसंपरायः, ततः परमंतर्मुहर्तमुपशांतमोहो नवति. सर्वापि चेयं श्रेणिरारोहतामं. तर्मुहूर्तेन समाप्यते. -अस्याः स्थापना For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ताभा.४|| ९१४ ० ० ० ०० ००.० . ० ० ० ००० अत्र शून्यस्थाने अनंतानुबंधिचतुष्टयादयो झेयाः. येषामुपश मस्य प्रारंजो निष्टा च समकालं तत्तवृन्यानि तिर्यक् समतया स्थाप्यंते. अत्र यदि बद्धायुरिमां श्रेणिमारजते. तदा श्रेणेः समाप्तावसमाप्तो वा कालं कृत्वा नियमादनुत्तरसुरेष्वेवोत्पद्यते. जक्तं चबझाऊपमिवन्नो । सेढिगांचा पसंतमोहो वा ॥ कुण कोकालं । सो वच्चश्णुत्तरसुरे य ॥१॥ अबकायुः पुनः श्रेणिं संपूर्णीकृ. त्यांतर्मुहूर्तमुपशांतमोहो भृत्वा कुतश्चिन्निमित्ताऽदितकषायःप्रतिपतन्नियमाद्यथारूढस्तथा श्रेणेः पश्चान्मुखं निवर्तते. उक्तं च-अ. निबझाउ होन । पसंतमोहो मुहुत्तमित्तं तु ॥ उइयकसा निय. मा । निवत्तए सेढिपमिलोमं ॥ १॥ अथ गाथार्थ उच्यते-इत्यु. क्तस्वरूपस्य एकादशस्य गुण स्थानस्य शीर्षमयविनागमपि समारूढो यदि कषायैः पात्यते, पुनर्मिथ्यात्वमपि नीयते साधुः. ततो || ० ० ० ० ० For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि.|| जण कस्तेषां सर्वानर्थमूलानां कषायाणां विभंजो विश्वासः? सर्वथा नैषां विश्वसितव्यमिताभा.४ त्यर्थः. नक्तंच-ज उवसंतकसा। लहइ अणंतं पुणोवि पमिवायं ॥ न हु ने बीससियत्वं । थोवेवि कसायसेसंमि ॥१॥५०॥ एतत्कषायाणां दौरात्म्यमजानानास्तान निगृह्य ये धर्मार्थ क्किश्यति ते जमा एवेत्याह ॥ मूलम् ॥-ककिरियाहिं देहं । दमंति किं ते जमा निरपराहं ॥ मूलं सबऽहाणं । जेहिं कसाया न निग्गहिया ॥५१॥ व्याख्या-स्पष्टा, न वरं कष्ट क्रियानिस्तपोवनवासकायोत्सर्गादिनिनिरपराधमिति देहस्याचे तनत्वात् ॥५१॥ अत एव ॥ मूलम् ॥-तत्तमिणं सारमिणं । ज्वालसंगी एस नावत्थो॥ जं भवजवणसहाया । इमे कसाया चांति ॥५॥ व्याख्या-मोक्षमार्गप्रकाशिकाया छादश्यांग्या श्दं तत्त्वं रहस्यं, इदं सारं दध्न श्व नवनीतं. एष च नावार्थस्तात्पर्यार्थः. यन्नवन्त्रमणसहाया श्मे प्रागुक्तस्व. रूपाः कषायास्त्यज्यंते. एभिस्त्यक्तैनवज्रमणमपि त्यक्तमेव, निःसहायत्वात्. ॥५२॥ एवं सामान्यतः कषायनिग्रहमुपदिश्याथ पृथक् पृथक् तन्निग्रहाय विशेषोपदेशमाह For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ताभा.४ ९१६ ॥ मूलम् ॥-एसु दुहनहरंगे । मित्तिमहावलिमलणमायंगे ॥ सुविवेयदिसामोहे । र. जिजा कहसु कह कोहे ॥५३॥ व्याख्या-एषु कषायेषु वैरव्यसनविग्रहादिषुःखान्येव नानारूपत्वान्नाव्यानि, तेषामजिनयनाय रंगे रंगभूमौ, मैत्री सौहार्द सैव चिरप्ररूढत्वान्महावली, तस्या मर्दनाय मत्तमातंगे समदहस्तिनि, सुविवेकस्य प्रतिपदं स्खलनाय दिग्मोहे कथय कथमेवं विधे क्रोधे रज्यते, नैव रज्यत इत्यर्थः. ॥ ५३॥ श्रथ श्लिष्टविशेषणगर्न को. धस्य वहेरपि वैषम्यमाह ॥ मूलम् ॥-कहाई पवळंतो । पजल जलंमि न हु जल नेहे ॥ दिप्पंतो देश त. मं । कोहहुयासो इह अपुवो ॥५४॥ व्याख्या-इह अपूर्व इतरामियो विलक्षणः क्रोध एव हुताशः क्रोधहुताशो वर्तते, तद्यथा--क्रोधः कष्टानि खशिरउरःकुट्टनादीनि वर्धयन् जडे मंदबुद्धौ जने प्रकर्षेण वसति, न पुनवलति स्नेहेऽन्योन्यप्रीतिबंधात्मके, दीप्यमानो ज्वलन् सन् तमः पापं ददाति. अन्यो हि हुताशः काष्टानि जस्मीकुर्वन् जलेंनसि न ज्वलति. ज्वलति च स्नेहे तैलादौ दीप्यमानः सन् तमोंधकारं नाशयतीति क्रोधहता- || For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ स चिं|| शस्य युक्तमपूर्वत्वं. ॥५४॥ यत एवं ततः साधुनिर्यकर्तव्यं तदाह ॥ मूलम् ॥-मा रुसह रोसिले । मा वसह परंमि अहिसवंतंमि॥ मा पहरह पहरंते। उवसमसारं खु साममं ॥ ५५ ॥ व्याख्या-स्पष्टा, अथ मानस्वरूपमाह ॥ मूलम् ॥-नासियगुरूवएसं। विजा अहलत्तकारणमसेसं ॥ कुग्गहगययालाणं । को सेव सुबळ माणं ॥५६॥ व्याख्या-नाशिता पूरीकृता गुरुपदेशा येन तं तथा, न हि मानेन गजनिमीलिकां दधतां गुरवो हितोपदेशं ददतीति लावः. तथा अशेषं पूर्ण वियानां प्रज्ञप्त्यादीनां शास्त्राणां वा अफलत्वस्य कारणं. न हि मानवतां विद्याः फलंतीति भावः. कुमहोऽसद्ग्रहः, स एव सबलत्याजजस्तस्य स्थिरीकरणायालानं कः सुव्रतः सेवते माने? ॥५६॥ अथ मानस्य सांदृष्टिकं फलमाह ॥ मूलम् ॥-जेणं माणो पाणो । वसावि निययहिययगणंमि ॥ जुतं नाणागुणा। सुपवित्ता तं न लिप्पंति ॥५७ ॥ व्याख्या-येन केनचिन्मान एव पाणो देशीनाषया चंमालः स्वकीयहृदयस्थाने वासितः, युक्तमुचितं ज्ञानादयो गुणास्तं मानचंडालसंसर्गमलिनं न For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. स्पृशंति कथंभूता गुणाः ? सुष्टु श्रतिशयेन पवित्राः, सुपवित्रैर्हि वास्तां चंगालस्तत्संपर्कतामा. ४ कारी पि दूरतस्त्यज्यते इत्यर्थः ॥ ५७ ॥ अथ पारनविकं फलमाह - -- ९१८ ॥ मूलम् ॥ पवरकुलजाश्वलसुय --- तत्ररूवे सरियलाजवाषेसु ॥ जो जेणं इह मच्चइ। मुच्चइ सो परभवे तेणं ॥ ५८ ॥ व्याख्या - प्रवराणि वर्तमानकाल | पेक्षया प्रधानानि कुलादीनि तत्र कुलं पैतृकं उग्रादिकं वा, जातिर्मातृकी विप्रादिका वा, बलं शारीरिकं स्था. म, श्रुतं प्रज्ञोन्मेषजन्मशास्त्राधिगमः, तपो विकृष्टतपश्चरणं; रूपं सुसंस्थानत्वं, ऐश्वर्य गृहादिवं लाजो धनाद्यातिः एतेष्वष्टसु मदस्थानेषु यः कश्चिद्येन मदहेतुना माद्यति - हो हं कुलीनोऽहं बलवान् इत्याद्युत्कर्षं धते स परजवे तेनैव जात्यादिना गुणेन मुच्यते, दीनो जवतीत्यर्थः ॥ ५८ ॥ अथ मायायाः परिहारमाह ॥ मूलम् ॥ - डुब्बुद्धितिमिरराई । विविदुरायारवलित्रणराई ॥ नीसेसदोसमाया । तर दूर माया ॥ एए ॥ व्याख्या - दुर्बुद्धयः परवचनन्यासापहारादिचितात्मिकास्ता विवेकलोचनाछादकत्वात्तिमिराणि तेषां समुल्लासाय रात्रिरिव रात्रिः, विविधडुराचारा For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || विश्वासघात कूट लेखन कूट तुलामान करणायाः, त एव जमप्रियत्वाद्वल्लयस्तासामवस्थानाय वनराजिरिव वनराजिः, निःशेषाणां दोषाणां पैशुन्यादीनां पोषणाय मातेव माता माया तो वर्ज्यते ॥ ५ ॥ यतः - ताभा. ४ ९१९ ॥ मूलम् ॥ - कुमिल गई कूरमई । होइ सया चरणवति मलिणो ॥ मायाइ नरो भुगुन । दिट्ठमित्तोवि जयजाई ॥ ६० ॥ व्याख्या - मायया हेतुभूतया नरः पुरुषो जुजगः सर्प इव दृष्टमात्रोऽपि जयजनको जवति, तत एव न कोऽपि तस्य विश्वसितीत्यर्थः कथंजूतः सः ? कुटिला शाव्यबहुला गतिश्चर्या यस्य सः कुटिलगतिः क्रूरा दुष्टाध्यवसायवती म तिर्यस्य स क्रूरमतिः तथा सतामाचरणानि न्यायव्यवहारसत्य जापणादीनि तैर्वर्जितः, तथा मलिनः पापबहुलत्वात्, भुजंगपके कुटिला गोमूत्रिकाकारा गतिर्यस्य सः, तथा क्रूरमतिरिति विशेषणं स्पष्टं सदा शश्वच्चरणवर्जिता गूढपादत्वात्, मलिनः कालमूर्तित्वात् ॥ ॥ ६० ॥ अन्यच्च ॥ मूलम् ॥ - दाइ विसस ोि । उवहय कित्ती विरत्तस्यो य ॥ परर्वचणं कुणं For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उचिं || तो । माथिल्लो वंदिनं विहिणा ॥ ६१ ॥ व्याख्या - मायावी पुरुषः परुषहृदयतया परवंचनां तथा कुर्वन् स एव विधिना वंचितो जवति विधिदैवं कर्म चेत्येकार्थाः यतोऽसौ पूर्व सर्वेषां वि श्वासपात्रं भृत्वा मायया सर्वत्राऽविश्वसनीयो जायते, यशस्वी भूत्वा उपहत की र्तिर्जायते, स्वजनप्रियो भृत्वा विरक्तखजनश्च जायते ततो यः परं वंचयितुं मायां प्रयुक्ते, वस्तुतः स एव स्वकर्मणा वच्यते, सर्वस्वार्थभ्रंशादिति तात्पर्यार्थः ॥ ६१ ॥ अथ लोजमाह ९२० ॥ मूलम् ॥ गुणतिमि तिमिंगिलसमं । सुचारुचारित्तचंदराहुवमं ॥ नयपाय वनइदं । विदो बहुमन्नइ न लोहं ॥ ६२ ॥ व्याख्या - गुणा एव सजनहृदयांनोधिजातत्वात्तिमयो मत्स्यास्तेषां ग्रसनाय तिमिंगिलसमं, यथा तिमिंगिल स्तिमीन् ग्रसते, तथा लोजो गुणानिति जावः यत्परेऽप्याहुः — भूमिस्थोऽपि रथस्थांश्च । पार्थः सर्वधनुर्धरान् ॥ एकोऽपि वारयामास । लोजः सर्वगुणानिव ॥ १ ॥ तथा सुचारित्रमेव निर्मलत्वाञ्चंद्रस्तदाछादनाय राहूप मं. नयो न्यायव्यवहारः, स एव जनमनः कमनीयत्वात्पादपो वृक्षस्तस्य ध्वंसनाय नद्योघं सरित्प्रवाहं, एवंविधं लोनं विबुधो विद्वान्न बहु मन्यते ॥ ६२ ॥ अथास्य सामर्थ्य माह- For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| ॥ मूलम् ॥-कोहाणो कसाया। नवमगुणं जंति लोजपरिगहिया ॥ श्कोवि खंमि. ता भा.४|| वि हु । वच्चइ दसमं गुणं सोहो ॥६३ ॥ व्याख्या-क्रोधादयस्त्रयः कषायाः समर्था अपि लोजपरिगृहीता लोजसहिता एव नवमं गुणस्थानकमनिवृत्तिवादरं यावद्यांति, न परतः, त. त्र तेषामुदयस्य सत्तायाश्च व्यवदात्. लोजः पुनरेकोऽपरकषायनिरपेदोऽपि तथा खंडितः किट्टीकृतोऽपि दशमं गुणस्थानकं सूक्ष्मसंपरायं ब्रजति. ततः कथं नाम सामर्थ्यमस्य न प्रशस्यते? यथा चासो खंमितस्तथोपशमश्रेणिनणने नावितमेव. ॥ ६३ ॥ किंच ॥ मूलम् ॥-कोहो माणो माया । तिन्निवि लोनं विणा अणाहव ॥ तत्तो कसायसिन्ने । मन्ने अस्सेव सामित्तं ॥६५॥ व्याख्या-क्रोधो मानो माया चेति त्रयोऽपि कषाया लोनं विना अनाथा च न क्वचित्प्रवर्तमाना दृष्टाः, ततोऽहमेवं मन्ये, निजबलनिविमविमंबितविश्वत्रये सुरासुरपतिभिरप्यप्रतिहतप्रसरेऽस्मिन् कषायसैन्येऽस्यैव लोजस्य स्वामित्वं द. श्यते. हि स्वामिना विना कृता महायोधा अपि न परेन्यः प्रहर्तुमुयबंतीति.॥६४ ॥ एवं च|| तुर्णामपि कषायाणां दौरात्म्यमुक्त्वाथ तन्निग्रहोपायमाह For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ॥ मूलम् ॥--कीमियपयत्तमेलिय--धम्मकणाणं दवा इमे चउरो ॥ उवसममवयताभा.४|| जाव-संतोसजलेहि जिप्पंति ॥६५॥ व्याख्या-यथा कीटिका शनैः शनैः स्वगात्रोचितप्र. यत्नेन नीवारादिकणान् संचिनोति, दवानलस्तु ज्वलन्नेकपदे दणेन तान् दहति. तथा प्र. मादबहुलत्वाङीवैः कीटिकाप्रयत्नेन कथंचिन्मिीलिता ये धर्मकपास्तेषां सपदि जस्मीकरणाय दवानलप्राया इमे प्राग् निर्दिष्टाश्चत्वारः क्रोधादयः कषाया उपशममार्दवार्जवसंतोषैरेव जगदानंदकत्वाकालैमें घोदकैः क्रमाजीयंते. ॥६५॥ अथ कषायत्यागस्य मुख्यं मोक्षांगत्वमाह मूलम् ॥-सवेसुवि तवेसु । कसायनिग्गहसमं तवो नस्थि ॥ (अत्रोपपत्तिमाह) जं तेण नागदत्तो सिद्धो बहुसोवि मुंजतो ॥६६॥ व्याख्या-यद्यस्मात्कारणात्तेन कषायनिग्र. हेण नागदत्तो मुनिर्बहुशोऽपि जुंजानः सिद्धः ॥ ६६ ॥ तत्कथा चैवं, अथ नागदत्तमुनिकथा___क्वापि गले पुरा साधुः । कपको भून्महामनाः ॥ सोऽटतिम्म प्रतिगृहं । मासपणपार|| णे ॥१॥ एका पदा तदादि । मंमूकी तेन वृष्टिजा ॥ प्रमादमाचरंतं च । स्मारितः कुल- || For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| केन सः ॥२॥ मंकीर्मर्दिता लोकै-दर्शयन्नवदन्मुनिः ॥ किमेता अपि रे दुष्ट । बल दृष्टे ताभा.४ | मया हताः ॥३॥ सोऽपि कोपं परिज्ञाय । मुनेमानम शिश्रयत् ॥ प्रतिक्रमणकाले च । तं प्रमादमसस्मरत् ॥ ४॥ प्रतिक्रांतेरनुकुमः । कृतांत इव मूर्तिमान् ॥ कुक्षकं श्लेष्मपात्रेण । हंतुं साधुरधावत ॥५॥ अंतरा स्फालितः स्तंने । साधुः सद्यो व्यपद्यत ॥ क्रोधः खाश्रयनाशाय । दयव्याधिरिव ध्रुवं ॥६॥ उदपद्यत सोऽटव्यां । कुले विषनोगिनां ॥ मृातिमलिः क्रोध-मातंगस्येव संगतः ॥७॥ कुले च तत्र ये सर्पा-स्ते विद्यतेऽखिला अपि॥ प्राग्विराधितचारित्रा-जातिस्मरणशालिनः ॥ ७॥ मास्मभृङांतुसंघात-घातोऽस्माकं दृशा दि. वा ॥ इति सर्वे निशि ब्रांस्वा । प्रांशुः प्रासुकमेव वै ॥ ए॥ सोऽपि तत्र स्मरन् जातेः । स्वं निनिंद मुहुर्मुहुः ॥ विदधे प्रासुकाहारै-वृत्तिं च विचरनिशि ॥ १०॥ श्तश्च निश्चलस्थामा। श्रीवसंतपुरे पुरे ॥ पुत्रोऽरिदमनदोणी-नर्तुर्दष्टोऽहिना मृतः ॥ ११॥ कोपर्कप्राधरः मापो। जातिवैरं वदन्नथ ॥ जघान घातयामास । स्वयमन्यैश्च जोगिनः ॥ १२॥ निहत्याहेरवयवं । तस्य यः कोऽप्यदर्शयत् ॥ तस्मै ददौ स दीनारं । नमामिव नृपतिः ॥ १३ ॥ तदा गा- || For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२४ उप च || रुमिकः कोऽपि । तदेवालोकयन् वनं ॥ जुवि जोजंगमी रेखा । नूयसीवींदय पिप्रिये ॥ १४ ॥ ताभा. ४ तत्र प्रतिविलद्वार - दितौषधवलेन सः ॥ सर्पान् संदंश केनेवा - चकर्ष निजघान च ॥ १५ ॥ सोऽप्यौषधबलान्मध्ये-विलं स्थातुमशक्नुवन् ॥ दध्यौ रूपकजी वाहि-रयं मा मट्टशा मृतः ॥ ॥ १६ ॥ निरगत्ततः पुत्रे - नैष सोऽपि च विविदे ॥ कृष्णेकुयष्टिवत्तस्य । निर्गतं निर्गतं वपुः ॥ १७ ॥ चन् शमसाम्राज्यं । वेदनाव्याकुलोऽपि सः ॥ समत्यज्यत कुस्थान- वासो नग्नैरिवासुनिः ॥ १८ ॥ तथा सोऽप्रीणयभूपं । इतानादाय जोगिनः ॥ स्वयमेवाभवङ्गोगी । तद्दत्तद्रविणैर्यथा ॥ १० ॥ इतश्च भूपतिं नाग देवता काप्यवोचत | मावधीः फणिनः सूनु-विता तव भूव ॥ २० ॥ स एव रूपकात्माथ । भूनाथस्य सुतोऽजनि ॥ चक्रे च ना दत्ताख्या । पितृभ्यां तस्य सान्वया ॥ २१ ॥ तस्याभूत्पयसः शैत्य - मित्र स्वाजाविकः शमः ॥ कृपा प्रियसखीवास्य । जातु तत्याजनांतिकं ॥ २२ ॥ सोऽन्यदा श्रमणान् वीक्ष्य । सस्मार प्राच्यजन्मनः ॥ कथंचित्पितरौ पृष्ट्वो-ररीचक्रे च संयमं ॥ २३ ॥ श्रभवं प्राग्नवाभ्यासात् । क्षुदत्तस्य जूयसी ॥ अतः प्रतिदिनं स त्रि-रमुक्त व्रतधार्यपि ॥ २४ ॥ नीरागसंवरानंदी घ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| नागमधृतोदयः ॥ तमागवत्तपःस्फातो। मुनींनो म्लायतिस्म सः ॥ २५ ॥ चतुनिष्ठ्येकमासांताभा.४ | त--जुजोऽभवन्महर्षयः ॥ गछे तत्रैव चत्वारः । पुण्यन्नेदा श्वांगिनः ॥२६॥ तपस्यतः स तान् वीक्ष्य । दध्यौ बालर्षिरंजसा ॥ धन्या अमी तपःखम्गै-ये खुपंत्यांतरहिषः ॥२७॥ न पयःपूतरो धान्य-कीटः कुर्वे कदाप्यहं ॥ एकाशनकमप्येषां । वैयावृत्त्यं करोमि तत् ॥ २७ ॥ तं शुद्धमन्यदा नित्य-वैयावृत्यपरायणं ॥ कपकर्षीनतिक्रम्य । वचंदे शासनामरी ॥ ॥ प्र. त्यावृत्तां चतुर्मास-पकस्तामवोचत ॥ वंद्यक्रम लंघमाना । कासि रे कटपूतने ॥ ३० ॥ ब. हुमन्ये च पांथानां । श्रेयः प्रत्यूहसूचिकां ॥ त्वत्तस्तां वन्यचटकां । देवीं च व्योमगामपि ॥ ॥ ३१ ॥ यदेनं वंदसे बालं । विहायास्मांस्तपस्यतः ॥ ततस्त्वमपि बालासि । तुस्यैः प्रायेण सौहृदं ॥ ३२ ॥ उवाच देवता साधो । किमेवं कलहायसे ॥ किं व्यापकै व-क्षपकेषु ममादरः ॥ ३३ ॥ यजीवितं तपस्याया। यच्च नीवी महात्मनां ॥ वर्तते निष्कषायत्वं । तदस्मिन्नपि बालके ॥ ३४ ॥ सुखं नंति नृणामुग्राः कषाया। वपुः शोप्यते किं तपोनिर्वरा कं ॥ नृशंसैजगद् ग्रस्यते कृष्ण सर्प-विनाश्येत हि गोनसोन्युनसत्वैः ॥३५॥ तपो द्वादशधा तल। || For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२६ उप चिं|| वैयावृत्त्यं विशिष्यते॥ तम्म नेकाग्रहत्वेन ।बालोऽप्येषोम हातपाः ॥३६॥ इत्युक्त्वा व्यरमदेव।।।। ताभा.४ सोऽपि कुलो बुनुदितः॥प्रातः करंजमानीय।न्यमंत्रयत तंमुनि ॥३७॥ आयूनः दोनयत्येष । किमस्मानिति कोपनः ॥ स तत्पतग्रहे श्लेष्म-स्तबकं मुमुचे रुचिः ॥ ३० ॥ एवमामंत्रितास्तेन । त्रयः शेषा महर्षयः ॥ चक्रुस्तथैव तेषां हि । न क्रोधः पंक्तिनेदकृत् ॥ ३५ ॥ शुल्लो दध्यौ चना दायि । यत्तेषां कफनाजनं ॥ निष्टीवंतस्तदस्थाने-ऽप्येते नियाःकिमुत्तमाः॥४०॥ कुधाई न तपस्यायां । शक्तः किं दोउयाम्यमुं ॥ स्वयं उर्गतो देवात् । किं लक्ष्मीवत्सु कु. प्यति ॥४१॥ नानाव्या किल कफौ-पधिलब्धिस्तपस्विनां ॥ कासोऽयं तन्ममाप्यस्तु । कर्मव्याधिविनाशनः ॥ ४२ ॥ एवं विनावयन्नंतः । रुपकैर्वारितोऽपि तैः ॥ कर्फ तं तेमनी. कृत्य । करंमं बुजुजे मुनिः ॥ ४३ ॥ व्यराध्यंत समाधिस्था । यन्मयामी तपस्विनः ॥ अपु. नःकरणेनैत-मिथ्यापुष्कृतमस्तुमे ॥ ४४ ॥ इति ध्यानमहावातो-धूतदुष्कर्मशैवले ॥ केवल श्रीमरालीना-खेलत्तस्यात्मपल्लवे ॥ ४५ ॥ तदेव स्वर्णकमलं । समलंकृत्य दैवतं ॥ श. मधुमसुधां चके । साधुचक्री स देशनां ॥ ४६॥ नत्वा केवलिनं सैवं । देवता कपकान् जः || For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि-|| गौ ॥ महिमानममानं भो । वालस्यास्यप्रपश्यत ॥ ४ ॥ विहाय वस्तपोराशीन् । वाले स्मिताभा.४|| न्ननुरागिणीं ॥ मामिवोपलनध्वे किं । नाधुना केवल श्रियं ॥ ४ ॥ ते दध्युनिमुत्पेदे । य. ९२७ देतस्य तपोविना ॥ ततस्तत्प्रशमायत्तं । तं विना वंचिता वयं ॥ ४ ॥ न कषायात्तचित्तस्य । स्यात्तपोऽपि फलप्रदं ॥ अंतर्वहि वसंतोऽपि । किं नु पल्लवति मं ॥ ५० ॥ एवं ते शममापन्ना। वबिरे केवलश्रिया ॥ क्रमादवक्रमानंचु-गतिं पंवापि पंचमी ॥ ५१ ॥ यन्नागदत्तस्य मुनेरनेकदा-नतोऽपि तेषां च तपस्यतामपि ॥ श्यान् विशेषः किल केवलश्रिया । चक्रे तदेत. प्रशमस्म नितं ॥ ५२ ॥ इत्युपदेशचिंतामणौ कषायजये नागदत्तमुनिकथा. ॥ तदेवमुक्तः कषाय निग्रहरूपः संयमः. अथ पंचेंद्रियनिग्रहरूयं तं प्रस्तावयन्नाह ॥ मूलम् ॥--अकसाश्तं श्व। जश्ता कुण इंदियाण निग्गहणं ॥ मुत्तूण रागदो से ॥ पंचसु सदाइविसएसु ॥ ६७ ॥ व्याख्या-हे चारित्रिन् ! यदि त्वमकषायत्वमिसि तदा कुरु इंद्रियाणां श्रोत्रनेत्रजिह्वाघाणस्पर्शानां निग्रहं. कथमित्याह-पंचसु शब्दादिषु शब्दरूपरसगंधस्यशेषु तद्विषयेषु रागद्वेषौ मुक्त्वा. अयं नावः-पदा वेणुवीणाव निताव For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| लयादीनां शुग्नं, काककरजघूकघरट्टादीनां त्वशुनं शब्दमाकर्ण्य, विजूषितहयहस्तिहरिणाताभा.४|| दोणां शुलं, वृकुष्टिकुणपादीनां त्वशुनं रूपं निरीक्ष्य; कर्पूरागुरुचंदनादीनां शुनं, मलमू९२८ अमृतगात्रादीनां त्वशुनं गंधमाघ्राय, मधुमत्स्यंमीमोदकादीनां शुनं, रूक्षपर्युषितान्नदारजलादीनां त्वशुनं रसमाखाय, तरुणीतूलिकाकूलादीनां शुनं, दृषत्कंटककर्करादीनां त्वशु. नं स्पर्शमनुनूयेष्टमेतन्ममेति रागः, अनिष्टमेतन्ममेति षश्च नोपजायते, तदा क्रमेण श्रो. त्रादीजियनिग्रहो नवति. एतेषु निगृहीतेषु कषाया निग्रहीता एव, तन्मूलत्वात्कषायाणां. तथाहि-अनिष्टेष्विंद्रियार्थेषु गोचरं गतेषु क्रोधः, प्राप्तसञ्जियसुखस्य च नान्यो मत्तः सुखीत्य भिमानः, इंद्रियार्थसाधनस्य धनस्य वार्जनाय मायालोनी प्रापुर्नवतः. जितेंद्रियस्य च नितुकत्वात्कथं नाम क्रोधादयः प्रवर्तेरन् ? ततः कषायजयमिछता पूर्वमिंद्रियजयः कार्य इति तत्वं. ॥ ६७ ॥ अथें जियजयस्य दुष्करत्वमाह ॥ मूलम् ॥-हण रणं मि अरिणो । अरिणसेणंपि जुअवखेण नमो ॥ पिंमत्थे पंच| रिऊ। निहणेलं सोवि किंवुव ॥ ६७ ॥ व्याख्या-कश्चिनहो जीमनार्गवादिहरि शिखरि शि- || For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ची-|| खरानुकारिकरिनिकरां, जलधिकल्लोल लोलरंगतुरंगसंयतां चलत्प्रासादप्रतिम पृथुलरथ संमतामा. ४ र्ददुःसंचरां, निजवलसमुह लत्सुजटकोटिकोलाहल वाचालित सकल दिग्वलयां, निशितेतरवारिपरिपट्टिशप्रमुख प्रहरण प्रस्थापितपरप्राणामरीणां सेनामपि जुजवलेनारीोऽखिन्नः सन् दंति, सोऽपि पिंस्थान पंचरिपूनिंद्रियलक्षणान्निहंतुं क्लीवः कातर इव चेष्टते ॥ ६८ ॥ - थें प्रियनिग्रहोपायमाह -- ९२९ ॥ मूलम् ॥ सवत्थ अहयदप्पा इंदियसप्पा न तं परिजवंति ॥ हिययम्मि जस्स जग्ग | इय सिडिमहामंतो || ६ || व्याख्या - सुगमा, तामेवानुशिष्टिमाह ॥ मूलम् ॥ - परिमियमा जुत्रण - मसंवियं वादिबाहियं देहं ॥ परिविरसा वि सया । अणुरच्चसि तेसु किं जीव ॥ ७० ॥ व्याख्या - यदा कस्यचित्साधोर्मुक्तनोगस्य पूर्वकी मितस्मरणादिना, इतरस्य च कुतूहलीतया इंद्रियाण्युछृंखलीजवंति, तदा स एवमात्मानमनुशास्ति. गाथार्थः सुगम एव ॥ ७० ॥ विषयाणां वैरस्यमेव जावयति - ॥ मूलम् ॥ - धम्मघवहारिणं । अगजवलरक डुरककारिणं ॥ विसथाण खरीप For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| व । को मश्मं देइ अवयासं ॥ ७१ ॥ व्याख्या-स्पष्टा, न वरं, अवयासंति अवकाशं.॥ ताभा.४ ॥ ३१॥ अथ पूर्वानुनूतदिव्यसुखस्मरणं हि करुणेषु (तुळेषु) मनुष्यजोगेषु वैराग्यं जनय. तीति तठ्याख्यानमाह ॥ मूलम् ॥-बहुलइधणो तरूणो । चिराग सह मणाणुकूलाए ॥ नहाए पंचविस. ए। मुंजतो जं लहर सुरकं ॥ ३१ ॥ तो वंतराण सुक्खु । णंतगुणं नवणवासिणं तत्तो ॥ तो जोइसाण वेमा-णियाण कमणो अणंतगुणं ॥ ३३ ॥ व्याख्या-इह मनुष्यलोके तरुणो यु. वा पंच विषयान् शब्दादीन् जुंजानो यत्सौख्यं जनते, तरुणस्याप्येकाकिनो न तादृग्मनो. विनोदः स्यादित्याह-भार्यया, सापि यदि अयोग्या, तदा कुतो रतिरित्याह-मनोऽनुकूलया, तस्यापि दारिद्ये व सोख्यमित्याह--लब्धधनः, एवं विधोऽपि सततं गृहावस्थायितया न ता. दृग्मान्यः स्यादित्याह-चिरागतः. अयं नाव:-कश्चियुवा देशांतरे षोमश वर्षाणि स्थिस्वा तत्रोपार्जितप्रनूतद्रव्यः स्वस्थानमायातः स्नातः सरससप्तदशजयनोजनजनिततृप्तिः सुकुमारस्पर्शशयनीये कमनीयरूपसंपन्निर्जितरंजया, नयनांतहरिणानुहारिनेत्रया, सकल- || For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९३१ उप ची || कामोपचारचतुरया वयोवेषवचनविलासादिगुणग्रामसमग्रया सर्वागसंग तसौवर्णशृंगारया, ताभा. ४ चिरमिलनोत्कंठा संवर्धितस्नेहलिया महिलया सह स्वेछया पंचविधान् विषयानुपजुजानो यत्सख्यमनुभवति, ततस्तस्मात् सौख्याद्विविधं कि महर्द्धिकादिकमंतरं येषां ते व्यंतराः पिशाचादयस्तेषां सौख्यमनंतगुणं, ततस्तस्माठ्यंतर सौख्याद्भवनेषु बहिर्वृतेष्वंतश्चतुरस्त्रेcarः पुष्करकर्णिका संस्थानेषु वसंतीत्येवंशीला जवनवासिनो नागकुमारादयोऽसुरकुमाराणां प्रायेणावासेष्ववस्थानात् आवासाश्व कायमानस्थानीया महामंरुपास्तेषां सौख्यमनंतगुणं, ततोऽसुरकुमाराणां सौख्यमनंतगुणमित्यनुक्तमपि बोधव्यं ततो योतयंति स्वशिरोमुकुटाग्रवर्तिनिः स्वमंगलकल्पैश्चंद्रादिचिह्नर्जगदीति ज्योतिषश्चंद्रादयः, तेषां सौख्यमनंतगुणं, तस्माज्ज्योतिःसौख्याद्विविधं मन्यंते जुज्यंते पुण्यवद्भिरिति विमानानि तेषु भवा वैमानिकाः क पोपपन्नादयस्तेषां सौख्यमनंतगुणं चंद्रप्रज्ञप्त्याद्यागमेषु प्रतिपादितं तच्च त्वया हे आत्म: न्ननंतशोऽनुनूतं यदागमः - सोहम्मी सासुणं कप्पेसु सत्रे पाणा, सबै भूया, सवे जीवा, सत्रे सत्ता पुढ विकाश्यत्ताए जाव वणस्सइकाइयत्ताए देवत्ताए देवित्ताए, आसपसयाजा For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तखुत्तो सेसेसु कप्पेसु, उप चिं || एजंकोवगरणत्ताए जवबलपुत्रा, हंता गोयमा ! असई अडुवा भा. ४ एवं चेत्र नवरं नो चेवणं देवित्ताए जाव गेविगा अणुत्तरोववाइएसवि एवं चैव नो चेवणं देवत्ताए देवित्तात्ति ॥ ७३ ॥ ततश्च - ९३२ ॥ मूलम् ॥ - जाइतिएहिं दिवेहिं । तुह न जोगेहिं पसमिया तिह्ना ॥ सा कह समि ही माहिं हं कलुषेहिं ॥ ७४ ॥ व्याख्या - सुगमा, न वरं तुचैः कणिकत्वादस्पैः, करुणैर्मानुष्यशरीरिणां मलमूत्रादिमयत्वाज्जुगुप्सनीयैः, उक्तं च स्थानांगे - सिंगारा कामा देवाएं, कलुसा कामा मणुस्साएं, बीजचा कामा तिरिरकोणीयाणं, रूद्दा कामा नेरईयाएं सूक्तं चात्र, किंच ॥ मूलम् ॥ -- विसएसु सुहं विश्वसि । न न नरयं जीव कंमरीदेव ॥ जह मुछाए मत्रो । पिछs मंसं न उप व डिसं ॥ ७५ ॥ व्याख्या - सुगमा, नवरं वडिशं मत्स्यबंधनं गलिकेति प्रसिद्धं ॥ १५ ॥ कंमरीककथानकं यथा कंमरीककथा - पृष्टचंपा जनादृष्ट-कंपा पूरस्ति भारते । तत्र सालः क्षमापालः । कालः प्रत्यर्थिनाम For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प वि|| भूत् ॥ १॥ तत्रोद्याने सुभृनागे । वर्षमानो जिनेश्वरः ॥ श्रन्यदा पुण्यदानाय । सोल्लासः साभा. समवासरत् ॥२॥प्रनोर्वाक्यामृतैः शांत-जवतापः क्षमापतिः ॥ महासाखेऽनुजे राज्य श्रियं सालो न्यधित्सत ॥ ३ ॥ उत्के संयमराज्याय । तस्मिन् राज्यमगृह्णति ॥ थाहृयामास कोपिल्या-नागिनेयं स गार्गलिं ॥ ४ ॥ तस्मै प्रदत्तराज्योऽथ । श्रीवीरचरणांतिक । प्रा. बाजीत्सानुजन्मासौ । साध्वाचारमबुद्ध च ॥ ५ ॥ अन्यदा मगधदेशा-गबश्चपापुरीप्रति । तान्यों व्याप्यत स्वीय-ज्ञातीन वेदयितुं जिनः ॥ ६॥ श्रीगौतमं पुरस्कृत्य । जगदीशनिदेशतः ॥ जग्मतुः पृष्टचंपां तो। महर्षी हर्षशालिनौ ॥७॥ समं मात्रा यशोमत्या । पित्रा पिठरजुजा ॥ गागलिः सपरिवारं । ववदे गौतम गुरुं ॥ ॥ श्रीगौतमरवे!नि-बोधिताचित्तपंकजात् ॥ नवाशाजमरी तेषों । त्रयाणामपि निर्ययौ ॥ ए ॥ पुत्रप्रदत्तराज्यश्रीः । पितृन्यो सह दुर्वहां ॥ महाप्रतधुरा वोढुं । नानवजागलिगैलिः ॥ १० ॥ कलरिव यूपेशः। पंच जिस्तैः समन्वितः ॥ कृतकृत्यस्ततो नंतु । श्रीवीर गौतमोऽवसत् ॥ २१॥ धन्या वयम| मी येषां । संपन्नो गुरुरीशः॥ति नावनया प्रापु-झनिं ते पंच पंचम ॥ १२ ॥न गंजी For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एप चिं|| रा गुरुमपि । स्वं ते ज्ञानमजिझपन् ॥ रहो लब्धं निधानं हि । प्रकाशयति कः सुधीः॥१३॥ || ताभा.४। प्राप्ताः समवसरणं । ते सुरासुरपूजितं । प्रनुं प्रदक्षिणीचक्रु-नयज्ञा गुरुणा सह ॥ १४ ॥ ते || स्वामिनमनत्वैवा-सीनाः केवलिपर्षदि ॥ नैते नीति विदंतीति । गौतमेन वितर्किताः ॥१५॥ जगौ च गौतमो शान-हीनानां च तपोधनाः ॥ न निःस्वाना मिवाढयेषु । युक्ता केवलिषु स्थितिः ॥ १६ ॥ जगदे जगदीशेन । गौतमो गोतमोनिदा ॥ आशातयसि किं वत्स । केव. लझानिनो ह्यमून् ॥ १७॥ शिष्याणां केवलं श्रुत्वा । चिखिदे यमणाग्रणीः ॥ तद्युक्तं खखनुक्तेन । जनः सर्वोऽपि तृप्यति ॥ १० ॥ ज्ञानं प्रापुरमी राज्य-जुजः खल्पदिनबताः॥ चिरक्तोऽपि नाहं तु । विममर्शेति गौतमः ॥१५॥ सनायामादिदेशाथ । नाथस्तस्य समाधये ॥ भूचरोऽष्टापदं गंता । यः स तनव सिबित्नाक् ॥ २०॥ तत् श्रुत्वा गौतमो व्योम्ना-ऽचा. लीदष्टापदंप्रति ॥ खूतातंतून् करे धृत्वा । दिनकृत्करपद्य या ॥१॥ इतश्चाष्टापदोपांते । संति काननवासिनः ॥ कोमिन्यदत्तशेवाल-नामानस्तापसास्त्रयः ॥२५॥ एकछियुपवासा|| ख्यं । तपस्तेषां यथाक्रमं ॥ पारणं च फलैः शुष्क-दलैर्नीरसशैवलैः ॥ १३ ॥ तापसानां श For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४|| उप चिं- तान्येकै-कस्य पंच परिछदे ॥ शुश्रुवुस्तेऽपि देवेन्यो । व्योम्नि तछीरजाषितं ॥ २४ ॥ शक्तिं निजामजानाना-स्त्रयस्ते मोदकांक्षिणः ॥ तं तुंग,गमारोदु-मारनंत गिरीश्वरं ॥ २५॥ एकहित्रिषु सोपाने-वारूढानां तपोबलात् ॥ तेषां शक्तिः क्रमात् दीणा। स्वस्पतैलेव दी. पिका ॥ २६ ॥ तत्र स्थित्वा गुणस्तोम-हारिणां व्योमचारिणां ॥ ते श्रीगौतममालोक्यालोचयांचक्रिरे मिथः ॥ २७॥ एष स्थूलः कथं तुल-लीलया प्लवतेंबरे ॥ यदिवा त्रुटिते शक्ति-रनेन तपसैव नः ॥ २७ ॥ अमुमेव गुरुं कुर्मों । येन सिद्धिं लनामहे ॥ एवं प्रजपतां तेषा-मारुरोह गिरिं गुरुः ॥ श ॥ त्रिगव्यूतोवये तत्र । चैत्ये जरतकारिते ॥ इंजतिग्वंदिष्ट । चतुर्विंशतिमहतां ॥ ३० ॥ अशोकपादपस्याधो । दिश्यैशान्यां जिनौकसः ॥ शिलापट्टे विशश्राम । स्वामी तीर्थोपवासकृत् ॥३१॥ तदा तत्रागतः श्रीदः । सह सामानिकैः सुरैः ॥ जिनपूजां तनोतिस्म । जक्त्या शक्त्या च पूर्ण या ॥ ३२ ॥ अष्टापदं समारूढं । जीवंतं साधुकुंजरं ॥ तं निरीदय दधच्चित्रं । व्य मृशन्नरवाहनः॥३३॥ जिनयात्रार्थमेतानामत्र श्रीगौतमेदणात् ॥ बनूव द्विगुणो लागो। व्यवसायं विनापि नः ॥३४॥ वंदित्वा धन For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९३६ प चिं|| दस्याप । पुरी नक्त्या निषेपः ॥ जगौ जगत्रयीवंध-स्तत्वमेवं गणाधिपः ॥३५॥ देवः केवसाभा.४|| अर्सपदः पदमजिक्षीणोपरागाग्रहः । कामांगस्तपसागमोदितगुणप्रामाजिरामो गुरुः ॥ धों दानदयादमादिजिरंजिष्टुत्यः समस्तां गिना-मेतञ्चेतसि धारयंतु सुधियो रनलयं वास्तव ॥३६॥ श्रुत्वा तत्त्वत्रयीमेवं। श्रीदसामानिकाः सुराः॥ विकल्पतल्पमन्यासा-मासुरेवमनल्पकं ॥३॥ वदतस्तपसा कार्य । स्थौल्यं देहेऽस्य वीक्ष्यते ॥ विघटते गुरोर्वाच-चेन्नस्तषणं किमु ॥ ॥ ३० ॥ अयं नादार्श मुंजानः । प्रकटं येन वच्महे ॥ पिशुनः पुनरस्यायं । कायो मिष्टाशनस्य हि ॥ ३ ॥ त्रिोंजनेऽपि शेषाणां । वपुस्ताहग् न पीवरं ॥ यादृगस्य स्वनावेन । यदिवासौ गणाधिपः ॥ ४० ॥ एवं तान् शंसयापन्नां-श्चतुर्मानखनिर्मुनिः ॥ अन्यचाहिबुधानां वः। केयं चिंता जमोचिता ॥४१॥ वर्ण्यतेस्म तपःकार्य-मस्माभिर्व्यवहारतः ॥ परिमाणप्रमाणं हि । जवेनिश्चयतः पुनः ॥ ४२ ॥ पीवरोऽप्यल्पकर्मा स्या-त्कोऽपि दामोऽपि नापरः॥ तन्वप्यतिजरं वजं । तुलं न स्थूलमप्यहो ॥४३॥ न हेतुः सदसमत्योः । कृषता स्थूबताय| वा ॥ अत्रार्थे पुमरीकस्या-ध्ययनं शृणुतादृताः॥ ४ ॥ विजये पुष्कलावत्यां । प्राग्विदे || For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४ ९३७ उप चिं|| हैकममने ॥ नगर्या पुमरीकियां । महापद्मोऽजवन्नृपः ॥ ४५ ॥ पुंमरीकमरीको । तस्या नूतां सुतावुनौ ॥ धुर्याविव स्वराज्यस्य । वर्धितौ तौ महीनुजा ॥ ४६ ॥ व्याख्यां निशम्य | सूरीणां । नलिनीगुल्ममीयुषां ॥ पुत्रप्रदत्तराज्यश्री-महापद्मोऽग्रहीद् व्रतं ॥ ४७ ॥ स चतुर्द शपूर्वाब्धि-पारद श्वा तपोनिधिः ॥ उत्पन्नकेवलज्ञानः । स्थान प्रापापुनर्नवं ॥ ४ ॥ जिघृक्षुः कमरीकोऽपि । दीक्षां तस्यांतिके गुरोः ॥ पुंगरीकं महीपालं । स्थिरधीरन्व जिज्ञपत् ॥ ४ए ॥ सोऽन्यधावत्स किं दीक्षां-तरायं करवै तव ॥ धन्योऽसि जनककु । पंथानं चेत्प्रपद्यसे ॥ ॥ ५० ॥ अजय्या विषया लोलं । मनस्तीत्रतरं व्रतं ॥ तथा कुर्या न हृष्यति । वत्स मत्सरिणो यथा ॥ ५१ ॥ अथासौ जगृहे दीदां । बंधुना कारितोत्सवः ॥ विहरन् गुरुन्निः साकमागमझो बभूव च ॥ ५२ ॥ रोगैरंतः समुत्पन्न-रन्यदा तत्कलेवरं ॥ तपःशुष्कं कृशीचके। शमीकाष्टं घुणैरिव ॥ ५३ ॥ पुनः श्रीसूरयः प्राप्ता । नगरी पुंगरी किणीं ॥ पुंमरीकेण भूज ओ-ज्येत्य जक्त्या ववंदिरे ॥ ५५ ॥ शशिसोमं मुनिस्तोमं । नाम नाम नरेश्वरः ॥ कंझरी|| कशषि क्षीण-देहं वीक्ष्य गुरून् जगौ ॥ ५५ ॥ पिंमः किं कंझरीकस्य । तपसा वा रुजाथ- || For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प चिं|| वा ॥ कयाचिचिंतया यहा। जगवन् दृश्यते कृशः ॥५६॥ गुरवोऽथ जगुर्नित्यं । तपः कृत्यं म-1॥ लाभा.४/ दात्मभिः ॥ कथं तार्यों भवांभोधि-रिति चिंतापि शाश्वती ॥५॥ पुनरस्य षे रोगे-र्जयसे प्रासुकाशिनः ॥ निरौषधं वपुर्गेह-मनाथमिव तस्करैः॥ ५० ॥ पितृप्रायो यतिजन-स्यान्यधासुधाधवः ॥ उपेक्ष्यते प्रजोवहि-स्फुलिंग इव नामयः ॥ एए ॥ तपस्तावजपस्ताव-तावद्धों गुणा अपि ॥ यावत्पतति नात्मायं । फुःसाध्यव्याधिसंकटे ॥ ६० ॥ धर्मः स्याददते देहे । रयते तेन तद्बुधैः ॥ तदादिशत येनैवं । साधुमुलाघयाम्यहं ॥ ६१ ॥ कंमरीकमथादिदद । गुरुराजः सगौरवं ॥ चिकित्सय वपुः साधो । बंधोराशां च पूरय ॥ ६२ ॥ गुझिया समं जात्रा । गतोन्तनगरं मुनिः ॥ अंतिके राजसौधस्य । तस्थौ सद्मनि पुष्कले ॥ ॥६३ ॥ अगदैरगदंकारा । श्रादिष्टा अवनीनुजा ॥ तं लघूखांघयांचा-प्रवश्चान्यतो ययुः ॥६४ ॥ अंतरांतःपुरं तत्त-नदयग्रहणलंपटः॥ पुष्टो बनूव देहेन । प्रमादेन च स क्रमात् ॥६५॥ सातगौरवतः दीपा-मपि ग्लानिमियेष सः ॥ स्थानवासाय मिष्टान्ना-शनाय प्रति|| भूईि सा ॥६६॥ वचःप्रवयणे राज्ञा । प्रेरितोऽपि गुरून् प्रति ॥ वार्तामपि विहारस्य । श्रः || For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप चि ताथा. ४ ९३९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दधौ गलिवन्न सः ॥ ६७ ॥ तमथो पृथिवीनाथो । बलेनापि व्यहारयत् ॥ श्रावका अंकुशायंते । यतीनां हि प्रमादिनां ॥ ६० ॥ आसाद्य कंचन ग्राम - माश्रितः स्थपुटां कुटीं ॥ लेने पर्युषितं रूक्षं । क्षं निक्षाक्षणे मुनिः ॥ ६ए ॥ प्रजावती रसवती - रसग्रसनलालसः ॥ ईकीट वारिष्टे । जक्ते तस्मिन्न सोऽतुषत् ॥ ७० ॥ स दध्यिवान् क तत्सौधं । सस्नेहाः श्राविकाः क्व ताः ॥ क्व सा रसवती सर्व । दुष्टदैवेन पूरितं ॥ ७१ ॥ यस्मादिह जवे कष्टं । किं परत्र सुखं ततः ॥ विद्वांसोऽपीति किं तत्र । व्रते रज्यंति जंतवः ॥ ७२ ॥ अलं व्रतेन राज्यांश-मादास्येऽहं पुनर्निजं ॥ इति निश्चित्य स व्रात्यो । ववले कवलेखया ॥ ७३ ॥ प्रातः पुर्या उपवनं । वनपालेन भूपतिं ॥ स्वागमं ज्ञापयामास । कंमरीकः स निस्त्रपः ॥ ७४ ॥ वज्रपातnagar | बंधोराकस्मिकागमं ॥ तमच्यगान्नृपः साकं । सचित्रैः शुचिवेषनाक् ॥ ७५ ॥ उपधिं चौरवद् वृक्ष - शाखायामवलंबितं ॥ लुवंतं शास्त्रले तं च । स लुलोके लुलायवत् ॥ ॥ ७६ ॥ मन्येऽसौ सर्वथोत्तीर्ण - चेताश्चारित्रपर्वतात् ॥ स्तुत्यस्तथापि स्तुत्यादि । कदाचिजते त्रपां ॥ 99 ॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४० पप चिं विमृश्येति महीनाथः । संतुष्टाव यथा तथा॥सोऽधः श्वजपथं शोधु-मिवैक्षत तथा तथा लाभा.४|| ॥ 3 ॥ सर्वथाप्यवषयोऽसा-विति मत्वा महीपतिः ॥ तमूचे यदि गृह्णासि । राज्यं तब्रूहि बांधव ॥ ॥ वार्तयापि तया जातो-व्वासायास्मै ददौ नृपः ॥ खवेषं तस्य वेषं च । स्वेनादाय चचाल सः ॥ ७० ॥ दधानो राजचिह्नानि । सावेशः स विशन् पुरि ॥ अवकीर्णीति नालोकि । लोकैः प्रीतिस्पृशा दृशा ॥ १ ॥ असौ नेमे न सामंतैः । सिषेवे न च सेवकैः॥ न च सिंहासनस्थोऽपि। रेजे नेक श्वांबुजे ॥७२॥ अकुंगेत्कंठयाकंठं । बुजुजे लोजनदणे ॥ स नानारसमाहारं । श्राझाहत श्व हिजः॥ ८३ ॥ अत्याहारादभृत्तस्य । क्षणान्मूढविसू. चिका ॥ अजुक्तश्चापि जुक्तश्चा-हारो हा रोगकारणं ॥ ४ ॥ विलपंतं तयैवाा । वेलंतं शयने नृशं ॥ सविद्या थपि वैद्यास्त-मुपैदंत कतव्रतं ॥ ५ ॥ नवं प्रवर्तये तैलं । रे वैद्या वैद्यनामकं ॥ चेजीवामीति जल्पाकः । प्राणैरपि स तत्यजे ॥ ६ ॥ अहो कर्मगतिधोरा । यत्तादृग् कपकोऽपि सः॥ रौषध्यानवशालेने । सप्तमे नरके स्थिति ॥॥ श्तश्च त्यक्तराज्यश्रीः । पुंडरीकः स पिप्रिये ॥ जितप्रत्यर्थिवत्तीण-व्याधिवत्तीर्णवार्धिवत् ॥ ७ ॥ कृताष्टम For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा. ५१ तपाः क्वापि । ग्रामे शीताशनाशनात् ॥ उदरव्यथयालिंगि । स जन्मावधिजोगनाक् ॥ ए॥ सम्यग्देवगुरुध्यानं । पीमार्तोऽपि न सोऽमुचत् ॥ ईक्षुदंमः कटूयेत । किं यंत्रेणापि पीमितः ॥ ए० ॥ गुरून् द्रक्ष्यामि कहींति । चिंतया स्वं पवित्रयन् ॥ मिथ्याकुकृतदानेन । समस्तैनांसि शोधयन् ॥ ए१ ॥ कृतार्थ मन्यमानः ख-मेकाहिक्यापि दीक्षया ॥ पुंमरीको विपद्या. नू-देवः सर्वार्थसिद्धिगः ॥ ए२ ॥ युग्मं ॥ पुष्टोऽपि पुमरीकोऽनू-देवः दामोऽपि सोऽनुजः ॥ नारकोऽजनि तद्देवा । जावस्यैव प्रमाणता ॥ ३ ॥ श्रुत्वेति जहषुः सर्वे । श्रीदसामानिकाः सुराः ॥ तेषु श्रीवज्रजीवस्तु । तदध्ययनमग्रहीत् ॥ ४ ॥ तत्र रात्रिदिवं स्थित्वा । प्रनाते वलितः प्रजुः ॥ उत्कैदृष्टोऽद्रिसोपान-स्थितैस्तैस्तापसाधिकः ॥ ५ ॥ प्रणम्य प्रार्थितो दी. दां । तैरुत्खात शिरोजकैः ॥ देवतादत्तने पथ्यान् । सर्वान् प्रचुरदीदयत् ॥ए६॥ शिष्याश्चलत येन श्री-वीरं वंदामदे गुरुं ॥ एवमालाप्य तानिंद्र-जूतिः प्रास्थित सुस्थितः ॥ ए ॥ अयमोहम्गुणागारं । गुरुश्चास्य स कीदृशः ॥ इति नावनया नुन्ना-स्तेऽपि सर्वे तमन्वगुः ॥७॥ नोक्ष्यध्वेऽद्य किमित्युक्ता । गुरुणा ते ययाचिरे ॥ पायसं कायसंतोषि । कदाहारकदर्थिताः ॥ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कचि ॥ एए ॥ संनिकृष्टादयो गोष्टात् । प्रजुरेकं पतद्ग्रहं ॥ थानयत्पायसनृतं । पुर्वज तादृशां ।। वाभा.४|| हि किं ॥ १०० ॥ कृष्णचित्र श्व क्षिते । पात्रे तत्रंद्रभूतिना ॥ स्वदक्षिणकरांगुष्टे । न पाय समहीयत ॥१॥ शिष्यवातं कणेहत्या-बजुजहसुनूतिजः॥ व्याधाच्च पारणं स्वेन । सावशेषेण तेन सः॥२॥ ध्यायल्लब्धिं गुरोर्मुक्त्वा। शेवालः प्राप केवलं ॥ सत्यं लाजकरो जझे । स हि तस्य गणाधिपः ॥ ३ ॥ प्राकारपुष्पप्रकरा-दिकां वीरजिनेशितुः॥ श्रियमालोक्य दत्तोऽपि । ववे केवलसंविदा ॥ ४ ॥ लोकोत्तरस्फुरपूपं । सादाछीदय जगत्प्रनुं ॥ था. नंच पंचमं ज्ञानं । कोमिन्यः सपरिबदः ॥ ५॥ प्रनुं प्रदक्षिणीकृत्य । यांतः केवलपर्षदं ॥ गौतमेन न्यषेध्यंत । ते सुवत्सलया धिया ॥ ६॥ दधानो वनवासित्वा-तेषु मुग्धमृगत्रमं ॥ सोऽजाणि प्रजुणा वत्स । किं केवलिषु कुप्यसि ॥७॥ निशम्य केवलं तेषां । केवलं शोकमावहन् ॥ वीरेणोचे स किं जैनी । वाक् तथ्या वितथाथवा ॥ ७ ॥ तथ्या चेत्तर्हि किं धन्य । मनिरं नानुमन्यसे ॥ आवामंते भविष्याव-स्तुल्याविति पुरातनीं ॥ ए॥ चतुर्धाः स्युः | कटाः शुंब-हिदलाजिनकंबलैः ॥ मयि त्वं कंबलकट-प्रेमा तन्नैषि केवलं ॥ १० ॥ निर्वाणे For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचि मम ते ज्ञान-मिति वोरगिरा गुरुः ॥ गोतमोऽमोदत प्रोक्त-मेतत्सर्व प्रसंगतः ॥११॥ इतीह साभा. दुष्टायति कंमरीक-राजस्य सम्यक् चरितं निशम्य ॥ चिराय चारित्रमवाप्य चारु । को या९४३ ति मोहं विषयेषु विद्वान् ॥ १२ ॥ इत्युपदेशचिंतामणिटीकायां कमरीककथा. ॥ तदेवं विषयगृहानां नरकनिपातं निध्यायाथ विशेषवैराग्याय तदुःखानि विनावयति ॥ मूलम् ॥-सबो पुग्गलका । सवं जल निहिजलं च संमिलियं ॥ न हु नारयाण सकइ । खुदं पिवासं उसमे ॥ ७६ ॥ व्याख्या-सर्वस्त्रैलोक्योदरविवरवर्ती घटपट नवनवनादिपरिणामेन परिणतोऽपरिणतो वा पुलकायो मूर्तद्रव्यराशिः संमिलितः समुदितः, तथा सर्वमसंख्येयानां जलनिधीनां जलं च संमिलितं, नैव नारकाणां कुधां पिपासां चो पशमयितुं शक्नोति. अयं नावः-यदि कदाचिदसकल्पनया नारकाः सर्वे पुलकायं, स. वं च जलं युगपदन्यवहरंति, तथापि तेषां कुत्तृष्णे न शाम्यतः. एवं नाम ते नित्यं कुधितास्तृषिताश्च वर्तते, इति. उक्तं च जीवानिगमे-मीसेणं जंते रयणप्पभाए पुढवीए नेर. या केरिसं खुदं पिवासं पच्चुतवमाणा विहरंति? गोयमा! एगमेगस्सणं रयणप्पनापुढवी. For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४४ प चिं|| नेरइयस्स असनावपट्टवणाए सबोदही वा सबपुग्गले वा आसगंसि पखिविजा, नो चेव ।। ताभा.४ णं से रयणप्पभाए पुढवीए नेरईए तित्तवासिया वितळेवासिया परिसयणं गोयमा! रयण | प्पभाए पुढवीए नेरश्या खुहं पिवासं पञ्चणुप्तवमाणा विहरति. एवं जाव अहे सत्तमाएत्ति. ॥७६ ॥ अन्यच्च ॥ मूलम् ॥-जे जलवेश्या तत्थ । ते य श्ह लोहगारअगणिमि ॥ खित्ता चंदणसित्ताव। तावमणिति सबंपि ॥ ७ ॥ व्याख्या-तत्र तेषु नरकेषु ये नैरयिका उष्णवेदकाः संति, त. त्राये नरकलये सर्वेषु नरकावासेषु, चतुर्थे च भूयस्सु नरकावासेषु, पंचमे च स्वस्पेषु तेषु नैरयिकाः शीतयोनावुत्पद्य मुहूर्तात्परत उष्णदेत्रं संक्रांता उष्णां वेदनां वेदयंति. ते उष्णवेदना नारका असत्करूपनया तत उध्धृत्य इह मनुष्यलोके लोहकाराणां, उपलक्षणात् कांस्यकृतादीनां चाग्नौ क्षिप्यंते, क्षिप्ताः संतस्तत्क्षणाच्चंदनक्षिप्ता श्व, उपलक्षणात् कदलीदलवीज्यमाना श्व सर्वमपि प्राक्तनं तापमपनयंति, एवं नाम तत्र तैरुष्णवेदना अनुनयंते, उक्तं च जीवानिगमे असनावपट्ठवणया जसिणवेयणिऊोहिंतो नरएहिंतो नेरइए उवहिए | For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-| समाणे जाई श्माई मणुस्सलोए नवंति अयागराणि वा, तंबागराणि वा जाव इट्टयागराणि तापा४ वा कवेल्हागराणि वा जाव जंतवामचुल्ली वा, तत्ता समजोई भ्याई फुलकिंसुयमाणाई जा. लासहस्साई पमुच्चमाणाई अंतो हुहृयमाणाई चिट्ठति ताई पास पास ताई जग्गहइ उ. ग्गहरु, सेणं तत्थ नएईपि पविणिजा, तएहंपि खुहंपि जरंपि दाहंपि पविणिजा निवाइज वा पयलाइज वा सई वा घिई वा रई वा मयं वा उवल निजा सीए सीयभूए सायासुखबहुलेयावि विहरिजत्ति ॥ ७ ॥ तथा ॥ मूलम् ॥-जेसीयनारया ते। इह हिमकुंमम्मि माहरयणीए ॥ सुत्ता निवायगिहिव । सीयमवर्षिति तकालं ॥ ॥ व्याख्या-इह चतुर्थ्यां नरकपृथ्व्यां स्वल्पेषु, पंचम्यां च प्रभूतेषु अधस्तन्योनरकपृथ्व्योः सर्वेष्वपि नरकावासेषु नारका नष्णयोनावुत्पद्य मु. हूर्तात्परतः शीतक्षेत्रं संक्रांताः शीतवेदना वेदयंति. ते शीतवेदका नारकास्तत उध्धृत्यास कल्पनया श्ह मनुष्यलोके माघमासस्य रजन्यां रात्रौ हिमकुंडे स्थाप्यंते, ततस्ते तत्र स. | निहितज्वललोहशकटीके दत्तकपाटसंपुटे निर्वातगृह श्व सुप्तास्तत्कालं शीतमपनयंति. उ. For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४६ ज्य चिं| क्तं च तत्रैव-गोयमा! असनावपवणाए सीयवेयणेहिं तो नेरइएहिंतो नेरइए उवहिए ताभा.४|| समाणे जाई श्माई श्द मणुस्सलोए नवंति, तं जहा-हिमाणि वा, हिमपुंजाणि वा, हि मपमलाणि वा; हिमकुंमानि वा, ताई पास पास ताई जग्गहर उग्गहर. से णं तत्थ सीपि पविणिजा, खुहपि पविणिजा, जाव उसिणे उसिणभृए सायासुखबहुलेयावि वि. हरिजत्ति. ॥ ७० ॥ अथोपसंहारमाह ॥ मूलम् ॥-किं बहुणा अवरकयं । खित्तनवं नारयाण जं दुकं ॥ तं जाणंतोवि जि. षो। न सक्कए कहिउमन्नस्स ॥ ७ ॥ व्याख्या-किंबहुनोक्तेन ? स्वल्पाहरैरेव तावाच्मः. नारकाणामपरैः परमाधार्मिकैः प्राग्नववैरिनिर्देवनारकादिनिर्वा कृतं अपरकृतं, तथा देवानुजावानवतीति देत्रभवं च यद्छुःखं, तत्रापरकृतं कुंजीपचनत्राष्ट्रनर्जनवैतरण्यवतरणासिपत्रवननयनंसर्वलोहरथवाहगृध्रपदिनक्षणव्योमोलालन त्रिशूलवेधनोष्णवायुकालोल. नकरचरणकर्तनपटिशविदारणविरूपनाषणादिकं, देवतवं तु कुणपादपि पुगंधायां, कुहूरा| त्रेरपि तमोमय्यां, क्रकचादपि दारुणस्पर्शायां जूमाववस्थानं, परमकालकठिनपुर्गधदेहत्वं, || For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| नित्यंकुधित्वं, अनिष्टाहारोवासत्वं च. तत्र देवनवं सतखपि नरकपृथ्वीवपरकृतं तु षष्टिताभा.४ मेव यावदत्र परस्परकृता वेदना, तत्वतः परकृतैवेति न पृथगनिहिता. तत्तेषां दुःखं जिनः केवली सर्वज्ञतया जानन्नप्यन्यस्य कथयितुं न शक्नोति. आयुषः परिमितत्वादाचः क्रमव ९४७ र्तित्वाच्च. ततो यदि जिनोऽपि वक्तुं न शक्तस्ततः कथमस्मादृशैस्तदुच्येतेति गाथार्थः ॥४॥ अथ प्रकृतमाह ॥ मूलम् ॥–श्य चिंतंतो नारय-दुहाई तत्कारणेसु विसएसु ॥ अणुरायमबंधंतो। जिइंदिओ नणु मुणि हो ॥ ७० ॥ व्याख्या-उत्तानार्था. तदेवमुक्त इंद्रियजयरूपः संयमः, संप्रति गुप्तित्रयात्मकं तं विवक्षुराह ॥ मूलम् ॥-मणवयणकायजोगा। सुसंवुमा तिन्नि हुँति गुत्तीयो ॥ दिति किर पुप्पउत्ता । एए दुकोहमकोई ॥ ७२ ॥ व्याख्या-युज्यंते इति योगा मनोवचनकायलक्ष णाः, सुष्टु आगमोक्तविधिना संवृत्ता अकुशलकर्मेन्धो निवर्तिताः कुशलकर्मणि प्रवर्तिता इ. || त्यर्थः, त्रयो गुप्तयो नवंति. तत्र मनसः सुसंवृतत्वं मनोगुप्तिः, वचनस्य सुसंवृतत्वं वचनगुः || For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचितिः, कायस्य सुसंवृतत्वं कायगुप्तिरिति असंवृतत्वे प्रत्यपायमाह – किले त्यागमोक्तों, एते वाभा. ४ योगा दुःप्रयुक्ताः संतोऽक्षोनं दुर्निरोधं दुःखौघं ददाति ॥ ८२ ॥ तत्र पूर्वं मनोगुप्तमजिधित्सुर्मनसः प्राधान्यमाह ९४८ ॥ मूलम् ॥ - कम्माण बंधमुरको । जं अणुयत्तंति मणपरीणामं ॥ तम्हा मणजोगुच्चिय । गुरु तिहंपि जोगाणं ॥ ८१ ॥ व्याख्या - यद्यस्मात्कारणादष्टानामपि कर्म - णां वंधमोक्षौ अन्वयव्यतिरेकाच्यां मनस एव परीणाममनुवर्तते तथाहि - मायाविनो 5टेन मनसा परस्य विश्वासनार्थ वचसामृतमपि किरतः, कायेन विनयादिकमप्याचरतोऽस्त्येव मायाप्रत्ययः कर्मबंधः इत्यस्य पुनः सुप्रणिहितमनसः सुनृतं वक्तुकामस्य सहसात्कारादिनाऽसत्यमपि वदतो दयापरिणतस्य च सहसात्कारादिना जीवमपि नंतो नास्ति तत्प्रत्ययः कर्मबंधः यदा - उच्चा लियंमि पाए । इरियासमियस्स संकमहाए ॥ वावजे कुलिंगी। मरितं जोगमासज्ज ॥ १ ॥ न उ तस्स तन्निमित्तो । बंधो सुहुमोवि देसि समए ॥ अणवजो य पगेण । सबजावेण सो जम्दा ॥ २ ॥ तस्मान्मनोयोग एव त्रिष्वपि योगेषु For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४९ 51 चिं| गुरुः प्रधानः. उक्तन्यायेन तस्यैव बंधमोक्षौ प्रत्यंगरंगत्वात्. वाकाययोगयोस्तु गौणत्वादत एव ताना.४ सुस्थचित्तस्य विषयान् गृह्णतोऽपि नास्ति दोष इत्याह-॥१॥ ॥ मूलम् ॥-गिढंतु इंदियाई । नियनियविसये न कोइ वारे ॥ जइ रागदोसकलुसिय-मेयं चिय हो नो चित्तं ॥ ८२ ॥ व्याख्या--स्पष्टा, अत्र श्लोकः--न शक्यं रूपम. ष्टुं । चक्षुर्गोचरमागतं ॥ रागळेषो तु यौ तत्र । तौ बुधः परिवर्जयेत्॥१॥७२॥ एतदेवाह ॥ मूलम् ॥-जो तिवो कम्माणं । बंधो सो रागदोसनिम्मा ॥ मायालोजो रागो । मबरमाणा नवे दोसो ॥ ३ ॥ व्याख्या-इह प्रकृतिप्रदेशस्थित्यनुनागनेदाच्चतुर्धा कर्मणां ! बंधः, तत्र प्रकृतिबंधः कर्मणां शानावरणादिस्वजावापादनं (१). प्रदेशबंधः स्वात्मप्रदेशावगाढकर्मवर्गणांतर्गताऽभव्यानंतगुणसिद्धानंतगुणहीनपरमाणुनिष्पन्नानंतकर्मस्कंधग्रहणं (२.) स्थितिबंधः कर्मणामंतर्मुहर्तादिसप्ततिसागरोपमकोटाकोटिपर्यंत स्थितिविधानं (३). अनुभागबंधः कर्मपरमाणूनां ग्रहणक्षण एव सुखफुःखविपाकहेतुमधुरकटुतिक्तादिरसत्वापादनरूपः || (४). एषु यः कश्चित्तीत्रश्चिरस्थितिकतया कटुरसतया च फुःखविपाकहेतुर्दुरपोहश्च कर्मणां For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बंधः, स रागोपनिर्मितो रागद्वेषोपचये उपचीयते, तदपचये त्वपचीयते इत्यर्थः. यद्यपि | ताभा.४ मिथ्यात्वाविरतिकषाययोगाः सामान्येन बंधहेतवोऽनिहितास्तथापि स्थितिबंधेऽनुनागबंधे च ९५० मुख्यतया कषाया एव व्याप्रियंते, मिथ्यात्वादयस्तु तत्सहकारणानि भवंतीत्यवमुच्यते. य. दागमः-जोगा पयपिएसं विइ अणुनागं कसाया कुणइत्ति. ननु यदि कषायाः कमणां स्थित्यनुनागबंधहेतवस्ततो रागद्वेषयोः किमायातमित्यत्रोच्यते. नैवं, रागद्वेषयोः कषायात्मकत्वात्. तथा चाह-मायेत्यादि, एषु कषायेषु यौ मायालोभी तो राग इति व्यपदिश्येते. यौ च मत्सरमानौ क्रोधाहंकारौ तौ बैष इति. अयं जावः-प्रीत्यप्रीती हि रागद्वेषयोलक्षणं, ततश्च लोनोऽनिष्वंगात्मकत्वात्प्रीतिरूपः, मायामपि किंचिदनिलषन् प्रयुक्ते, अजिलाषश्च प्रीतिरूप इति, सापि प्रीत्यात्मिका. ततो मायालोलौ प्रीत्यास्मकत्वाद्रागः, तथा क्रोधोऽप्रीत्यात्मकः प्रतीत एव. मानोऽपि परगुणासहनत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतो छावपि वेषः. एतत्संग्रहनयमतेनोक्तं. शेषनयविचारस्त्वत्र प्रज्ञापनावृत्तेरवसेयः, ततो रागषयोः कषायेन्योऽजिन्नत्वात् कषायकृतौ कर्मणां For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि स्थित्यनुनागौ रागद्वेषकृतावपि प्रतिपत्तव्यो. उक्तं च प्रज्ञापनायां-जीवाणं ते नाणावरताभा. | पिङ कम्मं करहिं गणेहिं बंधति ? गोयमा! दोहिं गणेहि, तं जहा-रागेण य दोसेणय. ९५१ रागे ऽविहे पन्नत्ते, तं जहा-माया य लोने य. दोसे दुविहे पन्नत्ते, तं जहा-कोहे य माणे य, श्च्चे एहिं चनहिं गणेहिं वीरियउवग्गहिएहिं एवं खलु जीवा नाणावरणिऊं कम्मं बंधंति. एवं दंसणावरणिजं जाव अंतरायं. ॥ ७३ ॥ अथ रागद्वेषानिनूतस्य मनसश्चपलाद्जुतमालोक्य विस्मित इव प्राह ॥मूलम् ॥-लंघई तरुणो गिरिणो य । लंघए लंघए जलनिहीवि ॥ नम सुरासुरगणे । एसो मणमक्कमो को ॥ ४ ॥ व्याख्या-- एष मनोमर्कटः कोऽप्यपूर्वः, यतो मर्कटस्तरूनेव लंघते, मनश्च न केवलं तरूनेव लंघते, गिरीश्च मेर्वादीन् लंघते जलनिधीन् स. मुद्रानाप लंघते, ब्राम्यति च सुरासुरस्थानयोः स्वर्गपातालयोः, ततोऽपूर्वमेवास्य किमपि का. पेयमितीह सर्वेष्वपि वस्तुषु प्रायो मर्कटश्चपलतरो नवतीति तदग्रहणं ॥ ४ ॥ अत एवे. दं उर्दममित्याह-- For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चिं नाभा. ४ ९५२ www.kobatirth.org ॥ मूलम् ॥ -- - जिपई सुहेण त्रयणं । जिवंति सुहेब कायचिद्वा ॥ पण डुझे अवगय | सुसारसावि मणमिणमो ॥ ८५ ॥ व्याख्या -जीयते सुखेनानायासेन वचनं नं - टपुटमीलनेन स्वाध्यायादिना वा कायचेष्टा अपि सुखेन जीयंते, यासनबंधेन वैयावृत्त्यादिव्यावृततया वा पुनरिद साक्षादनुभूयमानं मनोवगतश्रुतसारम्यापि परिशीलित प्रवचनंरहस्यस्यापि मुनेर्दुर्जेयं चपलत्वात्. ॥ ८५ ॥ ततस्ततयोपायमाह ॥ मूलम् ॥ -- ता तस्स थिरीकरणड - मायरो जावणासु कायवो ॥ ता अहा अ ऐगा । सुहाउँ एवं दुआ लसदा || ६ || व्याख्या - उत्तानार्था, ता एवमाद ॥ मूलम् ॥ - अधुवासरणेगत्ता - वरत्तजव असुइ व्यासवोवाए ॥ संवर निरधम्मे । लोगं बोहिं च जावेइ ॥ 09 ॥ व्याख्या - एषा द्वारगाथा व्यक्तार्या ॥ 09 ॥ तत्र पूर्वमधुमवत्वभावनामाह - ॥ मूलम् ॥ -- सामित्तणघण जुवण- रबवला जइहसंजोगा | श्लोला घणपत्रणा -हयपायवपकपत्तव ॥ ८० ॥ व्याख्या -सुगमा एवं समस्तजावानामधौव्यं जावयन धवेन्यो For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| ज्ञानादिगुणेच्य उद्यन्मनःसमाधि प्राप्नुयात्. ॥ ॥ अथ अशरणतजावनामाहताभा. ॥ मूलम् ॥-पिउनाउनयणि नजा-जमाण पञ्चकमिकमाणाणं ॥ जीवं हरे म. च्चू । पुण को न हो से सरणं ॥ नए ॥ व्याख्या-स्पष्टा, न वरं मृत्युरिह परनवायुरुदयः, न तु लोकप्रसिद्धो यम इति. एवं मरणायापदि स्वमशरणं नावयन्नजरामरस्थानखानाय यतते. ॥ ए॥ अथैकत्वनावनामाह ॥ मूलम् ॥-गमणं आगमणं जम्म-णं च कस्स हो जीवस्स ॥ इको सुही उही वा । श्को चिय जाइ परमपयं ॥ ए ॥ व्याख्या-उत्तानार्था, नवरं गमनं नवांतरंप्रति, आगमनं च पूर्वनवात्, एवं वस्तुवृत्त्या खस्य सर्वत्रैकत्वं ध्यायन धर्ममेवात्मनः सहायं कु. त्.ि ॥ ए ॥ अथान्यत्वनावनामाह ॥ मूलम् ॥-चिरलालियंपि देहं । ज जियमंतंमि नाणुवढे ॥ ता तंपि होइ अन्नं । धणकणयाईण का वत्ता ॥ १ ॥ व्याख्या--पाठसिझा, नवरं “नाणुववदेशत्ति" नानुवर्तते | जीवं गतं नानुगबतीत्यर्थः. एवं तनुधनस्वजनादिष्वन्यत्वं ध्यायन्न तेषु तात्विक स्नेहं । For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ चिं|| विनयात्. ॥ ए१ ॥ अथ जवनावनामाहताभा.४ ॥ मूलम् ॥-जाइमिगं मुंचतो । अवरं जाई तहेव गिलंतो ॥ जम चिरं अविरामे। ९५४ नमरोब जिन जवारामे ॥ ५५ ॥ व्याख्या-व्यक्तार्था, नवरं जीवपदे जातिरेकेंद्रियादि. का, चमरपदे जातिर्मालती, सा हि नमस्य प्रायः प्रियातस्तद्ग्रहणं. नक्तं च-कलियामिसेण उ ने । अंगुलिं मालश्महम हियं ॥ वारे जा समत्था । मइश्तं महुअरजीवाणं ॥ ॥१॥एवं हि नवज्रांतीवियन् ब्रमणनीरुस्तासु विरज्येत ॥२॥ अथाशुचित्वनावनामाह___मूलम् ॥--मेयवसरेयमलमुत्त-पूरियं चम्मवेढियं तत्तो ॥ जंगममिव वञ्चहरं । कई एयं सुधए देहं ॥ ३ ॥ व्याख्या--सुबोधा, नवरं, मेदः शरीरस्थूलत्वापादकोस्थिकृ. झातुः. वसा नलिकांतर्वर्ती स्नेहः. रेतो वीर्य. एवं शरीरस्य नित्यमशुचित्वं चिंतयन् तत्पा. वित्र्य व्यवहारमात्रेण कुर्वाणस्ताविक्यै विशुद्धये जंतुरुयोत्. ॥३॥ अथाश्रवनावनामाह-|| ॥ मूलम् ॥--मित्थत्ताविरश्कसाय-जोगहेऊहिं हे अणुरूवं ॥ जं कम्मपुग्गलाणं । || गहणं सो बारवो होइ ॥ ए४ ॥ व्याख्या--हाश्रवस्य सामान्यतो मिथ्यात्वाविरतिकपा । For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५५ अप चिं-|| ययोगलक्षणाश्चत्वारो हेतवः, विस्तरतस्तु सप्तपंचाशत्, तथा निग्रहिकाना निग्रहिकानिनिवेताथा. ४ शिकसांशयिकानाज़ोगिकनेदात्पंचधा मिथ्यात्वं षट्कायारंजान्मन इंद्रियासंयमाच्च द्वादशधाविरतिः. अनंतानुबंधिक्रोधादयः पोमशं प्रागुक्ताः पुंस्त्री नपुंसकने दाद्वेदास्त्रयः हास्यरत्यर तिशोकजय जुगुप्साश्चेति पंचविंशतिः कषायाः सत्यासत्यसत्यामृषाऽसत्यामृवामनोवचनौदारि कदारिक मिश्रवै क्रियवै क्रिय मिश्राहारकाहारक मिश्रकार्मणभेदात्पंचदश योगाः सर्वेऽप्यमी स संपंचाशदाश्रवदेतत्रः. पंचेंद्रियचतुष्कषायपंचावत त्रियोग पंचविंशति क्रियानेदादमी चलारिंशदप्युच्यते एतैर्मिथ्यात्वादिनिर्हेतु निर्हेत्वनुरूपं, हेतुप्राबल्ये प्रवलं तद्दौर्बल्ये वल्पं य कर्मलानां ग्रहणमादानं क्रियते स खाश्रवो जवति एवमाश्रवहाराणां कर्मबंधहेतुतां जावयंस्तत्पिधानाय यतेत. ॥ ए४ ॥ अथ संवरजावनामाह ॥ मूलम् ॥ सवदेपिधानं । सम्मत्ताइहिं संवरो ने ॥ पिहियासवो हि जीवो । सुवरिव तरेइ जवजलहिं ॥ ५ ॥ व्याख्या - सम्यक्त्वमादिर्येषां विरतिप्रशमगुप्तीनां तैः सम्यक्त्वादिनिः प्रकारैर्यत्पूर्वोक्तानामाश्रवहेतुनां मिथ्यात्वादीनां विधानं स्थगनं स संब For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५६ ज्य चिं|| डेयः. संवरस्य फलं सादादाह-पिहिताश्रयो दि जीवः सुतरीव तरति जवजलधिं, यथा ताभा.४ तरी स्थगितजलप्रवेशद्वारा सुखं जलधि तरतीति योगः ॥ ए५ ॥ अथ निर्जरानावनामाह ॥ मूलम् ॥-कम्माण पुराणाणां । निकंतणं निजारा दुवालसहा ॥ विरयाण सा स. कामा । तदा अकामा अविरयाणं ॥ ए६ ॥ व्याख्या-पुराणानां प्राग्वजानां कर्मणां तपसा निकर्तनं वेदनं निर्जरेत्युच्यते. वध्यमानकर्मविषयः संवरः प्राग्वकर्मविषया च निर्जरेत्यनयोनेंदः, श्यं च द्वादशधा. बाह्यस्याज्यंतरस्य च तपसः षानेदत्वात्. तत्र बाह्यं तपः षोढा यथा-अणसणमुणोयरिया। वित्तीसंखेवणं रसच्चा ॥ कायकिलेसो संलीण-या य बज्को तवो हो ॥१॥ तत्रानशनमाहारत्यागः, तद् द्विधा, इत्वरं यावत्कथितं च. तत्त्वरं चतुर्थादिषएमास्तांतं, यावत्कथितं तु पादपोपगमनेंगितमरणजक्तपरिज्ञानेदात् त्रिधा. तथा ऊ. नोदरता.बत्तीसं किरकवला ।आहारो कुनिपूरि जणि॥पुरिसस्स महिलयाए । अष्ठावीसं जवे कवला ॥१॥श्त्येवंरूपस्य खाहारमानस्य संदेपारपंचधा, तद्यथा-अप्पाहारदिवठा। मुभागपत्ता तहेव किंचूणा॥अदुवालस सोलस-चवी सिगतीसकवलेहिं ॥२॥ तथा वृत्तेनिकाच For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि ययाः संदेपो द्रव्यायनिग्रहविशेषैः संकोचनं वृत्तिसंक्षेपः तथा रसाः कीरादयस्तत्परिता. ४ हारो रसत्यागः तथा कायस्यासनबंधेन लोचादिना वा कष्टकरणं कायक्लेशः स्त्रीपशुपंक कादिवर्जितस्थानेऽवस्थानं संलीनता एतत्तपः क्रियमाणं लोकेनापि ज्ञायते, कथंचित्कुतीर्थकैरपि क्रियते इति बाह्यमुच्यते. ९५७ अथान्यंतरं षोढा यथा- पायवित्तं विष । वेयावच्चं तहेव सज्जाई || झाएं उस्सगोविय । नंतर तवो होइ ॥ १ ॥ तत्र प्रायश्चित्तं दशधा आलोचनानेदात् यदाहलोप किमणे | मीसविवेगे तदावि उस्सग्गे ॥ तववयमूला एव - हिया य पारंचिए चैव ॥ १ ॥ विनयो ज्ञानादिनेदात्सतधा, नाणे दंसणचरणे मणवकावयारित विपत्ति. वैयावृत्त्यं आचार्यादीनामन्नपानादिसंपादन विधौ व्यापृतत्वं यदाहुः आयरिय उवज्काए । थेरतवस्सी गिलाणसेहाणं ॥ साहम्मियकुलगय संघ - संगयं तमिह कायां ॥ १ ॥ स्वाध्यायो वाचनादिवदयमाणः पंचधा, ध्यानं धर्म शुक्लं च तत्स्वरूपं यथा - सूत्रार्थसाधन महाव्रतधारणेषु । बंधप्रमोक्षगमनागमदेतुचिंता ॥ पंचेंद्रियव्युपरमश्च दया च भूते । ध्यानं तु For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ उप चे|| धर्म्यमिति संप्रवदंति तदशाः ॥ १॥ यस्य प्रियाणि विषयेषु पराङ्मुखानि । संकल्पकल्पनतामा.४ विकल्पविकारदोषैः ॥ योगैः सदा त्रिजिरहो निनृतांतरात्मा । ध्यानोत्तमं प्रवरशुक्लमिदं वदति ॥ २॥ उत्सों व्यतो गणशरीरोपध्याहारत्यागात्, भावतः क्रोधादित्यागात्. एतत्तपो लोकैरननिलक्ष्यत्वात्तत्रांतरीयैश्च सम्यगनासेव्यमानत्वान्मोक्षप्राप्त्यंतरंगत्वाच्चान्यंतरमित्युच्यते. श्यं छादशधापि निर्जरा विरतानां विरतिपरिणतानां सकामा, सह कामेनासेवनानिलाषेण वर्तते इति व्युत्पत्तेः. तथाऽविरतानां विरतिपरिणामरहितानां दारिद्यादिहे. तुनिः स्वयमेव नवति सा निर्जरा अकामा जवति. निर्जरां हि जावयन् सकामनिर्जराप्रवृ. त्या चिरबद्धान्यपि कर्माणि निर्जीयेदिति. ॥ ए६ ॥ अथ धर्मजावनामाह मूलम् ॥-धम्मो जिणेहिं निरुवहि-उवयारपरेहिं सुछ पलत्तो ॥ समणाणं समणो वा-सयाण दसहा वाल सहा ॥ ए ॥ व्याख्या-स्पष्टा, नवरं श्रमणानां धर्मो दशधा दात्या दिर्वयमाणः. धर्मजावनां हि नावयन् शुजानुबंधि सत्कर्म संचिनुयात्. ॥ ए७ ॥ अथ लोकनावनामाह For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ९५९ ॥ मूलम् ॥ - -हमुहगुरुमाय हिय- लहुमल्लयजुअल संवियं लोगं ॥ धम्माश्यं च दलामा ४ देहिं । पूरियं मनसि चिंतिता ॥ ए८ ॥ व्याख्या- - अधोमुखमवाङ्मुखं गुरु बृहत्प्रमाणं मलकं शरावस्तस्योपरिस्थं लघु, अधस्तनमलकापेचयाऽल्पप्रमाणं मल्लकयुगलं शरावसंपुटं, तद्वत्संस्थितं संस्थानं यस्य तं. अधोमुखगुरुमलक स्थितलघु मल्लकयुगल संस्थितं लोकं मनसि चिंतयेत् इदमुक्तं जवति - अधस्तन लोकतलात् सप्तरज्जु विस्ताराडूर्ध्वं शनैः शनैः संकुचन् लोक स्तिर्थग्लोके एकरज्ज्वायतो जवति ततोऽप्यूर्ध्वं क्रमेण विस्तारं जजन् ब्रह्मलोक तृतीयप्रस्तटे पंचरज्ज्वायतो जवति ततश्च पुनः शनैः शनैः संदेपं जजन् सर्वोपरितने लोकाग्रप्र देशप्रतरे रज्जुप्रमाणो जवति ततो जवति यथोक्तसंस्थानो लोकः कथंभूतं लोकं ? धर्मादिनिः पंच निर्दव्यैः पूरितं. तत्र स्वजावतो गतिप्रवृत्तानां जीवपुजलानामुपष्टंनकारी मत्स्यानां जलमित्र धर्मास्तिकायः एवं स्थितिरतानां तेषामुपष्टंभदायी पथिकानां बायेवाधर्मास्तिका. यः एतौ च द्वावपि लोकालोकव्यवस्था हेतू प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यो. तथा एतेषामेव स्थितिगंतिप्रवृत्तानामवकाशदानादवगानधर्माकाशास्तिकायः तथा चेतना ल For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || क्षणः कर्मणां कर्ता लोक्ता च जीवनधर्मा जीवास्तिकायः, तथा भूधरात्रादिसमस्तवस्तु. नामा. नां परिणामिकारणं पूरण गलनधर्मा पुनलास्तिकायः, एतेष्वाद्याश्चत्वारोऽमूर्ताः, अंत्यस्तु मू. ना पा २६० तः. जीववर्जाः सर्वेऽप्यचेतनाः, एतैः पंचनिर्धव्यैः पूरितोऽयं लोकः, न हि स कश्चिदेको. ऽपि प्रदेशो लोके विद्यते यत्र धर्माधर्भाकाशानामेकैकः प्रदेशो जीवपुजलानां चानंताः प्रदे. शाः स्वस्वरूपेण नावतिष्टंत इति.' अत्र च मनुष्य देने एव वर्तिष्णुत्वात् षष्टस्य कालद्रव्यस्य ग्रहणं न कृतं. एवं हि लोकस्वरूपं जावयन् धर्मध्याने स्थैर्य ललते. यदा-खिवलयदी. वसायर-नरय विमाणजवणासंगणं ॥ वासाश्पश्हाणं । निययं लोगशिविहाणं ॥१॥धमध्यानी ध्यायेदिति शेषः, ॥ ए ॥ अथ बोधिजावनामाह.. ॥ मूलम् ॥-पंचिंदियत्तणाश्य-सामग्गीसंनवेवि अश्ल दा ॥ तत्तावबोहरूवा । वोही सोहि जियस्स ज ॥ एy ॥ व्याख्या---प्रकटार्था, नवरं यतो यस्माद्बोधेमिथ्यात्वपं. ककबुषस्य जीवस्य शोधिनवति. एवं बोधेदुर्लनता जावयन् धनांगनादिव्यतिरेकेण बोधिलान|| मेव प्रार्थयेत्. ॥ एy ॥ अथोपसंहरन्नाह For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचिं-| ॥ मूलम् ॥--नाविडांतं इह ना-वणाहिं कहाण साहणं हो ॥ चलरसचलंपि चित्तं ।। वामा.४ पसन्नचंदस्सव जईणं ॥ १० ॥ व्याख्या-- यतीनां मुनीनां प्रसन्नचंजस्य राजरिव चेतश्च सरसचलमपि पारदवञ्चपलमपि, इति पूर्वोक्तानि वनाधिर्नाव्यमानं सत् कल्याणसाधकं पुण्यानुबंधि भवति. चलरसोऽपि गुरुगम्यानि वनानि व्यमानः पीतधातोः साधको नवतीति संटंकः ॥ १७० ॥ प्रसन्नचंघदृष्टांतस्त्वयं-अथ प्रसन्नचंजराजर्षिकथा सत्कोटिपात्रमस्त्यत्र । पोतवत्पोतनं पुरं ॥ यत्कोडे परिचिक्रीडे । समीरंनोधिसंजवा ॥१॥ भूपस्तत्र बनौ सोम-चंडो निस्तंअविक्रमः ॥ तस्य शीलामाराम-धरणी धारिणी प्रिया ॥ २॥ प्रसन्नचंद्र इत्यासी-तनयः सजतिस्तयोः ॥ नालोकस्थोऽपि यः कापि । नापुषकलंहंसतां ॥३॥ कदापि कुर्वती वेणी-बंधे भृधवमूनि ॥दृष्दैकं पलितं राज्ञी। बताषेतमागतं ॥४॥श्तस्ततस्ततः पश्य-न्नपश्यन् तमग्रतः॥धारिण्या भूपतिःप्रोचे। विस्मितः स्मितपूर्वकं ॥५॥ संदेह व सिद्धांते। शुझांते तव किं नृप ॥ भूतो विशति तद्भूतं । पश्यामु पलितानिधं ॥६॥ | सकर्णः कर्णपार्श्वस्थो।न्यग्नृतो वक्त्यसौ तव॥संप्रासैव जराधाटी। विरम माप णपतः॥७॥वि. || For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| षणोऽथ नृपोऽध्याय-दहो मोहादचेतसः ॥ पदं मूर्ति ममाधत्त । पलितबलतो जरा ॥७॥ ताभा.४|| यन्मूर्ध्नि कृष्णचिकुरप्रकराब्दगम्या । प्रावृट् न वोधरविरेषु विनाति युक्तं ॥ येषां पुनः प. ९६२ लितकाशविकाशसारा । श्रीः शारदी स्फुरति तेष्वधिकं न किं सः ॥ ए ॥ वैरिणी उर्निवा. रेयं । पुत्रमित्रनटैरपि । रूपं विनाशयत्ये । पतितं करिणी जरा ॥ १० ॥ जुक्ता जोगाः कृतं राज्यं । जातश्च तनयो मम ॥ गततारुण्यपूरस्य । सांप्रतं सांप्रतं व्रतं ॥ ११ ॥ एवं चिं. तातुरं भूपं । सहास्यं धारिणी जगौ॥ हृतकोश इव स्वामिन् । किं जरां वीक्ष्य खिद्यसे । ॥ १२ ॥ जरा निगहनोपायं । वच्मि नाथ यथातथं ॥ पलितं चमयित्वैत-त्पुरे घोषय सर्वतः ॥ १३ ॥ लोकाः शृणुत यः कश्चि-देवं धवलमूर्वज ॥ वदति दिति वृहं । स ध्रुवं दंमयि. प्यते ॥ १४ ॥ राजदंगनयादेवं । कश्चिछता न ते जरां ॥ वीतशंकस्ततो भोगान् । लुजी. था भूप नूरिशः ॥ १५ ॥ भूपः प्रोचे प्रिये हास्यं । किमकांडे विधीयते ॥ जरां कालक्रमायातां । वीदय वैलयमेति कः ॥ १६ ॥ अष्टपलिता एव । पूर्वजाः प्रावजन्मम ॥ अहं तु पलिते दृष्टे । गृहेऽस्मीति त्रपाकरं ॥ १७ ॥ जगाद धारिणी खामि-न्नेषा खेदप्रथा वृथा ॥ स. For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| मयोऽस्ति समर्थस्या-द्यापि प्रवजितुं तव ॥ १७ ॥ अथ राड्यान्यनुज्ञातः । पुत्रं राज्येऽनितामा.४ षिच्य सः ॥ श्रादाय तापसी दीदां । प्राप नूपत्तपोवनं ॥ १५ ॥ मा च्योष्व मे हदीशेन । ९६३ सह यानमनोरथः ॥ इत्यापितगर्नेव । राज्ञी तमनुज-मुबी ॥ २० ॥ दधतोः सोदरस्नेहं। जन्मांतरितयोरिव ॥ जंपतीप्रेम तुत्रोट । तत्रोटजगयास्तयाः॥२१॥ तत्रासून सुतं राझी। धर्म बुझिरिवोज्ज्वला ॥ प्रसूः प्रसूतिरोगाा । व्यपद्यत तदैव सा ॥ २२ ॥ अवाप्य चंद्रदेवीत्वं । देवी प्रेमवशंवदा ॥ बालं तं सैरिनीभूया-रण्ये स्तन्यमपीप्यत ॥ २३ ॥ तस्य राजकुमारस्य । वने वल्कलवाससः ॥ नाम वल्कलचीरीति । रीतिझैतापसैदंदे ॥२४॥ वर्डमा. नः स्वकैः पुण्यै-स्तारं तारुण्यमाप सः ॥ शशी शैत्यमित्र श्री मे । जहाँ मौग्ध्यं तदापि न ॥ ॥ २५ ॥ स प्रीतः स्वयमानीतै-र्दलैः पुष्पफलैर्जलैः ॥ पितरं तर्पयामास । जरसा जर्जरोजसं ॥ २६ ॥ वनं प्रसन्नचंद्रोऽथ । प्रणंतुं पितरं गतः ॥ अनुजं यौवनोग्नेद-जुभगं तमदत ॥ ॥२७॥ अचिंतयच्च बालोऽयं । सोमलः सहते हहा ॥ वनवाप्तव्यथा ज्येष्ठ-बंधी राजधरे. || मयि ॥ २७ ॥ नेजे पित्रोचितं कीर । दारुणातपसेवनं ॥ बाल्येऽप्यसौ किं कुरुते । दारुणा-|| For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६४ उप चिं|| तपसेवनं ॥ २९॥ पितुस्तपोनिधेः क्रोडे । पारीजस्येव संस्थितं ॥ न सूरोऽप्येनमाकृष्टु-मीष्टे || ताभा.४ कश्चित्करोमि किं ॥ ३० ॥ इत्यंतरुवसचिंता-धूमरीधूसराननः ॥ पुनः खनवनं प्राप । नृपः कृपणनैपुणः ॥ ३१॥ अध्यासीनं सजामध्य-मध्यात्मव्यथयाकुलं ॥ पप्रतुरिवनिता। विन. यावनता नृपं ॥ ३२ ॥ देवाद्य किं न ते वश्याः । संति शुद्धांतयोषितः ॥ किं वा कन्या स. लावण्या । कापि कापि निरीक्षिता ॥ ३३ ॥ प्रोक्ते राज्ञा खःखेऽथ । ताः प्रोचुयौवनोन्म. दाः ॥ तत्तबुझिमयीरस्मा-नेवात्राथें नृपादिश ॥ ३४ ॥ ग्रहीतुं तास्ततो राजा-झया वल्कलचीरिणं ॥ धूर्तविद्या इवांगिन्यो । रथारूढाः प्रतस्थिरे ॥ ३५ ॥ रथेषु शर्कराखंग-मत्सं. मीमोदकादि च ॥ पीयूषरसनिष्पंदे-नेव निष्पादितं न्यधुः ॥ ३६ ॥ जग्मुश्च तत्र यत्रास्ति । सोमचंद्रो महामनाः ॥ नाविशंश्च वनं राज-समाज सरमा इव ॥ ३ ॥प्रतीक्षमाणाः परि. तो। वनं वल्कलचरिणं ॥ तस्थुनि तरोन्य॑स्य । चरं ताश्चोरचर्यया ॥ ३० ॥ जस्मापहृत देहा-ऊटावांस्तावदाययो । फलानिलाषी बालार्षिः । स मुग्धमृगवन्रमन् ॥ ३५ ॥षी.. | मानी मनुष्येषु । स्त्रीपुंसव्यतिरिक्तधीः ॥ तातानिवादयामीति । प्रत्येकं सोऽज्यधत्त ताः || For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| ॥ ४० ॥ इत्यलौकिकमालोक्य । विनयं तस्य विस्मिताः ॥ मिथः प्रथितहास्यं ताः । स्वं स्वे४ नैव न्यवारयन् ॥ ४१ ॥ ताच्यः फलानि वन्यानि । विनीतः सोऽदुढौकत ॥ वर्ण्यतेऽतिथि९६५ पूजातो । नान्यत्पुण्यं तपखितिः ॥ ४२ ॥ चर्वं चर्वं शठास्तास्ता - न्यरसानीति तत्यजुः ॥ नूंरिखंमानखंमान -प्यपुस्तस्मै च मोदकान् ॥ ४३ ॥ तानाखाद्य सुधास्वान् । व्याचष्ट स पुनः पुनः ॥ न जुस्तस्य जिह्वा सा । रसज्ञेति श्रुता यतः ॥ ४४ ॥ रसगृद्धः स ताः प्रोचे । मुनींद्रा याश्रमः कवः ॥ मत्पितुर्जरिणो योग्या । क्कत्या चेयं फलावली ॥ ४५ ॥ अहो जटा सुललिता । जवतां जाति मूर्द्धसु ॥ सौकुमार्यमकल्केषु । वल्केष्वव्यहोल्वणं ॥ ४६ ॥ युष्माकमंगरागोऽयं । दिशः सुरजयत्यहो ॥ अहो बालडुसेकार्थौ । कलशौ वः स्थितौ हृदि ॥ ४७ ॥ कथं हृदीव मालिन्यं । मुखेऽपि श्मश्रुणा न च ॥ किं वायं वदने रागो । वैरी वैराग्यशालिनां ॥ ४८ ॥ पाणिपाद वो मूर्ध्नि । स्थितोऽपि न दहत्ययं ॥ यत्कृशानुः प्रदीप्तोऽपि | तदेतद्धि तपोबलं ॥ ४ ॥ अथ ता जगडुर्वीणा - कामप्राणहरस्वराः ॥ वयमध्यास्महे वाल - रुषे श्रीपोतनाश्रमं ॥ ५० ॥ फलश्रेण्यानया तत्र । नित्यं कल्पितपारणाः ॥ कुर्मः क्र For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| मागतं कर्म । कलाकेलिगुरोगिरा ॥५१॥ जटावल्कलरागायं । तत्रेग्न च दुर्लनं ॥ वक्त्यताभा.४|| त्र वदने रागो-ऽनुरागं त्वयि वीक्षिते ॥ ५२ ॥ आश्रमाः संति भूयांसो । न पुनः पोतनोपमाः ॥षयोऽस्मादृशा यत्र । सरागा अपि निवृताः ॥ ५३ ॥ तत्र पुत्र स्वमागच्छेः । का. र्यमेनिः फलैर्यदि ॥ वेत्ति नानारसान् भूरि-ननिर्ऋमरवन्नरः ॥ ५५ ॥ स जगाद तदा गूढं । सुमारूढचरश्च ताः ॥ रेरे श्रीसोमचंद्रर्षि-रेति नश्यत नश्यत ॥ ५५ ॥ ता अनेशन्नृषेर्जीता। निहाका व विद्युतः ॥ मुक्त्वा बालं रथेनाशु । ततो निर्व्याजवाजिना ॥ २६ ॥ अ. वाप्य स्वपुरं जात-जीविताशा नरेश्वरं ॥ हिया निया च नम्रास्या-स्तत्स्वरूपमजिज्ञपन् ॥५७ ॥ ततः शतगुणां पीमां । दधानो वसुधाधवः ॥ मग्नः शोकोदधौ ऋ→ । गमयामास वासरान् ॥ ५० ॥ स चैकाकी जरी तातः । स च जातोनयच्युतः ॥ खाटवके शल्यवत्तस्य । शश्वदेतद् घ्यं हृदि ॥ ५५ ॥ सोऽपि बालषिर्धावं-स्तजाणिक्यमवाप्नुवन् ॥ बत्राम कानने यूथ-ब्रष्टलल्लूकवचिरं ॥ ६० ॥ पितुहान्नयन्नारी । निजग्रामं नरः पुरः ॥ तेनादर्शि रथारूढः । कोऽपि निःकोपचेतसा ॥ ६१ ॥ ताताजिवादयामीति । ववंदे दंपती स तौ ॥ ज || For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| हास कामिनी तस्या-नुचितादुपचारतः ॥ ६२ ॥ शषिरेष शजुर्वन्यो । न परिहासमहति ॥ ताभा. निषेध्येति नरः पत्नीं । क्व यासीति मुनिं जगौ ॥ ६३ ॥ पोतनाश्रमपांथोऽह-मित्युक्ते मुनि नोन्मनाः ॥ स जगाद तदैहीति । मयाप्यत्रैव गम्यते ॥ ६४ ॥ ज्ञषिः पथि रथे वीक्ष्य । वाहवाहनमन्यधात् ॥ निस्तूंशेनेव वाह्येते । किमेतौ हरिणौ त्वया ॥ ६५ ॥ एषोऽस्मदाश्रमाचार । इत्युक्त्वा मोदकानसौ ॥ सुधासमधिकखादां-स्तस्यादाद् दृढसौहृदः ॥ ६६ ॥ तस्वादवर्धितालादः । स प्रोचे वेम्यहं मुने ॥ फलान्येतानि तान्येव । यानि ते तापसा ददुः ॥ ६७ ॥ पथि प्रारभूत्तस्य । चौरः क्रूरतरः पुरः ॥ रथी विजित्य तं तस्या-दत्तार्जितचिरं धनं ॥६०॥ निरजैषमसजोऽपि । यदेनं स्तेननायकं ॥ महिमा सोऽयमस्यैव । झषेरित्यु. निनाय सः ॥६॥ प्रीतस्तं स्वरथे न्यस्य । स ययावुपपोतनं ॥ गुणक्रीतमिवामुष्मै । स्वर्णखं. ममदत्त च ॥ ७० ॥ स्वर्णादग्निधिया त्रस्य-न्मुनिस्तेनायधीयत ॥ मा नैस्तपोजिरास्माकैः। प्रनवत्येष नानलः ॥ ११॥ अमी वामाह्वयंतीव । पोतनाश्रमपादपाः ॥ चलद्दलकरैः सं. ध्या-मिलदंमजकूजितैः ॥ ७२ ॥ अत्रामुना विना प्रायो । वासस्थानं न खन्यते ॥ इत्यस्मै For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६८ उप चिं|| कांचनं दत्वा । स्वग्रामंप्रति सोऽचलत् ॥ ७३ ॥ परिखाविशिखावप्र-सनाशोभा निनालयन् ॥ ॥ जाभा.४/ विवेशांतःपुरं सायं । नूपाल श्व भूपनूः ॥ ४ ॥ चलध्वजपटव्याजा-न्नृत्यंतीव तदागमे ॥ वेश्यावेश्मानि नगर-प्रवेशे प्रददर्श सः॥ ५ ॥ जीवन्नेव तपोनिः किं लंनितोऽस्मि त्रिविष्टपं ॥ प्रविशंस्तेषु वेश्मैकं । स मुनिर्दध्यिवानिति ॥७६॥ गौरांगीणिकास्तत्र । वीक्ष्यान रणनासुराः॥ ऋषींस्तार्णोटजावास-दग्धदेहानिनिंद सः ॥ ७॥ कांविनासनासीनां । सोऽनिवादनपूर्वकं ॥ दत्वा तत्कांचनं वेश्यां । वासस्थानमयाचत ॥ ॥ गणिका गणकोक्ताय । तस्मै दित्सुनिजांगजां ॥ विवाहस्याथ सामग्री । स्वचेटीनिरकारयत् ॥ ५ ॥ निषिध्यतोऽपि तस्य स्वं । वेणीदंमं प्रदर्य सा ॥ मस्तके विवृणोतिस्म । वटपादोपमा जटां ॥७॥ स्नानांगरागनूषायं । विश्वं वारवधूकृतं ॥ अस्याश्रमस्य कल्पोऽय-मित्यसौ बह्वमन्यत ॥२॥ अरुचिर्विषयवाता-नजिज्ञोऽपि व्यवाह्यत ॥ शमी शमी मिवाश्वत्थः । स तानिर्निजकन्यका ॥ ७२ ॥ विवाहे तत्र यस्तानि-र्वाद्यो बूबुध्वनिः कृतः ॥ जाग्रता बंधुवैधुर्या-निशि सोऽ. || श्रावि जुजा ॥ ३ ॥ दध्यौ नृपतिरद्यैवं । सपौरे मयि उखि नि ॥ कस्यायं श्रीमतः प्री. !! For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तापा.४ा ९६९। उप चिंति-संगी संगीतकध्वनिः ॥ ४ ॥ राज्ञानुज्ञातुमादिष्टो । नृत्यः शब्दानुसारतः ॥ ययौ तदे। व वेश्योकः । शब्दवेधीव सायकः ॥ ५ ॥ गणिकां सोऽज्यधान्मुग्धे । शुचा दग्धेऽद्य नूपतों ॥ ज्वलति ज्वलने शैत्य-मिव कोऽयं तवोत्सवः ॥ ६ ॥ सापि वाचां विशेषज्ञो-वाच तं र. चितांजलिः ॥ प्राग जामातृचिंता" । कोऽपि काःतिको जगौ ॥ ७ ॥ अत्रौपैति शिशुः सायं । यः कश्चिन्मुग्धतापसः ॥ स्वर्णरेखां कषस्येव । तस्य दद्याः स्वनंदिनीं ॥ ७ ॥ सोऽद्य सायं समायासी-दाहूतो मन्मनोरथैः ॥ क्रियमाणोऽस्ति वीवाहे । तस्यास्तदयमुत्सवः ॥॥ जानेऽहं भूपतेदुःखं । जाने रोषं च भूपतेः ॥ अंतरात्मा तु नापत्य-स्नेहात्तों गणयत्यदः ॥ ॥ ए ॥ एतत्सर्वं नरेंजाय । नत्वा नृत्योऽन्यधत्त सः ॥ स एवायं कदापि स्या-दिति नूपो. ऽप्यमोदत ॥ ए१ ॥ सूर्ये तदाशयोदस्त । श्व प्रातः समुनते ॥ यः कुमारो वने दृष्ट-स्तैरे. त्यावादि नृपतेः ॥ ए५ ॥ चुप रूपवतीसीमां । वेश्यातिः प्रानृतीकृतां ॥ परिणीय कनीमत्र। बंधुर्विजयते तव ॥ ए३ ॥ श्रानानयध्धूयुक्तं । नृपः संसदि सोदरं ॥ जिष्णुर्विष्णुमिव प्रीत्या । तमायातं स सखजे ॥ ए४ ॥ अशियत विलासौघं । निपुणः स नृपाझया ॥ अविः ।। For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| रात्कलिकोप्नेदं । चूतश्चैत्रदिनैरिव ॥ ५ ॥ उफूढानेकपाल-बालाश्चटुलचेतसः ॥ तस्यासाभा.४ तिचक्रमुर्यामा । श्व छादश वत्सराः ॥ ए६ ॥ निशाशेषेऽन्यदा दध्यौ । कुमारी घिग्मया व. ने ॥ एकाकी जोगगृछेन । मुक्तस्तातोऽपि वैरिवत् ॥ ए ॥ शिष्यो गुरोरिवामुष्य । कः फलान्युपनेष्यते ॥ को जलैः सेदयते वाला-रामं तत्वमिव श्रुतैः ॥ ए ॥ अकानिव विश्वस्ता-निवारांजलिदानतः ॥ प्रोणयिष्यति को बाल-मृगानुटजचारिणः ॥ ॥क तन्मे कुं. जरस्येव । सुखं वनविहारजं ॥ केदं राजगृहस्थस्य । नारीजंजीरबंधनं ॥ १० ॥ अथ ना. स्वति तचिंता-तमो नेत्तुमिवोदिते ॥ तातपादाब्जसेवायै । स नरेंई व्यजिज्ञपत् ॥१॥ राजा प्रसन्नचंसोऽपि । पितुर्मिलनमुत्सुकः ॥ चचालाल्पपरीवारः । सह वल्कलचीरिणा ॥२॥ इतश्च सोमचंऽर्षि-स्तदारण्ये नमन् मन् ॥ अपश्यनेत्रपीयूष-सत्रं पुत्रं न्यनतत ॥३॥ रोदं रोदं चिरं पुःखा-दंधीजूतेक्षणः क्षणं ॥ वर्षवझमयन्निन्ये । सोऽपि छादशवत्सरी ॥४॥ ततः प्रसन्नचंजेण । निस्तंण सबंधुनां ॥ संस्थाप्य परितः सैन्यं । मध्येऽरण्यम गम्यत ॥ ५॥ | कञ्चिन्नारंग रंगस्ते । कृशोऽसि त्वमशोक किं ॥ किं माद्यसि माकंद । स क्वोदुंबर मंवर ॥ For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| ॥६॥ आलाप्यैवं कुमारेडो । नागरानिव पार्थिवः ॥ हर्षाश्रुधारयासिक्त । पुरापरिचयांस्तः ।। नापा.४ रून् ॥ ७ ॥ पुरस्तौ दृक्रियाशून्यं । सेव्यमानं जरन्मृगैः॥ हस्तन्यस्ताक्षमालाकं । वृक्षं तात मपश्यतां ॥ ७॥ समादाय निजं नाम । प्रणामपरयोस्तयोः ॥ संस्पृश्य पाणिना पृष्टं । ददौ राजर्षिराशिषं ॥ ए॥ युवापि बालवत्तातो-त्संगविन्यस्तमस्तकः ॥ स्वमागः कमयामास । रुदन वल्कलचीर्यपि ॥ १० ॥धानावमिववेत्तु-मालिंगत्सोऽपि तं मुदा ॥ हर्षाश्रुधौत का. युष्यं । चक्षुषोः प्राप पाटवं ॥ ११ ॥ प्रविश्योटजमेकांते । पूर्वाग्यासवशंवदः ॥ त्वङ्मयान्यु. त्तरीयाणि । कुमारः प्रममा सः ॥ १२॥ एवं प्रमार्जनं क्वापि । कृतपूर्वीति चिंतया ॥ जातिस्मरः स सस्मार । श्रामण्यं प्राग्नवार्जितं ॥ १३ ॥ घटी यामो दिनं पदः । स कदा नविता यदा ॥ सा मे संगस्यते दीक्षा । वियुक्तस्येव वल्लना ॥ १४ ॥ इति साक्षिणि तघ्या. ना-नले धर्मः पुरोहितः । व्यवाहयत्कुमारें । समं केवलसंपदा ॥ १५ ॥ तदा स जगवा. न् दिव्य-स्वर्णीभोजकृतस्थितिः ॥ सुरासुरसमज्यायां । निर्ममे धर्मदेशनां ॥ १६ ॥ निशम्य तद्वचःश्रणीं । निःश्रेणीमिव निवृतेः ॥ सोमचंद्रोऽनजद्दीक्षां । निन्न मिथ्यात्वबंधनः ॥१७॥ For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७२ उप चिं || प्रसन्नचंद्वे निस्तं । प्राप्ते श्रावकधूर्यतां ॥ श्रीवीरः शिश्रिये पित्रा | सत्रा वल्कलचीरिणा ता भा.४ ॥ १८ ॥ प्रसन्न चंद्रपाले । पाति तात इव प्रजाः ॥ कदाचित्पोतनपुरे । श्रीवीरः समवासरत् ॥ १९ ॥ श्राकर्ण्य कर्णपीयूष पारणं प्रनुदेशनां ॥ सुतं शिशुमपि न्यस्य । साम्राज्ये प्रा. ब्रजन्नृपः ॥ २० ॥ समं जगवता कुर्वन् । विहारं वसुधातले । प्रसन्नचंद्र राजर्षिर्ययो राजगृहं पुरं ॥ २१ ॥ व्याख्यावप्रत्रयाग्रेऽसौ । तस्थौ प्रतिमया मुनिः ॥ अंतरंग द्विषसंग - की. र्तिस्तंन इवार्हतः ॥ २२ ॥ यस्य योगत्रयी जैन-ध्यानमंत्र पवित्रिता ॥ स तदा वंदितुं वीरं । चचाल श्रेणिको नृपः ॥ २३ ॥ अनूतां तस्य नासीरे । सुनासीरेद्रतेजसः ॥ सुमुखो दुर्मुखश्चेति । यथार्थी पुरुषावुभौ ॥ २४ ॥ पिंमस्यमित्र सद्ज्ञानं । पदस्थमिव संवरं ॥ रूपस्थ मित्र चारित्रं । रूपातीतं मनोनुवः ॥ २५ ॥ पधि तं सुमुखो वीक्ष्य । महर्षि हर्ष तो जगौ ॥ त्वमे मुख्यो धुर्याणां । यस्येयं ध्यानसाधना ॥ २६ ॥ युग्मं ॥ पूर्वं बाह्यास्ततः पिंक- वर्तिनोऽपि विजय || द्विषो येन समं तेन । त्वया कः स्पर्धतां जटः ॥ २७ ॥ अथ तं दुर्मुखः प्रोचे । न त्वं सुमुख बुद्ध्यसे ॥ अस्येक्षुयष्टित्रन्नूनं । निःफला संयम क्रिया ॥ २८ ॥ राज्ये न्यवे - For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७३|| | शि योऽनेन । बालः स किल वैरिनिः॥ वारिनिर्बलः सेतु-रिवाप्लाव्यत संप्रति ॥ २५ ॥ | ताभा.४ हास्तिकं जगृहेऽश्वीयं । जहे संजहिरे नटाः ॥ अधारि धेनुकं तत्किं । यन्न चक्रेऽस्य वैरि निः ॥ ३० ॥ नास्य कूर्च मुखे किंतु । पुलं तैरश्चलक्षणं ॥ यो जझे नैतदपि य-द्वाले रा. ज्यं न दीयते ॥ ३१॥ पुर्निवारं लगत्येव । व्रतिनोऽप्यस्य तज्जः ॥ इत्युक्त्वा सोऽग्रतोऽचाली-दहो दोषदृशः खलाः ॥ ३२ ॥ त्यक्त्वा चंदनपंकमत्र रमते श्लेष्मजवे मक्षिका । मु. क्त्वा पल्वलमग्यवारि महिषः पंके लुठत्यन्वहं ॥ हित्वा सुंदरतिग्मरश्मि दिवसं कीमत्युलू. को निशि ॥ प्रायो दिव्यति दूषणे गुणगणत्यागात्खलानां मतिः ॥ ३३ ॥ एभिस्तम्चनैः क. ल्पा-वसानपवनैरिव ॥ स्थिरः क्षमाधरः सारा-कारः साधुरचायत ॥ ३४ ॥ ताम्यतिस्म तपस्तस्य । गलितं गुणगौरवं ॥ च्युता चारित्रचिंतापि । विशीर्ण श्रुतपाटवं ॥ ३५ ॥ दध्यौ स किमहं दृष्टो । जीवन्नपि मृतोऽरिनिः ॥ यजिघृति मझाता-दहो ते राज्यसंपदं ॥३६॥ मय्युदस्तायुधे योधे । युधि भूरिस्फुरन्मुदे ॥ उच्चुम श्व मातंगे । केऽपरे पशवः परे ॥३॥ मुनिया॑त्वेति मनसा । जयढकामवीवदत् ॥ आजूदवन्महायोधा-नायुधानप्यचिदणवत् ॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७४ उप चि || ॥३८॥ समनीनद्दश्वेज -सुजटान् वीर्यशालिनः ॥ प्राची चलद्बलं सत्रा । शत्रुवातैरयुयुधत् दाभा४ ॥ ३९ ॥ युग्मं ॥ ततः पतरासार- रुद्धवैवस्वतयुतिः ॥ जिन्नेनकुंजा निव्यक्त - रक्त पूरतरव्रथः ॥ ४० ॥ मिथः संघर्ष दुद्धर्ष - खखाट्कारजीषणः ॥ निशितोल सितानंत-कुंतप्रोत जटवजः ॥ ४१ कृतकेतुस्थितष्ठत्र - दंडदंतुरित क्षितिः ॥ उजयोः सैन्ययोरासी-जीरुहदारणो रणः ॥ ४२ ॥ त्रिनिर्विशेषकं ॥ अत्रांतरे ववंदे तं । मुनींद्रं श्रेणिको नृपः ॥ न स वीररसव्यो । धर्मसाजयतिस्म तं ॥ ४३ ॥ श्रहो महोज्ज्वलं ध्यान - महो निस्संगता मुनेः ॥ वंदमानेऽपि भूपाले । यन्मय्येष तृणीयति ॥ ४४ ॥ न मुक्तिरपि मन्येऽस्य | ध्यानादस्मादवीयसी ॥ एवं विजावयन् नूपः । श्रीवीरस्यांतिकं ययौ ॥ ४५ ॥ नत्वा स प्रभुमप्राक्षी - द्यदावंदि मया तदा ॥ कालं प्रसन्न चंद्र- त्करोत्युत्पद्यते क्व तत् ॥ ४६ ॥ सप्तमं नरकं याति । राजर्षिः स तदा मृतः ॥ इत्युक्ते प्रजुषा दध्या-वध्यात्मं मगधाधिपः ॥ ४७ ॥ क तध्ध्यानं मुनेस्तस्य । पतनं नरके क्व च ॥ क राजकेली कलना । क्व व वर्चोगृहे स्थितिः ॥ ४८ ॥ जाने जैनेश्वरी वाणी । शुश्रुवे व्यत्ययान्मया ॥ यद्वालं चिंतया नार्हन् । पुनः पृष्ठति कुप्यति ॥ ४९ ॥ For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ उप चिं|| कणाजाज्ञा पुनः पृष्टो । गति तस्यावदत्तनुः ॥ विमानं याति सर्वार्थ-सिाई चेम्रियतेऽधु | ना ॥ ५० ॥ युक्तैवासौ प्रजोरुक्ति-रिति क्षितिजुजा पुनः ॥ पृष्टो जिनो जगौ जातः । सा. प्रतं स च केवली ॥ १ ॥ पश्यामी समवसृते-रुत्तिष्टंति प्रमोदिनः ॥ देवा देव्यश्च तस्यैव । विधातुं केवलोत्सवं ॥५२॥ राजोवाचैकरूपा हि । देव गंगेव गीस्तव ॥ त्रिपथीनूय सं. देह-मलं किं मय्यवीवृधत् ॥ ५३ ॥ जिनो जगाद जूपाल । यदावंदि च स त्वया ॥ तदा पुर्मुखज्र्वाक्य-श्रवणोत्पन्नमत्सरः ॥ ५४॥ मनसा निजसाम्राज्य-लंपटोऽरिजटैः समं ॥ यु. ध्यमानोऽजवत्तेन | तस्योचेऽधोगतिर्मया ॥ ५५ ॥ युग्मं ॥तीर्णकल्पे रणांलोधौ । वीणास्त्रः स निरक्षत ॥ थायांतं मकरक्रूर-मेकं तुरगिणं पुरः ॥ ५६ ॥ सर्व हि दोष्मतां शस्त्र-मिति नीति स्मरन्नसौ ॥ करं व्यापारयामास । शिरस्काय तमर्दितुं ॥ ७ ॥श्व जंगलनूखंग-मकेशं हरितांकुरं ॥ शिरः स्पृष्टवतस्तस्य । चारित्रं स्मृतिमाययौ ॥ ५० ॥ स दध्यौ ही प्रमा. दो मे । यदादीयत पुर्धरैः ॥ कषायतस्करैर्ध्यान-धनं हृदि निधीकृतं ॥ ५ए ॥ बासन्ने वी. रमार्तडे । चेतःस्थश्रुतदीपके ॥ अपत्यप्रेमतमसा । जनोऽयं हंत बाध्यते ॥ ६० ॥ निघ्नन्नेकें. . . For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- जियमपि । तपोनिः शुध्यति व्रती ॥ हतहस्तिहयत्रातः । शोत्स्यत्येष. जनः कथं ॥ ६१ ॥|| ताभा.४|| नावारिनिर्विजिन्नोऽस्मि । जयन् बाह्यानरीनहं ॥ हहा दग्धं गृहं शैला-नलं शमयतो मम ९७६ ॥ ६२ ॥ ध्यायत्येवं मुनौ दमाप । त्वया प्रश्नः पुनः कृतः ॥ तदा मृतः स सर्वार्थ-विमानसु. खनाग्नवेत् ॥ ६३ ॥ चटत्प्रकर्षवैराग्य-वीची निर्धूतकल्मषः ॥ स प्राप केवलज्ञानं । तव प्र. ने तृतीयके ॥ ६४ ॥ इत्याकर्ण्य प्रनोर्वाचं । दधानो विस्मयं परं ॥ श्रेणिकस्तमवंदिष्ट । मु. निमुन्निनावनः ॥ ६५ ॥ न चापव्यापारः शरविसरसंघद्दविषमो । न ढक्कानिर्घातः समि. ति न च कश्चिहिनिहतः ॥ प्रसन्नेछुः साधुर्नरकगतियोग्योऽजनि पुनः । यतश्चैतञ्चेतः प्रशमरुचि कुर्वतु यतयः ॥ ६६ ॥ इत्युपदेशचिंतामणिवृत्तौ प्रसन्नचंद्रकथा ॥ ॥ मूलम् ॥-वयगुत्तीए साधू । पायं मोणेण वट्टए अहवा ॥ सच्चपि य मणवां। कमि पठंजए वयणं ॥ १॥ व्याख्या-वचसो वचनस्य गुप्तौ चिंत्यमानायां साधुः प्रायो मौनेन चूहस्तादिसंज्ञामपि परिहत्य तूष्णी नावेन वर्तते. प्रायोग्रहणं स्वाध्यायक्षणे योगस्यानुसातत्वात्. ननु एतावता यावजीवं यतिना मौनमेव कार्य. नाषणेऽगुप्तत्वापत्ते रित्याह- ॥ For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ৩৩ उप चि|| 'अहवेत्यादि'. अथवेति वाग्गुप्तेः प्रकारांतरसूचकं साधुर्वचनं प्रयुक्ते नाषते इत्यर्थः. किं || ताभा.II विशिष्टं वचनं? सत्यं, एकलकणत्वात. असत्यामुषमपि इदं यस्तुप्रतिष्टाशयोच्यते तत्स. त्यं, अस्ति जीवः कर्ता नोक्तेत्यादि. यच्च प्रतिष्ठाशां विनोच्यते तदसत्यामृषं. आमंत्रणाझापनादिसत्यमपि प्रियं श्रोतुरिष्टं, अप्रियस्यासत्यप्रायत्वात्तदप्यनवयं, स पुनहें सखे ! त्वं कृ पिं कुर्वित्यादि उक्तिवत् सावद्यं. इदं हि सत्यप्रियमप्यसत्यप्रायं जीवघाताधारंजरूपत्वात्. अनवद्यमपि कार्य प्रयोजने, न तु वातूलवद्यथा तथा. एवं च नाषमाणस्याप्यस्य वाग्गुप्तिरेव. यदाहुः-समि नियमागुत्तो । गुत्तो समियत्तणं मि जइयवो ॥ कुसलवयमुदीरंतो। जं चि. य गुत्तोवि समिठवित्ति ॥१॥ अथ यमुक्तं सत्यमपि प्रियमेव ब्रूयात्तत्समर्थयन्नाह ॥ मूलम् ॥-निवमंतिइनमाई । तदेव सद्देश् न पुण काणाई ॥ न य संदिके को। जासं उहारिणिं बेइ ॥ २॥ व्याख्या-नृपो राजा, मंत्री सचिवः, इज्यः श्रीमान्, ते आ. दयो येषां सामंतश्रेष्टिसार्थवाहादीनां, तथैवेति यथा नृपत्वादि नावेन ते संति, तथैव शब्दयति थाह्वयति. अयमर्थः-नृपतिं नृपतिमिति, मंत्रिणं मंतिणमिति, इन्यं इभ्यमिति || For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९७८ उप चिं ब्रूयात्. तथा चाचारांगे-जेयावन्ने तहप्पगारा तहप्पगारेहिं जासाहिं बूडा नो कुप्पंति मा-|| ताभा.४|| णवा तेयावि तहप्पगारा तहप्पगाराहिं नासाहिं अनिकरक नासिजत्ति. न च काणादिष्व प्ययं न्यायोऽनुसर्तव्य इत्याह-न पुनः काणादीन् तथैव काणादिनाम्ना शब्दयति, तथा । चागमः-तदेव काणं काणत्ति । पंमगं पंमगंति वा ॥ वाहियं वावि रोगित्ति । तेणं चोरेति ।। न वएत्ति ॥ १ ॥ आदिशब्दात्कुष्टिखंजादिपरिग्रहः. तथा न च संदिग्धे संदेहास्पदे च का. येऽवधारिणी एवमेवैतदित्येवंरूपां नाषां ब्रूते. ॥ २ ॥ तर्हि किं ब्रूते ? इत्याह ॥ मूलम् ॥-यानस्स न वीसासो । कजास्स बहूणि अंतरायाणि ॥ तम्हा साहणं वट्ट-माणजोगेण ववहारो ॥ ३ ॥ व्याख्या-स्पष्टा, नवरं संदिग्धे कायें वर्तमानयोगमेव ब्रूयादित्यर्थः. ॥ ३ ॥ किं च__॥ मूलम् ॥-दम्मे वसहे खो । फले य थंनाइसमुचिए रुके ॥ गिज्के अन्ने जण. या-श्यत्ति सयणेवि न लवे ॥४॥ व्याख्या-वृपनान् कल्होमकान् दम्यान् धुर्यत्वयो. ग्यान्, फलानि आम्रफलादीनि खाद्यानि ननणार्दाणि, वृतान् स्तंनादेः समुचितान्, बा.|| For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपच | दिशब्दानारपट्टकपाटपीठतोरणशय्यासनयंत्रादिपरिग्रहः. तथाऽनानि शाक्ष्यादीनि ग्राह्या- || तामा.४ णि लवनयोग्यानीति न लपतीति क्रिया सर्वत्र योज्या. साधुवचसः प्रतोतिपात्रत्वादमी वृ. पत्नादयो दमनादि क्रियायाः प्राप्तकाला इति निश्चित्य श्रोतृणां तत्र तत्र दमनादो प्रवर्तनेन महारंजसंचवात्. तथा वजनान् पितृमातृत्रातृनगिन्यादीन हे जनकादय इति न लपति. आदिशब्दात् हे मातर्हे चातहें नगिनीत्यादि. साधूनामलौकिकत्वेन लौकिकसंबंधोक्तावनधिकृतत्वात्. ॥ ४॥ पुनर्विशेषमाद ॥ मूलम् ॥-- राइसराईहिं कयाइ धीमं । पुठ्ठो मुणी कूबतलायकज्जे ॥ अस्थिति नस्थिति न बेइ पुणं । भवंति जं नूयवहंतराया ॥ ५ ॥ व्याख्या-राजानो मामलिकाः, ईश्वरा युवराजानः, आदिशब्दाग्रामाध्यक्षादयः, एभिः कदापि कूपतमागयोः, उपलक्षणत्वात्प्रपायागसत्रादीनां च कार्ये, मम कूपादीन् कारयतः पुण्य मस्ति न वेति पृष्टो धीमान् सम्यगागमझो मुनिः कारयेदं कूपादिकमस्त्यत्र महत्पुण्यं; माचीकरस्त्वमेतन्नास्त्यत्र मनागपि पुण्य. | मित्युजयथापि न ब्रूयात्. अत्रोपपत्तिमाह-ययस्मात्कारणादस्ति पुण्य मिति वदतो भृतवधः For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . उप चिं|| स्यात्, शोषसमये जलाश्रितशेवालाद्यनंतकायिकानां पूतरशंबूकजलूकामत्स्यमंमूकादीनां त्र. वाभा.४|| सानां च प्रत्यक्षं विपत्तिवीक्षणात्, मत्स्यादीनामप्यन्यान्यं जीवनक्षणाच. तथा नास्ति पु. एयमिति च वदतोंतरायदोषः स्यात्. बहूनां पशुपक्षिमनुष्याणां तृषार्तानां जलपानव्यवले. दात्. तस्मान्मौनमेवालंबेत. नेदृशेषु लौकिककार्येष्वस्माकं नाषणाधिकार इति वा वदेत्. य. सूत्रकृदंगसूत्रं-तहा गिरं समारत । अस्थि पुरति नो वए ॥ अहवा नस्थि पुति । ए. वमेयं महत्वयं ॥१॥ दाणठयाई जे पाणा । हम्मति तसथावरा ॥ तेसिं सा रकणहाए । तम्हा अस्थित्ति नो वए ॥२॥ जेसिं तं उवकप्पेई । अन्नं पाणं तहाविहं ॥ तेसिं लानंत. रायंति । तम्हा नस्थित्ति नो वए ॥ ३ ॥ जे य दाणं पसंसंति । वह मिच्छंति पाणिणो ॥जे. यणं पमिसेदंति । वित्तियं करंति ते ॥४॥ऽह व न नासंति । अस्थि वा नस्थि वा पुणो ॥ श्रायंरयस्त हिचा । निवाणं पानणंति ते ॥ ५ ॥ अथोपसंहारमाह ॥ मूलम् ॥--सावजाणवजाणं । वयणाणं जो वियाण विसेसं ॥ पावरयेणं न लिप्प. || ।। कयावि सो कालियजोव ॥६॥ व्याख्या--यः परिशीलितप्रवचनसारः सावधानवद्या. For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| नां वचनानां विशेषं विभागं जानाति, ज्ञात्वा च सावयपरिहारेणानवयमेव वचनं वक्ति, सतामा. ४ कदापि कालिकार्य इव पापरजसा न लिप्यते ॥ ६ ॥ अथ कालिकाचार्यकथा -- ९८१ पुरी तुरमिणीत्यस्ति । मणीव त्रासवर्जिता ॥ जितशत्रुनृपस्तत्र । सर्वत्र जगति प्रियः ॥ १ ॥ तत्र द्विजप्रिया जद्रा । व्याघ्रवत्क्रूरतास्पदं ॥ प्रसूता तनयं दत्तं । द्यूतमद्यादिसेवितं ॥ २ ॥ सेवमानः स राजान - मवासप्रसरः शनैः ॥ सामंतान् जेदयामास । सरित्पूर इव डुमान् ॥ ३ ॥ राज्यं दत्तः समादत्त । बध्ध्वा राजानमन्यदा । प्रायः स्वाश्रयनाशाय । जवेल्लवणवत्खलः ॥ ४ ॥ प्रजापी मनजातेन । खजाते नार्चयन् द्विजान् ॥ चक्रे क्रतूनसौ शूरा-श्वागेष्वेव हि तादृशाः ॥ ५ ॥ नद्रायाः सोदरोऽन्येद्यु-स्तत्रोद्यानं समागतः ॥ श्रीकालिकगुरुः श्राद्धै- जे नृत्यैरिव प्रजुः ॥ ६ ॥ प्रयानुदिनं प्रेर्यमाणः शमदमातुलं ॥ मातुलं तमुपतस्थौ । दत्तोऽप्याह्लादवर्जितः ॥ ७ ॥ सर्वसाधारणं व्याख्या -- वचो मेघांबुवद्गुरोः ॥ पीत्वा दत्तोऽवदत् । यागावां ब्रूहि किं फलं ॥ ८ ॥ विरोधजीरुणाजापि । गुरुणागमशा लि. ना वत्स पृष्ठसि धर्मे चे-ऊर्मः स्याजीवरक्षया ॥ ए ॥ ब्रूहि यज्ञफलं ताव - दिति तेनोदिते For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८२ उप चि|| पुनः || सूरिरूचे न हिंसा स्यात् । कदाप्यायतिसुंदरा ॥ १० ॥ दत्तोऽथ स्माह साप-माभा. ४ नार्य बधिरोऽसि किं । यत्पृष्टः सैंधवं वर्त्म । वदि मालवपद्धतिं ॥ ११ ॥ फलं पृछामि या गानां । ब्रूषे हिंसामसुंदरां ॥ जानासि तद् द्रुतं ब्रूहि । नो चेत्पाखरुमुत्सृज ॥ १२ ॥ निजप्राणान् पणीकृत्य । धैर्यमालंव्य सूरिणा ॥ अवादि सत्यमेत्रेति । यज्ञानां नरकाः फलं ॥१३॥ अथ दत्तोऽवदत्कोऽत्र । प्रत्ययः सूरिरालपत् ॥ त्वं श्वनिर्जक्षितः कुंज्यां । पक्ष्यसे सप्तमेऽह - नि ॥ १४ ॥ कोऽत्रापि प्रत्ययो दत्ते-नेति पृष्टो गुरुर्जगौ ॥ दिने तत्रैव तेऽकस्मान्मुखे विष्टा पतिष्यति ॥ १५ ॥ अथ स्विद्यल्ललाटेन । रोषारुणदृशा नृशं ॥ दत्तेनावादि सूरींद्रः । कथं त्वं तु विपत्स्यसे ॥ १६ ॥ समाधिनैव मर्तास्मि । गंतास्मि द्यां मृतोऽप्यहं ॥ इत्युक्ते गुरुणा दत्तः । समुत्तस्थौ सर्दुकृतिः ॥ १७ ॥ रुध्ध्वा निजनटैः सूरिं । दत्तः स्वगृहमागतः ॥ पावयन्नगरथ्या । निलीयास्थात् समाधिना ॥ १८॥ मतिमोहेन मन्त्रानः । सप्तमं षष्टमप्यहः ॥ कुवें शांतिकमाचार्या सुजिरद्येति निर्ययौ ॥ १५ ॥ दत्तदुर्वृत्त निर्विणै - स्तदानीं मूलमंत्रिनिः ॥ वाकृष्य पंजराम्राज्ये । जितशत्रुर्न्यवेश्यत ॥ २० ॥ तदैको मालिकः पुर्या । विशन वेगातुरो 1 For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || व्यधात् ॥ मार्ग एव मलोत्सर्गं । जीतः पुष्पैः व्यधत्त च ॥ २१ ॥ सैव वाजिकुरोत्क्षिप्ता 1 वाभा. ४ दत्तस्य पथि गछतः ॥ विषछटा पयः कुंम - इव विष्टा मुखेऽविशत् ॥ २२ ॥ चमत्कृतस्तदास्वादा- द्विषाद कलुषाननः ॥ विज्ञाय तद्दिनं षष्टं । दत्तः पश्चान्न्यवर्तत ॥ २३ ॥ अस्मन्मंत्रो मु नायापि । नाज्ञायीति स मंत्रिनिः ॥ गृद्मप्रविशन्नेव । वध्वा जूमिनुजेऽर्पितः ॥ २४ ॥ नूपः प्राप्तोदयः सूर्य इव पापक्षपात्यये ॥ दत्तनामतमः कुंन्यां । गिरिदर्या मित्राक्षिपत् ॥ २५॥ ९८३ धोऽग्नौ ज्वालिते कुंभ्यां । मुक्ताः श्वानः कुधातुराः ॥ दत्तं कदर्थयामासुः । क स्वामिद्रोहिएः सुखं ॥ २६ ॥ अथ श्रीकालिकाचार्यो । जितशत्रुमहीनुजा || पूज्यतेस्म प्रतिदिनं । न ह्यसौ गुणमत्सरी ॥ २७ ॥ कालिकार्य गुरुणा यथा वचः । सत्यमेव जगदे विपद्यपि ॥ त देव सुकृतार्थ जिः परैः । सुनृतं वचनमुच्यतां सदा ॥ २८ ॥ इत्युपदेशचिंतामणिवृत्तौ कालिकाचार्यकथा ॥ एवं वाग्गुतिमुक्त्वाथ कायगुप्तिमाह - ॥ मूलम् ॥ - कार्य तु निरंनिका । उस्सग्गेणासणंतरेणं वा ॥ कओ व पयहंतो । पए पर चिंतए जणं ॥ ७ ॥ व्याख्या - साघुरुत्सर्गेण कायोत्सर्गेण, यासनांतरेण वा पद्मा For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| दिना कायं शरीरं संध्यान्निश्चेष्टं कुर्यात्. न हि सर्वकालं निश्चष्टत्वे निर्वाह इति कायगुप्तेर्विताभा.४ ध्यंतरमाह-कार्ये गमनशयनादिके प्रयोजने जाते प्रवर्तयन् शरीरं, पदे पदे मा मम श रीरेण कोऽपि जीवोऽवधीदित्येवंरूपां यतनां चिंतयेत् ॥ ७॥ यतनारहितस्य दोषमाह ॥ मूलम् ॥-गमणठाणनिसीयण-तुयणगहण निसिरणाइसु ॥ कायं असंवरंतो । बहंपि विराह होय॥ ॥ व्याख्या--गमनं प्रतीतं, स्थानं ऊर्ध्वस्थानेन, निषीदनमु. पवेशनं, त्वग्वर्तनं स्वपनं, ग्रहणं दंगकादेरादानं, सृजनं तस्यैव निक्षेपणं, आदिशब्दानोज. ननाषणादिपरिग्रहः. एषु स्थानेषु कायमसंवृण्वन् अयतनया चालयन् षमामपि प्रस्तावाजीवनिकायानां विराधको नवति. तत्रायतनया गमनादिकं कुर्वतः सञ्चित्ततृणादिमर्दनात्मथ्वीकायस्य, जलनाजनलोउनादप्कायस्य, साग्निकमलातं स्पृशतोऽनिकायस्य 'तेउवाजप्सहगर्ड' इति वचनाहायुकायस्य, हरिदादिसंघट्टाछनस्य, संसक्तस्थानायवर्जनात्रसकायस्यापि विराधनाऽनुपयुक्तस्य नावनीया. ॥ ॥ अथ कायगुप्तौ दृष्टांतमाह-- ॥ मूलम् ॥-रिसं सिरिसंतिजि । ममं वजाउहो चिउ पमिमं ॥ गिरिथंने थि- || For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८५ उप चिं-|| रदेदो । जइज तेणाणुमाणेण ॥ एव्याख्या--गाथार्थः स्पष्टः, जावार्थस्त्वयं-त वज्रायु. वाभा.४ धस्तीर्थकरजीवत्वाविशिष्टबलयुक्तो वर्ष कायोत्सर्गेण तस्थिवान्, न च तथा परे हीनसंहननाः स्थातुं शक्ताः, तथापि तदनुसारेण यतितव्यं. सत्यां शक्ती प्रत्यहं घटिकां मुहूर्त वा का. योत्सर्गादिना स्थिरदेहेन जाव्यमित्यर्थः ॥ ए ॥ वज्रायुधकथा तु वेशतो नाव्यते ॥ अथ वजायुधकथा__ जंबूझीपे प्राग्विदेह-मंझने श्रीसमुच्चये ॥ विजये मंगलावत्या-मस्ति पू रत्नसंचया ॥ ॥१॥ जगत्देमंकरस्तत्र । राजा देमंकरोऽजनि ॥ जिनस्य जनिता यस्य । नमस्या नाकिजिन कैः ॥२॥ तस्याभूप्रत्नमालायां । पन्यां वज्रायुधानिधः ॥ सुतश्चतुर्दशस्वप्न-सूचितादजुतवैनवः ॥ ३॥ श्रीशांतिनाथजीवत्वा-दत्यद्जुतगुणाकरः ॥ सोऽध्यापितकलः काले। जनकेन व्यवाह्यत ॥४॥ पुत्रे यूनि दमाजारं । न्यस्य राज्योचितं नृपः ॥ स्वयं दधौ क्षमाजारं । सर्वज्ञसंयमोचितं ॥ ५॥ अचिरात्प्राप्तकैवल्यः । समासाद्याहतीं श्रियं ॥ विहरन् बोधयामास । देमंकर जिनो जनान् ॥ ६ ॥ साधिताशेषविजयो । विजयोर्जितदोर्युगः ॥ । For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९८६ उप चिं|| वज्रायुध व स्वर्गे । चक्री वज्रायुधोऽनवत् ॥ ७॥ अन्यदोद्यानमायांतं । चक्री तं धर्मचसाभा.४| क्रिणं ॥ ववंदेऽवस्थितं देव-निर्मिते देशनालये ॥ ॥ चक्री चिक्रीमिषुर्मुक्ति-वध्वा श्रुत जिनोदितः ॥ राज्यं न्यवेशयत्पुत्रे । सहस्रायुधनामनि ॥ ७ ॥ चतुःसदस्या भूपानां । सप्तशत्या तनूरुहां ॥ सहितः स्वहितार्थेष । प्रजुपार्श्वेऽग्रहीतं ॥१०॥ अधीतसूत्रो वसुधावलये विहरन्नसौ ॥ विशिष्टध्यानसंधान-मनाः सिझगिरिं ययौ ॥ ११ ॥ तत्र सर्वागिषु त्यक्त-वैरो वैरोचनानिधे ॥ स्तंने प्रतिमया तस्थौ । महर्षिवर्षमानया ॥ १५ ॥ इतश्चास्य भगवतो-ऽत्रतारेऽमिततेजसः ॥ त्रिपृष्टश्यालकस्यासी-दश्वग्रीवो महारिपुः ॥ १३ ॥ तस्याभूतां मणिकुंज-मणिकेतू तनूरुदौ ॥ तौ जवान् नूरिशो नात्वा । तपोऽज्ञानं वितेनतुः ॥ ४ ॥ प्राप्तौ तेनासुरी योनि । पर्वते तत्र तं मुनि ॥ प्रतिमास्थितमालोक्य । प्राग्वैरोखासमापतुः ॥ ॥ १५ ॥ ततस्तावस्तकारुण्यो। परमाधर्मिकाविव ॥ सिंहेनफणिनां रूपै-रुपदुवतुर्मुनि ॥१६॥ अदोनं वीक्ष्य तंरक्षो-रूपं कृत्वाइहासिनौ ॥ निर्यज्ज्वालाकरालास्य-क्रोमो भापयतःस्म तौ | ॥ १७ ॥ तथाप्यव्यथिते तस्मि-नृषौ निष्कारण द्विषो ॥ उपसांतरं कर्तुं । यावत्प्रावर्तता. For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८७ उपचि मिमौ ॥ १० ॥ तावत्रिदशराजस्य । वध्वः केमंकरं जिनं ॥ वंदित्वा वलितास्तेन । पथालो. साभा.४ कंत तं मुनि ॥ १५ ॥ निजनैश्चल्यतः शैल-स्तंनं स प्रतिपक्षयन् ॥ जवछिदे नवत्येव । मु. निरेष नमस्कृतः ॥२०॥ एवं विजावयंत्यस्ता । दिव्यानरणनासुराः ॥ मुनिमानंतुमानंदानिरौलाववातरन् ॥ २१ ॥ वीक्ष्य ता अक्षतालोका । आयांतीर्दीपिका इव ॥ नेशतु/तनाशंतौ । दैत्यो सम्यग्दृगप्रियौ ॥ २५ ॥ प्रीत्या प्रणम्य बुठित-देहाश्चापलता इव ॥२क्षेः पुरः पुरुहूत-प्रिया नाट्यं वितेनिरे ॥ २३ ॥ योजितांजलयः सर्वाः । स्तुत्वा सत्वाधिक मुनि ॥ पुण्याढ्यं मन्यमानाः स्वं । ताः खस्थानं प्रपेदिरे ॥ २४ ॥ वज्रायुधोऽपि नगवान् । नगमूर्धनि वत्सरं ॥ स्थित्वा पूर्णप्रतिशोऽथ । विजहे वसुधातले ॥ २५ ॥ यदि मृदुलशरीरो वत्सरं वज्रसाधुः । शिखरि शिरसि कायोत्सर्गमेवं व्यधत्त ॥ तदिह बहुलसत्वाः साधवोऽन्ये. ऽपि पूरी-कृतरितसमूहे तत्र तन्वंतु यत्नं ॥ २६ ॥ इत्युपदेशचिंतामणिवृत्तौ वज्रायुधक था ॥ तदेवमुक्ता कायगुप्तिः, तमुक्तौ चोक्तास्तिस्रोऽपि गुप्तयः, तनणने च जणिताः सप्तद. | शापि संयमनेदाः ॥ अथ प्राप्तसर्वविरतिर्येषामाश्रयणीयो नवति, तान् गुणानाह For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| ॥ मूलम् ॥-चिहंति गुरुकुले गुरु-जणं मि न हु चोश्यावि कुप्पंति ॥ नस्सासाई मुः || ताभा.४|| तुं । करंति गुरुसस्कियं सवं ॥ १० ॥ व्याख्या-इह साधव इति कर्तृपदं सर्वत्राप्रयुक्तमपि ९८८ गम्यते. बहुवचनं च गबवासित्वेन आचार्योपाध्यायादिवैचित्र्यज्ञापनार्थ. तेनैते गुणाः प्रा. यः स्थविरकल्पापेक्षा इति प्रतिपत्तव्यं. साधवो गुरूणां कुलं साधुमंतानरूपं तत्र तिष्टंति. झानादिलानहेतुत्वात्, उक्तं च विशेषावश्यके-नाणस्स होइ नागी । थियरन दसणे च. रित्ते य ॥ धन्ना श्रावकहाए । गुरुकुलवासं न मुंचंति ॥ १॥ तीक्ष्णवचनादिना नोदिता अपि गुरुजने न कुप्यंति. यदाह-गुरवस्तामयन्तोऽपि । नवंति हितहेतवः ॥ घर्ष यन्नपि र. नस्य । तेजसे मणिकारकः ॥ १॥ तथोलवासादिकं मुक्त्वा सर्व कर्तव्यं गुरुसाक्षिक कुर्वति. आदिग्रहणादन्याप्युल्वासतुल्यं मेषोन्मेषादिकमल्पकार्य गुर्वा देशं विनापि कुर्व. तीति नावः. ननु ये साधवो गुरुन्यो पूरदेशस्थास्ते कथं सर्व गुरुसादिकं कुर्वतीत्यु. च्यते. तेऽपि गुरुं स्थापयित्वा तत्पुरः सामाचारी प्रयुंजते. नक्तं चौघनियुक्तो-संविग्गसन्नि|| महग-बहप्पहाणेसु भोश्यघरेसु ॥ उवणा आयरियस्स । सामायारीपजंजणया ॥१॥॥ For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि|| मुनयो हि दमिकादिकमप्याचार्य कल्पयंति, निराबाधप्रदेशेऽयं ममाचार्य इति, तस्य चातामा. प्रतः सकलां चक्रवालसामाचारी प्रयुक्त इति. तथा मूलम् ॥-पासत्थपरिचयं परिचयंति वजंति तह अणाययणं ॥ न चयंति य अ. हिंगरणं । अजियलाभं न लुजति ॥ ११ ॥ व्याख्या-झानादिगुणेन्यः पार्श्वे पृथक् तिष्टं. तीति पार्श्वस्थाः, एकग्रहणे तज्जातीयस्यापि ग्रहणमिति न्यायादवसन्नादयोऽप्यत्र ग्राह्याः. त. त्रावसीदतिस्म क्रियाशैथिल्यान्मोदमार्गश्रांता श्वावसन्नाः, तथा कुत्सितं ज्ञानादित्रयविरा. धकं शीलं खजावो येषां ते कुशीलाः. तथा संविग्नासंविग्नसंसर्गाद्गुणैर्दोषैश्च तनावे संसजतिस्मेति संसक्ताः, तथा यथा यथाकथंचिदागमनिरपेक्षः सर्वकार्येषु बंदोऽभिप्रायो येषां ते यथाबंदाः. एतैः सह परिचयमालापादिकं संस्तवं परित्यजति. उक्तं च-यालाबो संवासो । विसंतो संथवो पसंगोय ॥ हीणायारेहिं समं । सबजिणिदेहिं पमिकुछो ॥१॥ अपवादस्तु पर्यायादिनिः कारणैः पार्श्वस्थादिनिरपि सहालापादिकं कुर्वतामपि न दोषः, यदा. | गमः-वायाश्नमुकारो । हत्थुस्सेहो य सीसनमणं च ॥ संपुरणथणं थोज वंदणं वंदणं वा. For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| वि ॥ १ ॥ परियाय पसिपुरिसं । खित्तं कालं च बागमं नाजं ॥ कारणजाए जाए । जहा-|| गाभा.४ रिहं जस्त जं जोग्गं ॥२॥ तथा नञः कुत्सार्थत्वात् कुत्सितमायतनं पार्श्वस्थादिप्रतिबई स्त्रीपश्वादियुक्तं वा स्थानं परतीर्थ वा, यत्र स्थितानां ज्ञानादयो गुणा हीयंते तजयंति. अपवादतस्तु अन्यस्थानकालाने तत्रापि यतनया तिष्टतीति. तथाधिकः क्रियते संसारोऽने. नेत्यधिकरणं, उपशमितकलहवर्धनं वचो न वदंति, चकारान्न वादयंत्यपि. उक्तं च-"जेणं परं पज्जोसवणा अहिगरणं चयर, से णे निजहियवे सिया”. तथार्यिकाणां साध्वीनां लानं तदानीतमशनादीत्यर्थः, न जुंजते, तासु दानस्यैवानुज्ञातत्वात्. अनेन मतुजंगी सू. चिता. यत्पंचकल्पनाष्य-संविग्गसंजयाणं । दिज घीपइय पढमनंगो य ॥ सजश्वग्गे दि. जय । नवि घिप्प कारणे बी ॥१॥ गिहियन्नतिस्थियाणं । नवि दिज घिप्प य नव. रं च ॥ नवि दिजा नवि घिप्प३ । पासस्थाईण सवेवि ॥ २ ॥ अपवादस्तु ग्लानत्वादी काये साधुपरिकरानावे आर्यिका लाजमपि लुंजतेऽनिकापुत्रवत् ॥ ११ ॥ तथा- . ॥ मूलम् ॥-सीयंति नावयासु ! अश्यासं दिति न दु पमायस्स ॥ विम्हाविंति न | For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| अन्नं । कुक्कुयकंदप्पहासेहिं ॥ १२ ॥ व्याख्या-आपत्सु रोगालान दुर्निवादिषु, हा अथ || तापा. कथं निर्वहिष्याम इति न सीदति न ग्लायति. तथा प्रमादस्यानुपयुक्ततारूपस्यावकाशं न ददति. तथा कौकुच्यं जांमचेष्टा, कंदर्यानुविद्धाः कथा अपि कंदर्पः, हास्यव्यंजिकाश्च कथा अपि हास्यं, एतैरन्यं श्रोतारं न विस्मापयंति, यथा श्रुतया श्रोतृणां कंदपः प्रसर्पति, हा. स्यं च समुन्मीलति, तां कथां न कथयंतीत्यर्थः. उक्तं च-कंदप्पकुक्कुयाहिं । तह सीलसहा. वहसणविगहाहि ॥ विम्हावंतो य परं । कंदप्पनावणं कुण ॥ १ ॥ १५ ॥ किंच ॥मूलम् ॥-पावसूयाणि न सिकंति । जाणमाणावि नो पति ॥ तेश्थजोइजो. इस-रसशंजणमंततंताई ॥ १३ ॥ व्याख्या--पापश्रुतान्येकोनत्रिंशभेदानि, उक्तं च-अहनिमित्तंगाई । दिव्वुपायंतलिरकनोमं च ॥ अंग सरलकणवंज-णं च तिविहं पुणेकिकं ॥१॥ सुत्तं वित्ती तह वित्तियं च । पावसुयमिठणतीसविहं ॥ गंधवनवत्थु । आगंधणवेयसंयुतं ॥ २॥ एतानि न शिदंते नान्यस्यंते. अपवादतस्तु संघकायें शिक्षते. तथा जानंतोऽपि न प्रयुंजते चैकित्स्यादिकं. तत्र चिकित्सायाः कर्म चैकित्स्यं वैद्यकं. योगाः पादोपाद्याः, | For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - उप चि-|| ज्योतिष निमित्तं, रसः पीतादिधातुः, अंजनं अदृश्यीकरणादि, मंत्रा गारुमायाः, तंत्राणि || साभा.४ कार्मणादीनि, आदिशब्दकौतुकभूतिकर्मादयः, उक्तं च-जोइसनिमित्तबरकर-कोन य याएसमृइकम्मेहिं ॥ करणाणुमोयणेहिं य । साहुस्स तव स्कजे हो ॥१॥ अपवादतस्तु तीर्थप्रजावनार्थ प्रयुंजाना अपि प्रनावका एवं श्रीकालिकार्यवत् ॥ १३ ॥ अन्यच्च मूलम् ॥-सोहंति वत्थसिज्जा।सणे न य विही विज्ऊंति ॥ निचं संविग्गमणा। व. जांति अकालसज्जायं ॥१४॥ व्याख्या--वस्त्रशय्यादिषणानि शोधयंति टालयंतीत्यर्थः. इह वस्त्रं विधा, एकेंप्रियविकलेंजियपंचेंजियावयवत्वात्. तत्राद्यं कार्पासिकादि, द्वितीय कौशेयकादि, तृतीय तूर्णादिमयं. एतेषु कौशेयकादिकंकारण एव ग्राह्य.एतदपिजघन्यमध्यमोत्कृष्टनेदात्प्रत्येक विधा. तत्र जघन्यं मुखपोतिकार्य, मध्यमं चोलपट्टाद्यं, उत्कृष्टं प्रच्छदादि. एतदपि पुनः प्रत्येकं यथाकृतास्पबहुपरि कर्मनेदात्त्रिधा. एषु आयाद्याभावेऽग्रेतनमतनं ग्राह्य. वस्त्रस्य च षणानि प्राय आहारयूषणतुल्यानि, थाहारदोषाश्च पुरतो वदयंते, ततस्तदोषा अपि ततोऽवसेयाः, सामान्यतस्तु-जं न तयट्ठा कीयं । नेव बुओं नेव गहियमन्नेहिं ॥ बाहमपामिचं व-डिऊण जं For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९९३ उप चिं|| कप्पए वत्थं ॥ १॥ किंव-वर्षाकाले वस्त्रं न ग्राह्य, वर्षानंतरं च तत्र क्षेत्रे मासघ्यं यावत्, तामा..|| यत्पंचकल्पनाष्यं-वत्थाईणं गहणं । नाणुन्नायं तु होइ वासासु ॥ वासाईण परेणं । दुमासे अन्नेसु गिर्हति ॥ १॥ शय्या वसतिः, सापि दोषरहितैव ग्राह्या, यदाह-मूलुत्तरगुणसुई। थीपसुपंकगविवङियं वसहिं ॥ सेविज सबकालं । विवजिट हंति दोसा ॥१॥ तत्रामी मूलगुणाः-पिट्टीवंसं दो धा-रणा चत्तारि मूलवेली ॥ मूलगुणे हुववेया। एसा अदागमा वसही ॥१॥ व्याख्या--पृष्टवंशो मध्यवलकः, के धारिण्यो बृहल्यो, यत्प्रतिष्टोऽसा. वेव, चतस्रो मूलवल्यौ, याश्चतुर्पु गृहपार्श्वेषु ध्रियते. एते सप्तापि मूलगुणाः, शेषाः स्तंजनित्यादय उत्तरगुणाः, एतैः शुझा वसतिाया. अन्ये चामी वसतिदोषाः-कालाइकं तु व. छाणा-याभिकंत अणनिकंता य॥वजाय महावज्जा। सावज महप्प किरिया य॥१॥ (कालातिक्रांता, उपस्थापना, अनिक्रांता, अननिक्रांता, वा, महावा, सावद्या, महासावद्या, अल्पक्रिया चेति नव वसतिदोषाः.) रुतुबळे वर्षासु वा यत्र वसतौ स्थितास्तत्रैव मासे चातुर्मासिके वा पूर्णेऽपि तिष्टतां कालातिकांता १. कतुवझे यत्र मासकल्पः कृतस्तत्रैव छौ For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९९४ उप चिं|| मासौ वर्षासु यत्र चातुर्मासी स्थितास्तत्र चाष्टौ मासानपरिहत्य पुनः समागवतामुपस्थाना २. वाभा.४|| यावदार्थकार्थ कृता शय्या, सा यद्यन्यैश्चरका दिपाखंमिनिहस्थैर्वा नुक्ता नवति, तदनंतरं च संयता आयांति तदानिकांता ३. सैवान्यैरपरिजुक्ता सती साधुनिः सेव्यमानाऽननिक्रांता ४. तथा आत्मार्थ कृतासाधुभ्यो दत्वा स्वार्थमन्यां कुर्वतो गृहस्थस्य वज्येति ५. तथा पाखंमिनामा. यकृता महावा६. पंचानां श्रमणानामर्थाय कृता सावया ७. साधूनामेवार्थाय कृता महासाव द्या . या पुनरेतदोषाष्टकवर्जिता साल्पक्रिया शुद्धेत्यर्थः ७. यादिशब्दात्पात्रकादिपरिग्रहः. पा. त्रमप्येकेंख्यिविकलेंद्रियपंचेंजियनेदात् त्रिधा. तत्रैकें प्रियाश्यवजं तुंबकादि, विकलेंद्रियदेहंज शंखशक्त्यादि. पंचेंजियदेह कुत्पदंतशंगपात्रादि.अत्रौघतःप्रथममेव ग्राह्य. तदपि तुंबकदारु मृत्तिकारूपत्वात् त्रिधा. तदपि प्रत्येकं जघन्यादिनेदात् त्रिधा. तत्र जघन्यमुदंचकादि, म. ध्यम मात्रकं, उत्कृष्टं पतग्रहः. पुनरप्येकैकं विधा, यथाकृतास्पबहुपरिकर्मनेदात्. पूर्वपू. भावे चेहोत्तरं ग्राह्य. द्वितीयपदे शुझाऽलाने शुकमपि पंचकपरिहान्या गृहंति. उक्तं च“सोईतो य इमे तह जश्ज सवत्थ पणगहाणीएत्ति” तथा न च मिथः परस्परं विरुभ्यं । For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| ते कलहायंते प्रीत्या निर्वहतीत्यर्थः. यदागमः-जइ इक्कभाण जिमिया। गिहिणोवि यदीह तामा. मित्तिया हुंति ॥ जिणवयणबहिप्नुया । धम्म पुग्मं अयाणंता ॥ १ ॥ किं पुण जगजीवसु हा-वहेण संजुजिऊण समणेणं ॥ सक्काह श्क्कुमिको । बीउ विवररिक देहो ॥ २ ॥ तथा नित्यं संविग्नमनसो मोदाभिलाषिणो विरक्तत्वात् यो यस्य श्रुतस्य पठनपरावर्तनादियोग्यः कालः. यथा कालिकस्योत्तराध्ययनादेरखाध्यायिकर्ज दिवसनिशाप्रथमचरमपौरुष्यौ, उत्कालिकस्य तु दशकालिकादेः "संजमघा १ पाए । सादिवे ३ वग्गुहे य ४ सारीरे ५” इति पंचविधास्वाध्यायिकर्ज कालवेलावर्ज च सर्वमप्यहोरात्रं पठितुं कालः, तठ्यतिरिक्तस्त्वतालः, तस्मिन्नकाले खाध्यायं वर्जयंति. ॥ १४ ॥ तथा ॥ मूलम् ॥-वजति निच्चवासं । सिजायरराय नियय पिंडे उ ॥ उसग्गाववाय विक। अणले दिकंतिन कयावि ॥ १५॥ व्याख्या--एकत्रे नित्यवासं वर्जयंति, उक्तं च-पमिबं धो लहुअत्तं । न जणुवयारो न देस विन्नाण ॥ नाणाईण अवुढी । दोसा अविहारपरकंमि ॥१॥ जो गाउयं समत्थो । सूरादारण निकवेलं जा ॥ विहरत एसो सपर-कमो य नो | For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. विहर तेण परं ॥ २ ॥ अपवादतस्तु यतनया चिरमप्येक क्षेत्रे वसतां न दोषः, यदाह-पं || ताभा.४|| चसमिया तिगुत्ता । उज्जुत्ता संयमे तवे चरणे ॥ वाससयंपि वसंता । मुणिणो धाराहगा जणिया ॥ १॥ तथा पिंमशब्दस्य सर्वत्र संबंधात् शय्यातरपिम, राजपिम, नियतपिमं च वर्जयंति. तत्र शय्याया आश्रयदानेन तरति संसाराब्धिमिति शय्यातर उपाश्रयदाता गृहस्थः, तस्य पिंमः शय्यातरपिमः. तत्रेयं सामाचारी-यस्मिन्नाश्रये स्थिताः साधवस्तस्य यद्येकः प्रजुस्तदा तमेव, बहवश्च चेत्प्रनवस्तदा सति निर्वाहे सर्वानपि, अनिर्वाहे तु परिपाट्या ए. कैकं वर्जयंति, तहत्तमशनादिछादशकं न गृहंतीत्यर्थः. यदाह-असणाश्या चउरो। पाउंड. णवत्थपत्तकंबलयं ॥ सूश्च्छरं कन्नसोहण-नहरणिया सागरियपिमो ॥ १॥ तृणादिकं तु गृहंत्येव, यदाह-तणमगलबारमबग-सिजासंथारपीढलेवाई॥ सिजायरस पिंको। न होइ सेहो य सोवहि ॥ १॥ यदा चालयसंकीर्णतया जिन्नोपाश्रयेषु वसंति, तदापि सर्वान् व. जयितुमक्षमा आचार्याः शय्यातरं वर्जयंत्येव. स च शय्यातरो लिंगमात्रधारिणोऽपि वर्व्यः. अहं निषिद्धतादिदोषपुष्टत्वात्. यदाह-लिंगत्थस्स उ वङो । तं परिहर उव जुंज वावि ॥ For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं ९९७ जुत्तस्स जुत्तस्सव | रतासणो तत्थ दिहंतो ॥ १ ॥ अयं च प्रातरावश्यके कृते स्वापे वा वाया. ४ विहिते जवति, नान्यथा. उक्तं च-ज‍ जग्गंति सुविहिया । करंति आवस्यं च अन्नत्थ ॥ सिज्जायरो न होई । सुत्ते व कएव सो होइ ॥ १ ॥ निर्गमनकालादेकदिनातिक्रमे शय्यातरोजवति, " चुत्थे वजंतहोरतं " इति वचनात् विशेषश्चात्र - सूरत्थमणे दिए नि-गयासूरोदये सागरि || अत्थमियनिग्गया । वाररुजामा सागरि ॥ १ ॥ द्वितीयपदे तु ग्लानायालंबनैः शय्यातरपिंकमपि यतनया गहतां न दोषः उक्तं च- विहे गिलमि । निमंतणे दवदुदे सिवे || मोरिय पचसे । जये गढ़ अन्नायं ॥ १ ॥ यतना चेयं - तिक्खुत्तो का सखिते । चउद्दिसिं मग्गिऊण गीयत्यो । दबंमि दुल्लजंमि । सिजायरसंतिए गढ़णं ॥ १ ॥ तथा राज्ञो मूर्द्धाभिषिक्तस्य पिंको राजपिंगः, स चाष्टधा-स पाइया चरो । वत्थं पायं च कंबलं चेत्र ॥ पाउंडणगं च तहा । विहो रायपिंगो उ ॥१॥ यं च पूर्वपश्चिम जिनसाधूनां निषिद्धो व्याघातादिदोषसंजवत्वात्. ॥१६॥ तथादि ॥ मूलम् ॥ - ईसरप निहिं तहिं । वाघाउ खऊलो हु दाराणं ॥ दंसणसंगो गरदा । For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९९८ उप चिं- इयरेसिं न अपमायाई ॥ १७ ॥ व्याख्या-- ईश्वरादिनिः प्रविशनिर्निर्यद्भिश्च तत्र राजनमा. ४ वने साधोर्व्याघातः स्खलना स्यात्, अमंगलबुला हननं वा स्यात्. संमदत्पिात्रजंगश्च. 'खद्धत्ति' प्रचुरान्नादिलाने लोजश्च स्यात्. उदाराणां पुंरुयादीनां दर्शने संगोऽनिष्वंगः स्यात्. तथाहो राजप्रतिग्रहमप्येते न त्यज॑तीति गर्दा स्यात्. इतरेषां मध्यम जिनसाधूनां नैते दोषाः कुतः ? अप्रमादात् तथा इदमेतावन्मात्रमहं तुभ्यं दास्यामीत्युक्तवतो गृहस्थrasaनादिलाभः स नित्यपिंगः, वर्ज्यश्चायमाधाकर्मादिदोषसंजवात् यद्दशवैका लिकचू:ि- " नियागं नाम निययंति वुतं जव, तं तु यदा आयरेण आमंति जत्र, जहां जयवं तुनेहिं मम दिये दिग्गहो कायचो, तदा तस्स अष्जुवगवंतस्स नियागं जवइ, न तु जत्था - हाजावेण दिये दिले जिरका लग्नेइसि ” तथोत्सर्गापवादविदः, तत्र सामान्येनोक्तो विधिरुत्सर्गः, यथा-" वासावासं पोसवियरस निच्चनत्तस्स निक्खुयस्त कप्पइएगं गोयरकालं गाहावइकुलं जत्ताए वा पाणाए वा निक्कमित्तए वा पवित्तिए वा. तद्वाधनाय कारणापेको विशेषोक्तो विधिरपवादः यथा-" खायरिययावत्रेण वा, उवज्जायवेयावच्चेण वा तत्रस्सिगिलाण - For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir " Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि|| यावच्चेण वा, खुडुएण वा, खुड्डियाए वा अक्वंजण जायएणंति”. एतद् घ्यं सम्यग् ज्ञात्वा उत्ससाधा. गें उत्सर्ग, अपवादे च प्राप्तेऽपवाद , एवं उत्सर्ग वापवादं सेवमानो गीतार्थ आराधकश्च. यदाहुः-उस्सग्गे अक्वायं । थायरमाणो विराह होइ ॥ अववाए पुण पत्ते । उस्सग्गनिसेवळ हवः ॥ १॥ अनेकांतवादस्वरूपं हि जिनप्रवचनं. उत्सर्गेणापवादेन वा यथाधिको लाजस्तथैव प्रवर्तति, नक्तं च-तम्हा सवाणुना । सबनिसेहो य पवयणे नत्थि ॥ था. यं वयं तुलिजा । लाहाकंखिव वाणि ॥१॥ उत्सर्गापवादविधिश्च साधुगुणेषु यथास्थानं नावित एव. तथाऽनलानयोग्यान्न कदाचिदीयंति. यदाह-अहारस पुरिसेसु । वीसं इत्थि. सु दस नपुंसेसु ॥ पवावणा अणरिहा । इय अणला आहिया सुत्ते ॥ १॥ तत्र दीक्षानहोः पुरुषा अष्टादश, तद्यथा-वाले वुढे नपुंसे य । जडे कीवे य वाहिए ॥ तेणे रायावगा. री य । उम्मत्ते य अदंसणे ॥ १ ॥ दासे दुढे य मूढे य । अणते मुंगिएइ य ॥ उब्बझए य जयए । सेहनिप्फेमिएइ य ॥ २॥ तत्र सप्ताष्टौ वर्षाणि यावहालः, षष्टेः सप्ततेर्वा वर्षे. ज्य उपरि वृक्षः. न स्त्री वा पुमान्नपुंसकः. यः स्त्रीनिर्निमंत्रितोऽसंवृत्तां वा स्त्रियं दृष्ट्वा सं. || For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| जातकामानिलाषो वेदोदयमधिसोढुं न शक्नोति स क्लीवः, जमस्तु विधा, नाषया शरीरे. || ताभा.४ ण क्रियया च. नाषाजमोऽपि विधा, जलमूकः, मन्मनमुकः, एलकमृकश्च. यो जलमग्न . व बुझबुमायमानो वक्ति स जलमूकः. यस्य तु वदतः खच्यमान मिव वचः स्खक्षति स मन्म नमूकः. य स्त्वेलक श्वाव्यक्तं मूकतया शब्दमात्रमिव करोति, स एलकमूकः. पथि भिक्षाटने वंदनादिषु चातिस्थूलतयाऽशक्तः शरीरजमः, कियां प्रतिक्रमणप्रत्युपेक्षणादिकां पुनः पुनरुपदिश्यमानामपि जमतया यो ग्रहीतुं न शक्तः स क्रियाजडः. कुष्टनगंदरादिरोगैZस्तो व्याधितः. दात्रखननमार्गपातनादिचौर्यनिरतः स्तेनः. श्रीगृहांतःपुरनृपदेहतत्पुत्रादिलोहक जाजापकारी. यदादिना महामोहेन वा वैकल्यं नीत उन्मत्तः. अंधस्त्यानर्धिनिजोदयवांश्चादर्शनः. दासेत्ति, गृहदास्या जातोऽर्थादिना वा क्रीतः, क्षणाद्यर्थ वा धृतो दासः, पुष्टो हि धा, कषायपुष्टो विषयदुष्टश्च. तत्र सर्षपजर्जिकानिनिविष्टसाध्वादिवपुत्कटकषायः कषायपुष्टः. अतीवयोषिदादिषु गृहो विषयकुष्टः, अज्ञानाहृदयशून्यो मूढः. कणातः प्रतीतः. जा. | तिकर्मशरीरादिनिर्दूषितो जुंगितः. तत्र मातंगकोलिकसूचिकादयोऽस्पृश्या जातिजंगिताः. || For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| नखदालनशौकरिकवागुरिकत्वादिनिंद्यकर्मकारिणः कर्मजंगिताः. करचरणकर्णादिवर्जिताः तापा.४ शरीरशुंगिताः. अर्थार्थ विद्यार्थ वा इयंति दिनानि त्वदीयोऽहमित्येवं येनात्मनः परायत्त ता कृता स्यात् सोऽवबहः. रूपकादिमात्रया नृत्यो धनिनामादेशकरणाय प्रवृत्तो नृतकः: शि: व्यस्य दीवितुमिष्टस्य निस्फेटिकाऽपहरणं शिष्यनिस्फेटिका. उपलक्षणमिदं, मातृपित्रादि. निरप्यननुज्ञातस्य. इत्यष्टादशपुरुषेषु दीदाऽनर्हा, एतान् दीदयतः शासनोड्डाहसंयमात्मविराधनादयो दोषाः. कारणे तु केषांचिदेषु दीक्षानुझातैव वैरवाम्यादिवत्. एतु एव दोषाः स्त्रीणामपि वाच्याः. गुर्विणी बालवत्सा चेति कौ पुनरधिकौ, तेन तासां विंशतिर्दोषाः, उक्तं च-इय अहारस नेया । पुरिसस्स तहित्यियाए तह चेव ॥ {विणी बालवचा । उन्नि श्मे हुँति अन्नेवि ॥ १ ॥ नपुंसकस्य तु षोमश लेदा आगमेऽनिहिताः, तेषु दश सर्वथा दीदाऽनहीं अतिसंक्लिष्टत्वात्. ते चामी-पंझए वाइए कीवे । कुंभी ईसाबुयत्तिय ॥ सोणी तकम्मसेवी य । परिकया परिकएश्या ॥ १ ॥ सोगंधिए य ासत्तो । दस एए नपुंसया ॥ संकिलिहत्ति साहूणं । पवावे अकप्पिया ॥२॥ एषां स्वरूपं निशीथनायादवसेयं. षट् | For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ता मा. ४ उप थिं || पुनः प्रव्राज्याः, तद्यथा - विद्धिए चिप्पिए चेव । मंतसहितबहए | इसिसत्ते देवसते । पचाविज्ज नपुंसए ॥ १ ॥ आयत्यां राजांतःपुररक्षार्थ बाल्येऽपि वेदं दत्वा यस्य मुष्कौ गाल्येते स वर्धितकः १. यस्य तु जातमात्रस्यांगुष्टांगुलीनिर्मृदित्वा मुष्कौ द्राव्येते स चिप्पितः २. एवं च कृते एतौ नपुंसक वेदोदयं प्राप्नुतः कोऽपि मंत्रेण, कोऽप्यौषव्या, अन्यस्तु रुषेः शापादेवशापाच्च तदुदयं लभते इत्येते षमपि प्रात्राज्याः ॥ १५ ॥ तथा - १००२ ॥ मूलम् ॥ - दोन विकारो मा वा । पुण नारीणं न वीससंति जर्ज ॥ संते वसंते ar । विसंमि को सिसइ अहिणो ॥ १६ ॥ व्याख्या--स्पष्टा, अन्यच्च - ॥ मूलम् ॥ मठ्ठच उत्थं । करंति वरिसचउमासपरकेसु ॥ संजमजत्ताहेरं । जुंजति न रूवबलदेउं ॥ १७ ॥ व्याख्या -- वर्षसमापको दिवसोऽपि वर्ष ज्येष्टपर्व, तत्राष्टममुपवासत्रयं चतुर्माससमापको दिवसोऽपि चतुर्मासकं चातुर्मासिकं पर्व तत्र षष्टमुपवासद्वयं. पसापको दिवसोऽपि पक्षः पाक्षिकं, तत्र चतुर्थमेकमुपवासं कुर्वति एतत्प्रायिक वृत्तिमा - श्रित्योक्तं. अन्यथा सत्यां शक्तौ अधिकमपि तपः सेवते, अशक्तौ तु हीनमपि यदपरेष दिवसे For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं षु जुंजंते, तदपि संयमयात्रा हेतुं. ईर्ष्या शुद्धिस्वाध्यायवैयावृत्त्यादिक्रिया न ग्रासमात्रं विना निवेताथा. हतीति बुद्ध्या, न पुना रूपबलहेतुं, यात्राशब्दोऽत्र निर्वाहार्थः ॥ १७ ॥ तथा २००३ ॥ मूलम् ॥ - वसहिंसया विवित्तं । संयम जुग्गं सियं खित्तं ॥ गीयत्थं च सहायं । इछंतुवहिं बहुमुलं ॥१८॥ व्याख्या - इछंतीति क्रियायाः सर्वत्र संबंधात्, वसतिं शय्यां सदा वि aai स्त्री पशुपं कादिरहितां इवंति क्षेत्रं नगरग्रामाद्यं संयमयोग्यं यडूंषितं च पार्श्व स्थादिनिरिति संयमयोग्यता च देमादिगुणयुक्तस्यैव क्षेत्रस्य जवति यदाह - खेमो सिवो सुजिरको । पप्पाणी उवस्सयमणुन्नो । एसो उ खित्तकप्पो । गामनगर पट्टयाइन्नो ॥ १ ॥ खेमो कमर विरहि। रोगाविविरदि सिवो दोइ ॥ पठरलपाणदेसो । होइ सुजिरको मुणे श्रवो ॥२॥ जलुगासंखसूइंग | पिसुगम सगाई विरहिट जो उ । सो होर अप्पपायो । अप्पाजावंम थोवे वा ॥ ३ ॥ समभूमिरेव जिय-रिउरकमावस्सयामणुन्नायु ॥ गामनगराविय बहू-पानगा मा. सकप्पस्स ॥ ४ ॥ सनजणो उ नहो । जहियं च मणुन्न साहुजोषीरं । तारिस खितंमि । समन्नार्ड विहारो न ॥ ५ ॥ तथा सहायं गीतार्थमागमज्ञमिवंति उक्तं च-गीयं For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| सुत्तं भण। अत्थो पुण हो। तस्स वरकाणं ॥ गीएण य अत्थेण य । गीयत्थो होइ नायवो || नाभा.४|| ॥१॥ श्दमत्र तत्व-यदि सर्वेऽपि विहारिणो गीतार्था नवंति तदा सम्यग्पक्षः, तदनावे ऽपि यं पुरस्कृत्य विहारः क्रियते स गीतार्थ एव विलोक्यः, मुग्धमृगकुले कृष्णसारवत्. य. दार्ष-गीयस्थो य विहारो। बी गीअथमिस्स जणि ॥ इत्तो तश्य विहारो । नाणुन्ना जिणवरेहिं ॥१॥ तथोपधि जोग्यवस्त्रपात्ररूपं अबहुमूल्यं अमहदयं छति, अन्यथा उपघातसंजवात्. ॥ १७ ॥ किंच ॥ मूलम् ॥-पाएण खूह वित्ती । नवकप्पविहारिणोवि पाएण ॥ पाएण अणेगचारी। निप्पनिकम्मावि पाएण ॥ १५ ॥ व्याख्या--प्रायेण भृम्ना रूक्षण निःस्नेहाशनेन वृत्तिः प्राणधारणा येषां ते रूक्षवृत्तयः, “अनिरकणं निविगई गया यत्ति" वचनात्, गुरुग्लान: रुपकबालासहादीनां स्निग्धाहारेऽपि न दोष इति प्रायोग्रहणं. तथा प्रायेण नवनिः कल्पै. विहरतीत्येवंशीला नवकल्पविहारिणः. तत्र तुबकाले मासातिक्रमे, वर्षासु च चातुर्मा|| सातिक्रमे विहरतीति नवविहारकरूपाः. साधूनां प्रायोग्रहणादपूर्वज्ञानाद्यर्थ कीणजंघाबल- || For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १००५ उप चिं|| वेन वा चिरमपि स्थातुं कल्पते. परं तदापि स्वाश्रितं तंत्र नवनिर्मागविभज्य प्रतिप्रति- | तामा. मासमेकैकनागे विहरतो वर्षावासं नवमे नागे कुर्वतीति रीतिः. तथा प्रायेणानेके समुदि ताः संतश्वरंतीत्यनेकचारिणः. यदुक्तं-एगाणियस्स दोसा । इत्थी साणे तहेव पमिणीए॥ जिस्कविसोहि महत्वय । तम्हा स विश्जए गमणं ॥१॥पंचकदपेऽप्युक्तं- सबंदठ्ठाण निवेसणस्त । सबंदगहियभिरकस्स ॥सळंदजंपिरस्त य । मा मे सत्तूवि एगागी ॥१॥ प्रायोग्रहणानिर्विका. रस्य गुर्वादेशादेका किनोऽपि कल्पते विहर्तुं यत्स्थानांग-अहहिं गणेहिं संपन्ने अणगारे अरिहर एगल्लविहारपमिमं नवसंपऊत्ताणं विहरित्तए. तं जहा-सली पुरिस जाए १, सच्चेपुरिसजाए २, मेहावीपुरिसजाए ३, बहुस्सुए पुरिसजाए, सत्तिमं५,अप्पा हिगरणे६, धिइमं, वीरियसंपने ७. इति. तथा प्रायेण निःप्रतिकर्माणः स्नानादिशुश्रूषारहिताः, प्रायोग्रहणं गुरुवालग्ला. नादीनां यतनया करचरणादिधावन त्यानुज्ञातत्वात्. ॥ १५ ॥ तथा ॥ मूलम् ॥--निचमचंचलनयणा । पसंतवयणा पसिझगुणरयणा । जियमयणा मिउवय. णा। सवत्थवि सन्निहियजयणा ॥२॥ व्याख्या--नित्यमचंचलनयना जितेंघियत्वात्. शेषाणि । For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. विशेषणानि पवितसिद्धानि.॥२०॥ तथानेकगुणधारत्वेव साधूनामनेकोपमानयोग्यतामाह-- ताभा. ॥ मूलम् ॥--विरया सुश्रयण जुका । महियमया तारवत्त सुबहुदया ॥ ससिमेहनयर हा व । रेहंते सायरसहाया ॥ २१॥ व्याख्या--इह प्रथम द्वितीयतुरीयपदैरधिकाराया. ताः साधव उपमेयाः. तृतीयपदेन तेषामुपमानानि चंद्रादीनि यानि. 'रेहंतेत्ति शोते. कीदृशा इत्याह-विरमंतिम्म सविद्ययोगेभ्य इति विरताः, शुचीनि पवित्राणि, 'तत्य यतिर यण विणिनगमश्य मिति' खमतालंबनात्, “न्यवेशि रत्नत्रितये जिनेन यः" इति परमता. निप्रायाच्च, रत्नानि ज्ञानदर्शनचारित्राणि तैर्युता युक्ताः. तथा मथितो विलोमितोऽष्टरूपो. ऽपि मदो यैस्ते मथितमदाः. तथा तारं निर्मलं वृत्तं चारित्रं येषां ते तारवृत्ताः. रत्नत्रयांतः संगृहीतमपि यत्पुनश्चारित्रमुपातं, तात्नत्रयेऽपि चारित्रप्राधान्यख्यापनार्थ. ज्ञानदर्शनवता. मपि चारित्रमंतरेण मोक्षानच्युपगमात्. तथा सुबहुर्दया सर्वजीवेषु हितचिंतनरूपा येषां ते सुबहुदयाः, ततः कर्मधारयः. इह अहिंसाप्रमुखमहाव्रतरूपे चारित्रे गृहीतेऽपि यत्पुनर्दयाग्रणं तच्चारित्रेऽपि दयासारत्वज्ञापनार्थ. तथा सादरः सोपक्रमो महत्यपि संकटे यथोचि- || For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. तानुष्टानकारी स्वनावो येषां ते सादरवजावाः न तु माताशब्दनापकपुरुषवदालस्योपहताः, तामा.. इत्येकोऽर्थः ॥१॥ .: के व? शशिन श्व, बहुवचनमत्र सर्वज्ञतत्वज्ञहृदयानंदकं, कथंभूताः? उः हरः, ः १००७|| स्मरः, उश्च श्च विः, तत्र रता विरताः, हर शिरःस्थानात् स्मरसहचरत्वात्. तथा सुदेः स्वेत. पक्षस्य रचनं, तेन युताः सुदिरचनयुताः, शशिप्रनयैव शुक्लपक्षप्रतिष्ठानात्. तथा मकारो:लाक्षणिकः, बाभकाः कामुकास्तेषां मता इष्टा अनिमताः, चंप्रकरस्पर्शेन तेषां शृंगाररसस्योद्दीपनात्. तथा तारास्वश्विन्यादिनक्षत्रेषु व्यक्तः सुबहुरुदयो येषां ते. तथा सागरः सहा. यो येषां ते सागरसहायाः, समुद्र एव हि विधोई ित्रुटिं वानुसरतीति द्वितीयोऽर्थः॥२॥ पुनः साधुपक्षः प्रस्तूयते-किं विशिष्टाः साधवः ? विगतं रतं ग्राम्यधर्मो येच्यस्ते विरता ब्रह्मचारिण इत्यर्थः. तथा जातो जातो यदुत्कृष्टं तात्नमनिधीयते इति वृक्षवादात्. श्रु. तिरत्नं प्रधानशास्त्रं अंगप्रविष्टायं तेन युताः श्रुतिरत्नयुताः. तथा महितं पूजितं मतं शासनमेषां ते महितमताः. तारमतिशयेन व्यक्तेषु विछत्सु सुबहुरुदयो येषां ते तारव्यक्तसुब For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १००८ उप चिं| हुदयाः, तथा सातं सुख राति ददतीति सातराः सहायाः संयमिना मिति गम्यते. अन्ये स-|| ताभा.४ हाया हितचिंतका अपि परमार्थतो दुःखदा एव, न तथा साधवः, यंदार्ष-"असयाए सहायत्तं । करंतिम संयमे चरंतस्स" इति तृतीयोऽर्थः ॥ ३॥ के व ? मेघा इव, कीदृशा मेघाः ? इत्याह-विशिष्टो रयो जलप्रवाहो येच्यस्ते. तथा "सुरत्ति” स्वपनशीलानि अनांसि शकटानि यत्र, एवंविधो युगः काल विशेषो येषु ते. तथा पंकाकुलस्वेन तदा तेषां निर्व्यापारत्वात्. महामहिषास्तै रितः प्राप्तो मंदो येषु ते म. हेतमदाः, वर्षासु माहिषं मायतीति प्रत्यक्षगम्यं. तारं वृत्तः सुवहानां प्रधाननदीनां जदयो येभ्यस्ते. तथा सादं खेदं राति ददतीति सादराः शफाः खुरा यातां ताः सादरशफा अजाश्वाग्यो येत्यस्ते सादरशफाजाः. वर्षति हि वारिदे वारिणा शटत्सु शफेषु नागीनां खेदो जायते. इति चतुर्थार्थः. ॥४॥ पुनः साधुपदे विरजसो बढ्यमानकर्मर हिताः. तथा " यथा वाचा निशा गिरा' इ. || ति वचनदर्शनात् सुगिरा मधुरवचना ये जना ऋषयस्तैर्युताः सुगिराजनयुताः, न तूवृंखला For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| जनव्यासंगकलुषिता इत्यर्थः. मकारस्यालाक्षणिकत्वात्. अधिको विशिष्टज्ञानादिलानेन मा || ताभा.४ दो हर्षों येषां ते. तथा तारां निर्मलां वृत्तां वृत्ताकारां सुष्टु प्राधान्यं, नित्यत्वाकृतकत्वादि. नान्यवनितादिभ्यो विलक्षणां वधू सिडिलक्षणां दयंते ददति ये ते तारवृत्तसुवधूदयाः. "दीर्घह्रस्वौ मिथोवृत्तौ” इति पदेन वधूशब्दस्य ह्रस्वः. एवं सर्वत्र दीर्घस्य ह्रस्वीकरणे ह्रस्व. स्य च दीर्धीकरणेऽयमेव न्यायोऽनुसर्तव्यः. हायनं हायः परित्यागः, शाकरसस्य हाया येषु ते शाकरसहायाः सर्वेष्वपि रसेषु प्रायः शाकरसो दुस्त्यजोऽतस्तद्ग्रहणं, उपलक्षणं वा शेषरसाणां. इति पंचमोऽर्थः. ॥५॥ ___अथ नगः पर्वतस्तत्पदः-विशिष्टा रदा दंतका गिरेबहिर्निर्गतास्तिर्यप्रदेशा येषु ते विरदाः. तथा सुकिरणानि महासूकरणानि वनानि वृक्षसमूहास्तैर्युताः सुकिरवनयुताः. तथा महमुत्सवं इताः प्राप्ता महेता निरुपद्रवत्वात्, मृगा अरण्यकाः पशवो गजविशेषा वा येषु ते महेतमृगाः. तारं रौप्यं, शेषधातूनामुपलक्षणं, वृत्तं निष्पन्नं येषु ते तारवृत्ताः. सुष्टु. वहानां नदीनामुदयो येभ्यस्ते सुवहोदयाः, पर्वतजा हि नद्य इति रूढिः, ततः कर्मधार. For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| यः तथा रः कामस्तस्येहा रेहा तदंतकरत्वात् रेहांता षयस्तेषामेष श्या येषु ते रेहांत ॥ ताभा.४ षाः, मुक्तकामा हि मुनयो महीध्रमध्य मध्यासते. तथाऽतरसां पुर्बलानां सखायो 'राजन् सखीति' अट्प्रत्ययेऽतरःसखा अगा वृक्षा येषु तेऽतरःसखागाः, रणतुमुलत्रस्तानां हितकातराणां गिरिपुमा एव शरणं. यहा न विद्यते करो राजदेयो जागो येषां तेऽकरा निबा दयस्तत्सखा अगा सुमा येषां ते, तथा कर्मधारयः. इति षष्टोऽर्थः. ॥६॥ पुनः साधुपक्षः-विशिष्टो रखो व्याख्यानध्वनिर्येषां ते विरवाः. श्रुति आगमश्रवणं राति ददातीति श्रुतिरो यो गणो गबस्तेन युताः, आगमावगमाय गच्छवासमाश्रिता इत्यर्थः. मखिनां याशिकानां यइनिषेधकत्वेन अमता अनिष्टा मख्यमताः. ता लक्ष्मीः, रः कामस्तत्र वृत्तिापारो येषां ते तारवृत्तयो लक्ष्मीबुब्धाः कामगृहाश्च, तैरसुवह उदयः शीलांगरूपो | येषां ते तारवृत्त्यसुवहोदयाः. तथा सादं खेदं रांतीति सादराः प्रत्यनीकास्तान् प्रति सहः कम आत्मा येषां ते सादरसहात्मानः, प्रत्यनीककृतव्यलीकानां सोढार इत्यर्थः, इति सप्तमोऽर्यः 9. अथ नगशब्दस्य घ्यर्थत्वान्नगस्तरुस्तत्प३-विरतासोर्गतप्राणस्य एः कामस्य रवणं श. For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि|| व्दनं तेन युता विरताविरवणयुताः. वृक्षा हि स्निग्धबायतया त्रिनयननयनानलझलकितमपि तामा.४ मदनमुजीवयंति. भूम्यंतर्गतमूलत्वेन महिं पृथ्वी अमंति गबंति मह्यमकाः. तथा ताराणि की. टाद्यैरसूषितानि पत्राणि दलानि येषां ते तारपत्राः. सुबहुरतिमहत्वमापन्नो दवो दहनं येच्यस्ते सुबहुदवाः, ततः कर्मधारयः. तथा स्वापरसस्य नावो नवनं येभ्यस्ते स्वापरसजावाः, पांथा हि वृक्षतलमासाद्य सद्यः शेरत इति. इत्यष्टमोऽर्थः ॥ ७॥ पुनः साधुपदः, विरता निवृत्ता आशा धनांगनादिस्पृहा येषां ते विरताशाः. उः ईश्वरस्तहत् ए: कामस्य विलेखनं, तेन युतास्ततः कर्मधारयः. महः सर्वनावाविर्भावकं ज्योति. स्तेन इतं प्राप्त मतं मननं ज्ञापनमेषां ते महश्तमताः. तथा तारो निर्मलो व्यक्तः प्रकटः सुपको ज्ञानदर्शनचारित्रात्मको मार्गस्तेन उत् ऊध्वं मोक्षानिमुखमयंते गवंतीति तारव्यतसुपथोदयाः. तथा रे इत्यामंत्रणं अघस्य पापस्य अंताय ईशते ते अघांतेशाः. अरसेषु निः स्वादेषु प्रस्तावानक्तपानेषु नावो येषां तेऽरसत्तावाः, न तु सरसरसवत्यास्वादसादरा इत्यर्थः. इति नवमोऽर्थः ॥ ए॥ For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| नगशब्देन मात्राच्युतगत्या नागोऽपि सूच्यते, ततस्तत्पदः-विशिष्टा रदा मुखांतर्गताभा.४ ता देता येषां ते विरदाः विशिष्टत्वं वान्यसत्वापेक्ष्या काष्टादिकमपि जदितुं दमत्वात्. तथा शुचि श्वेतं रदनयुगं मुखाहहिर्निर्गतं दंतघ्यं येषां ते शुचिरदनयुगाः, तथा मृधार्थ युद्धार्थ इतः प्रातो मदो दानजलं यैस्ते मृधेतमदाः, ताराणि मौक्तिकानि तैत्ता वृत्तलक णया आहतास्तारवृत्ताः. यन्नामकोषः-" वृत्ते तु वृतवान् वृत्तौ”. कुंनिकुंनेषु हि संभवं ति मुक्ताः. सुवहुईवो गमनं येषां ते सुबहुवाः , शीघ्रगतयः, ततः कर्मधारयः, तथा 'रेहं. तत्ति' रेलमाणा गर्जिशब्दं कुर्वाणाः, ईशानां राज्ञां अदरां निर्भयां सनां यांतीति ईशादरसभायास्तंतः समासः. इति दशमोऽर्थः ॥ १० ॥ पुनः साधुपदः-विशिष्टा रतिश्चारित्रे विद्यते एषामन्त्रादित्वात् अप्रत्यये विरताः. शु. चिः सूर्यस्तछत् रयणं गमनं तेन युताः. यथा एकत्र राशौ वासरेशस्तथा यतयोऽप्येकत्र ग्रामादो मासमेव तिष्टंति. आमेषु प्रस्तावादारोग्येषु हितं पथ्यं मतं शासनमेषां आमाहि| तमतास्ततः पूर्वपदेन कर्मधारयः. तथा तारा निर्मलाः अकारविश्लेषात् अवृत्तोजानोऽसूनां || For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१३ उप चिं-|| प्राणिप्राणानां वधाय उदयो येषां तेऽवृत्तासुवधोदयास्ततः कर्मधारयः. हासुमतो वधायो. ताथा.४ गादसुग्रहणं. तथा रः पादपूरणे, ईहाया अंतकरत्वात् ईहांता निर्ममास्तेषु ईशाः स्वामिन ईहांतेशाः. अरसो मुक्तकामत्वेन निरास्वादो हावः स्त्रीणां द्वितीयोंगजालंकारो येषु तेरस. हावाः, तुलायष्टिवन्मध्यग्रहणे श्राद्यंतयोरपि ग्रहणं, जवतीनावहले अप्यत्र ग्राह्ये. इत्येकादशार्थः ॥ ११ ॥ ___ न य शब्देन प्राकृतशैल्या नदा उच्यते, ते चेह अल्पजला नदा अगाधजला हृदा श्त्यवांतरजेदानश्रयणात् पद्महदादयस्ततस्तत्पक्षः-'उत्ति' उदयनशीला विशिष्टा रताशा रमणानिलाषो येषु तानि उदित्वरविरताशानि वनानि जलानि तैयुताः, तत्र हि शीत. ला जललहरी निरीक्ष्य संजातरमणरणकाः सुराः खेचराश्च परितः क्रीमंति. अत्र प्राकृतत्वाद्विशेष्यं पूर्वनिपतितं. यन्नाममाला-पात्रं तदंतरमिति. तथा सुबहुवो नीरस्पंदो येन्यस्ते सुबहुजवाः. गंगासिंधुमुख्याः सिंधवो हि तेषां स्पंदः. तथा स्वादप्रधानो रसः स्वादरसः सु. स्वादुजलं, तस्य नावः स्वयमेवोत्पत्तिर्येच्यस्ते स्वादरसनावाः, न हि तेषु पर्जन्यजन्यं जलं, For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं. किंतु विश्रसापरिणामेन ते ते पुल्ला जलरूपतया स्वयमेव परिणमंतीति भावः इति तामा. ४ द्वादशार्थः ॥ १२ ॥ १०१४ पुनः साधुपक्षः - विगतो रः कामो येभ्यस्ते विराः, स्वार्थे को विरकाः श्रुतेः शास्त्रस्य रे शब्देन वित्ताः श्रुतिरणास्तैर्युक्ताः, शास्त्रज्ञसंगतिकृत इति जावः तथा मथितो निवारितो मदो मद्यपानजन्मा समग्रप्रमादानामादिनूतो यैस्ते मथितमदाः तथा ताराणां वाari पूर्वपुरुषकानां सुबहुश उदयो येभ्यस्ते तारवार्ता सुबहूयाः तथा शातास्तकिता रसानां नाट्य सिद्धानां ष्टानां शृंगारादीनां जावाः स्थायिनो रत्यादयो व्यजिचारिणश्च धृ त्यादयो यैस्ते शातरसजावाः इति त्रयोदशार्थः ॥ १३ ॥ अथ रथपक्षः - विशिष्टो रयो वेगो येषां ते विरयाः तथा शुचिरचनं यथास्थान निवेशनात् पवित्रघटनं युगं कुबरं येषां ते शुचिरचनयुगाः। मखितं गमनं तत्र मता अनीष्टाः, तारमतिशयेन वर्त्मनि मार्गे सुष्टु प्रधानेन बहेन वृषभस्कंधेन उदयो येषां ते तारवर्त्मसुत्रहोदयाः, तथा 'रेति, राजमाने शेषे इत्र ईषे उजयपार्श्ववर्तिनी काष्ठे येषां ते राजना For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| नेषाः. अरेषु सहं समर्थ अयो लोहं येषु तेऽरसहायसः. लोहवछारको हि रथः स्थपुटेऽपि || ताथा. पथि संचरन्न नज्यते. इति चतुर्दशार्थः ॥ १४ ॥ पुनः साधुपक्षः--विगतो रजो द्वितीयगुणः, उपलक्षणत्वात्तमोऽपि येषां ते विरजसः सात्विका इत्यर्थः. आसुतिर्मद्यसंधानं, रः कामः, "अणत्ति" झणं, अकारप्रश्लेषात्तैरयुता रहिताः आसुतिरुणायुताः, मयव्यसनिनः कामिनः इणिनश्चारित्रनिषेधात्. तथा प्रेत्यं बोधिप्राप्त्या महितमिव महितं मृतं मरणं येषां ते महीतमृता उत्सवप्रायमरणा इत्यर्थः. यतः-संचिततपोधनानां । नित्यं व्रतनियमसंयमरतानां ॥ उत्सवनूतं मन्ये । मरणमनपराधवृत्तीनां ॥१॥ तथा तारं उच्चैरुच्यत इति तारवाक्, तस्य लावस्तारवाक्त्वं, तत्र सुवदवन्महापूरवदुदयो येषां ते तारवाक्त्व सुबहोदयाः. यथा हि प्रथमप्रावृषिपूर्व प्रेरणवा प्रसर्पन पानीयपूरो न केनापि रोध्धुं शक्यस्तथा व्याख्याक्षणे मुमुक्षवोऽपि तथा व आत्मीयः, अपरश्च तद्व्यतिरिक्तस्तत्र समानो विशेषरहितो जावोऽनिप्रायो येषां ते वापरस्त्रनावाः सम मित्रशत्रव इत्यर्थः ॥ इति पंचदशोऽर्थः. ॥ १५ ॥ For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि॥ अथ “नयरहत्ती "त्युपमानपदं प्राकृतबलाक्त्वाऽन्यथा व्याख्यायते-नगरं पुरं, खश्च || ताभा.|| सूर्यः, खो रवी इत्यमरवचनात्. तत्र पूर्व नगरपक्षः-विशिष्टो रवः कलकलो येषु तानि वि. रवाणि, घरदृघोषजनरववायध्वनिभिः शब्दमयत्वात्. "सुरत्ति" शुकवंति यानि वनानि, तैर्युतानि शुकवटनयुतानि. वनखमैरेव नगरगोचरं सश्रीकं. महितानि, तारकादिभ्य इत् इ. ति इत्प्रत्यये उत्सवयुक्तानि. अत एव मतान्यनिष्टानि. तया तारा उज्ज्वला वार्ता बाजी. विका व्यवसायरूपा यत्र तानि तारवार्तानि. सुबहवो वा द्यूतादिकाः केलयो येषु तानि सुबहुद्रवाणि, ततः कर्मधारयः. तथा रे इति संभाषणे, खांतेन श्राकाशप्रांतेन ईया स्पर्धा कुर्वतीति खांतेाकराः, सत्ता आवासास्तासां अया व श्रया इष्टदेवा इत्यर्थः. खांतेा. करसनाया निरुपद्रवत्वेन नगरेवावासानामनंगुरत्वात्. अत्र सर्वत्र प्राकृतत्वाविंगव्यत्ययः. ॥ इति षोमशोऽर्थः ॥ १६ ॥ पुनः साधुपक्षः-योः स्वपरकार्ययो रता फिरताः, बुद्धत्वाबोधकत्वाच. तथा एका| किनिन विहर्तव्यं, विहस्तांतरितैर्निशि प्रखप्तव्यं, न नित्यवासाव्यमित्येवं शुचिरवदाता । For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं £6 १०१७ रचना येषां ते शुचिरचना युवानस्तरुणश्रमणा येषु ते शुचिरचनयुवानः, तथा महीनामनभा.४ दी, शेषमहानदीनामुपलक्षणं, अमताऽवगाह्यत्वेनानिष्टा येषां ते मह्यमताः, यत्स्थानांगं'नो कप्पर निग्गंथाण वा निग्गंधीण वा इमाई उद्दिद्वार्ज गणिया वंजियार्ज पंचमहलवार्ड महान अंतोमासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तं जहा - गंगा, जडणा, सरज, एरवर, मही" तथा ताराणि परतीर्थिकापेक्षया निर्मलानि पात्राणि ज्ञानादिगुणानां, अत एव सुबदुनिर्हता दृताः सुबदुदृताः तथा रेखा श्रायु:कर्मदलिका पद्धतिः तथा च लोकेऽपि वक्तारो जवंति, यथास्य कर्मरेखा दुर्बला सवला वेति तस्या रेखाया अंते ययुः समाप्तावित्यर्थः स परोदे इति वचनात् सांपरोक्ष्यं अजराणां नित्यतरुत्वेन देवानां वयोविभागव्यतीतत्वेन सिद्धानां वा सजां स्थानं गतीति साज़रसभागाः, उपरता हि मुनयः स्वर्गं मुक्तिं वा यांतीति निश्चयः यदा – निवाणसुदं पा साहू सब सिद्धिं वा इति सप्तदशोऽर्थः ॥ १७ ॥ अथ सूर्यपक्षः - वो पक्षिणि चक्रवाके रता विरतास्तद्वंधुत्वात्. शुचौ आषाढमासे रा For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाचें || श्व अग्नय व तापकत्वात् शुचिरा गणा अष्टादश माराद्यास्तैर्युताः, ततः कर्मधारयः. | ताभा.४|| मथितं शोषितं अमृतं जलं यैस्ते मथितामृताः. तारं प्रधानं वार्त्तमारोग्यं येभ्यस्ते तारवा१०१८॥ rः. आरोग्यं नास्करादिति वचनात्. सुबहुः शेषग्रहापेक्षया उदयो येषां ते सुबहूदयाः. यमुक्तं-रवेरेवोदयः श्वाध्यः । कोऽन्येषामुदयग्रहः ॥ न तमांसि न तेजांसि । यस्मिन्नच्यु. दिते सति ॥ १॥ यहा तारावर्त्म आकाशं, तदेव समत्वाहिशालत्वाच्च सुपथस्तत्रोदयो येषां ते तारवम॑सुबहृदयाः. रे इत्यालापे, नानामुम्नां अंते प्रजानंगे सातरसा तीदणरसा या ना प्रभा तां याति प्राप्नुवंति शातरसनायाः, बहुवचनं जिनमतापेदं. इत्यष्टादशार्थः. १५. पुनः साधुपदः-सलीलगत्या गंजीरप्रकृत्या च हिरदाः. न चैतडपमानमनुपपन्नं, तीर्थकृतामपि पुरुषवरगंधहस्तित्वेन पवितत्वात्. तथा श्रुती कौँ राति ददाति श्रुतिरं, अ. यनं दक्षिणोत्तरायनरूपं, युगं च पंचवर्षात्मकं येषां ते श्रुतिरायनयुगाः: मुनींप्रमुखात् अशीत्यधिके मंझलशते दिनकर चरणरूपं अयनं, तथा श्रावणासितप्रतिपत् प्रथमारंनं चंद्र, चंड, अभिवार्डत, चंद्र, अनिवार्डतवर्षनिष्पन्नं युगं च सम्यग निशम्य अकर्णा अपि सकर्णः || For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचित्वं जजंते इति जावः मृधं संग्रामं कुर्वति तत्करोतीति ततः क्लीवे क्त इति कप्रत्यये मृधितं ताथा. ४) संग्रामकरणं, तत्र स्वनावनीरुत्वेन मृगा इव मृगाः, तारं अत्यर्थ वार्तानां फल्गूनां पाखंमिनामित्यर्थः, सुबहु वः पलायनं येास्ते तारवार्तासुबहुद्रवाः, प्रवचनान्निरीक्ष्य पाखंमिनः पलायते इति स्फुटमेव तथा स्वात्मन्येव रसजावो येषां ते स्वात्मरसजावाः, बाह्यव्यापारपरित्यागेन परमात्मस्वरूपेण रसिका हि परममुनयः इत्येकोनविंशत्तमोऽर्थः ॥ ११५ ॥ १०१९ गाथांतरनुक्तान्यपि परमऋषीणां गांभीर्याद्धर्मरथाधिकृतत्वान्निरुपले पत्वात्पुरुषोत्तमत्वाच्च वारिधिचक्रकमलवासुदेवानामप्युपमानानि संगते. ततस्तत्पक्षा अपि प्रपच्यतेतत्र पूर्वं समुद्रपः - विरजसो रेणुरहिताः सर्वतो जलमयत्वात्, शुचीनां रत्नानां कर्केतनादीनां युतानि दशसहस्रा येषु ते, तथा युतमिति बहुत्वख्यापनार्थ न तु नियमार्थ, यथा शतायुर्वै पुरुष इति मथितेषु अमृतं जातमेषु मथितामृताः ता लक्ष्मीस्तस्या खेप शब्देन वार्त्तानां धनलुब्धानामित्यर्थः सुबहु दयंते इति तारवार्तासुवहुदयाः व्यवसायिनो हि समुद्रं श्रिताः शतगुणं लानं लभते. तथा सुष्टु प्रधाना आकरा मणिमुक्ताप्रवालानां ये For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| षु ते स्वाकराः. सह हादेन घोषेण वर्तते इति सहादाः, ततः समासः, इति विंशत्तमोऽर्थः २०. ताभा.४ अथ चक्रपक्षः-विशिष्टो रवश्चीत्कार एषां तानि विरवाणि, शुचिरचनया प्रधानघट. नया युतानि. महिताः पूजिताश्चक्रादयस्तेषां मतानि इष्टानि महितमतानि. तारं वृत्तानि परिमंमलाकारत्वात्. सुबहुदवानि शीघ्रगतीनि काप्यस्खलितत्वात्. तथा सादं खेदं रांती. ति सादरा वनादयस्तानपस्यति अंतयति घातः प्रहारो येषां तानि सादर लघानि. इत्येकविंशत्तमोऽर्थः ॥२१॥ अथ कमलपक्षः-विशिष्टं रजः परागो येषु तानि विरजांसि. शुचिना सूर्येण रचनं व्याकोशतायाः करणं, तेन युतानि शुचिरचनयुतानि. महनं महितं देवानां पूजनं तत्र म: तानि इष्टानि. तार उच्चैर्ध्व निर्वस्त्रेषु येषां ते तारवक्त्राः. प्रस्तावादमरमरालादयस्तेषां सु. वहुवः केलिरेषु तानि तारवक्त्रसुबहुद्रवाणि. तथा सादः पंको रसश्च जलं ताभ्यां ना. तानि शोनितानि सादरसनातानि, पंकजातत्वाऊलसंवर्धितत्वाच.इतिहाविंशचमोऽर्थः.२५. अथ वासुदेवपदः-विना गरुडेन रयो वेगो येषां ते विरयाः, गरुमवाहनत्वात्. वि. || For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाभा. १०२ उप चिं| शिष्टं रज एषां विरजसो वा रजोगुणे हि स्थितो विष्णुर्विश्वं पालयतीति लौकिकाः. शुचिः || रत्नश्चक्रादिभिर्युताः शुचिरत्न युताः. यत्संग्रहणिः-चकं खग्गं च धणू । मणी य माला तहा गया संखो ॥ एए उ सत्तरयणा । सवेसिं वासुदेवाणं ॥ १ ॥ मथितो मयो नाम दै. त्यः, सर्वदैत्यानामुपलक्षणं, यैस्ते मथितमयाः. तारवक्त्रा उज्ज्वलमुखाः सुवध्वः सत्य ना. मारुक्मिण्यादयस्तानिः सह द्रवः केलियेषां ते तारवक्त्रसुवधुज्वाः. तथा सादराः सोपक्र माः सहाया बलदेवादयो येषां ते सादरसहायाः. ॥ इति त्रयोविंशत्तमोऽर्थः. ॥ २३ ॥ एवमस्या बहाया गाथायाः कियंतोऽर्था लिखितुं पार्यते ? ते च धीमता स्वयमुन्नेया इति. ॥ २१ ॥ अथ साधुगुणानेव एकोत्तरवृद्धिविशिष्टानाह ॥ मूलम् ॥--नाणे दंसणचरणे । सामणेगहा न हायति ॥ दुविहं वहंति सिकं । बज्जंति न गारबेहिं तेहिं ॥ २२ ॥ व्याख्या-अंतर्नितनिःशेषविशेषेण सामान्येन एकविधे दाने तत्वावबोधरूपे, दर्शने तत्वार्थश्रद्धानात्मके, चरणे जिनोक्तानुष्टानलक्षणे, न ही. येते, न हीना नवंति, अप्रमत्तत्वात्. तथा द्विविधां ग्रहणासेवनानेदात् शिक्षामनुशास्तिं For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं.|| गुरोरिति गम्यते, वहंति. तत्र साधूनाश्रित्य योगोहनपूर्वा पूर्वादिसिद्धांताधीतिम्रहण शिवाभा.४ का. साध्वीराश्रित्य पुनरेकादशांगाध्ययनं ग्रहण शिका. यन्नाष्यं-तुच्छा गारवबहुला । च. १०२२ लिंदिया दुबला धिईए य ॥ इय अइसेसज्जयणा । नूयावा य नो श्रीणं ॥१॥ आसे. | वनाशिदा तु येषामपि दशविधसामाचारीरूपा. उपलक्षणत्वाचेषापि गमनसोजनप्रत्युपे. क्षणादि साधुव्यवहारप्रवृत्तिः. यदाह-सा पुण दुविहा सिरका । गहणे आसेवणे य नाय. वा ॥ गहणे सुत्ता हिजाण । यासवणा तप्पकप्पा ॥१॥ तथा त्रिनिरिवैः शाहिरससातलक्षणेन बद्ध्यंते न स्ववशी क्रियते. तत्र वस्त्रपात्रशयनाशनश्रावकादिष्ट्या चित्तोत्कर्ष झद्धि गौरवं, दायकबाहुब्येनान्वहं नवनवरसवतीलानाकुन्मादो रसगौरवं. शरीरसौख्यार्थ सुको. मलशय्यादिकरणं सातगौरवमिति. ॥ ॥ ॥ मूलम् ॥-चउहाजिग्गहधारी । सज्जायं पंचहा विजावंति ॥ उजीवनिकाय हि. या। मुणं ति सत्तविहमागाढं ॥ २३ ॥ व्याख्या-चतुर्धा अव्य क्षेत्रकालजाक्नेदात् अनि| ग्रहान् धरतीत्येवंशीला अनिग्रहधारिणः. तत्र लेपकृदखेपकृदेवं वा व्यं मया ग्राह्यमिति For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| प्रव्यानिग्रहः, द्रव्यप्रमाणकरणं वा. (१). क्षेत्रत एकछियादिष्वेव गृहेषु. (२). कालतः ।। ताभा. पूर्वाह्नमध्याह्नादावेव मया पर्यटनीयमिति देत्रानिग्रहः कालानिग्रहश्च. (३) हसतो रुदतो १०२३॥ गायतो वा निषमादेर्वा हस्तेन जिदाग्रहणं लावानिग्रहः (४). एवम जिग्रहचातुर्विध्यं स. वत्र जावनीयं. तथा पंचधा वाचनापृछनापरावर्तनानुप्रेक्षाधर्मकथानेदात् स्वाध्यायं विशेषे. ण भावयंति. विशेषश्च स्वाध्यायस्य प्राधान्यख्यापनार्थः, तन्मूलत्वात्सर्वाचरणानां. उक्तं च-. बारसविहं मि तवे । अप्रिंतरबाहिरे कुसलदि ॥ नवि अत्थि नवि होही । सज्जायसमं तवोकम्मं ॥१॥ तत्रानधीतस्य सूत्रस्य ग्रहणं वाचना (१). ततः संदेहे सति पृचना पृला. (२). निश्चितस्य सूत्रस्य अविस्मरणार्थ गुणनं परिवर्तना (३). सूत्रवदर्थस्यापि चिंतनमनुप्रेदा. (४). अभ्यस्तसूत्रार्थस्य परंप्रत्युपदेशदानं धर्मकथेति. (५). तथा पक्षां जीवनिकायानां पृथ्व्यप्तेजोवायुवनस्पतित्रसानां हिताः संरंजसमारंनारंजविवर्जनात्. तत्र-संकप्पो संरजो। परितावकरो नवे समारंजो ॥ आरंनो उद्दव । सुद्धनयाणं च सवेसिं ॥१॥त|| था अपवादालंबनाय आ सामस्त्येन गाढं बलीयः कारणं आगाढमित्युच्यते. द्रव्यक्षेत्रका | For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२४ उप चिं || लजावपुरुष चिकित्सा सहायनेदात्सप्तविधं जानंति तत्राध्वकासादौ द्रव्यडुर्लनतां विमृश्य विवाभा. ४) विना खर्जूरादिद्रव्यं संगृह्णतो द्रव्यागाढं तथाविधक्षेत्रांत राजावे एकत्रापि क्षेत्रे तिष्ठतः देगाढं विहारायोग्ये काले सुचिरमप्यवतिष्टमानस्य कालागाढं. अत्युत्कटे संकटे निषिद्धमप्याददानस्य भावागाढं यस्मिन्विनष्टे गन्नस्य विनाशस्तस्य पुरुषस्य कृतेऽशुद्धमपि गृह्णतः पुरुषागाढं प्रासुकौषधोपदेशविदुषो वैद्यस्यालाने सावद्यामपि चिकित्सां कारयतश्चिकित्सागाढं. सहायाजावे विहारादिकमकुर्वतः सहायागाढं उक्तं च पंचकल्पे - दवे खिते काले । जावेपुरि तिमि सहाए ॥ एएहिं कारणेहिं । सत्तविहं होइ गाढं ॥ १ ॥ जावं पत्रयमि । परिसेवा मूलउत्तरगुणेसु ॥ ता सत्तसु सुसु । सुद्धमसुद्धा असुसु ॥२॥२३॥ तथा ॥ मूलम् ॥ - हंति सुहुमे । अनवनियाणा नायदसधम्मा || तिगुणिकारसयाया - समुज्जिया वारसतवस्सी ॥ २४ ॥ व्याख्या - अष्टौ सूक्ष्झाणि सूक्ष्मत्वा दुर्लक्ष्याणि प्रेक्षते प्रयत्नेन पश्यंति, प्रेक्ष्य च परिहरतीत्यर्थः यदार्थ - सिणेहं पुप्फसुदुमं च । पणुतिगं तदेव य ॥ पणगं बीयं हरियं च । अंगसुदुमं च मं ॥ १ ॥ तल स्नेहसूक्ष्मं For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचं वश्यायादि १. पुष्पसूदमं वटपुष्पादि २. प्राणसूदमं कुंवादि ३. उत्तिंगसूक्ष्म कीटिकानग. तामा.४ | रादि ४. पनकसूदभ पंचवर्णफुल्ली ५. वीजसूक्ष्मं शाब्यादि ६. वीजस्य मुखे यलोके तुषक१०२५ णिकेत्युच्यते. हरितसूक्ष्मं किशलयादि . अंमसूदमं कीटिकामादि ७. तथा "अनवनियाणत्ति” न विद्यते नवसंख्यानि निदानानि राज्यादिप्रार्थनारूपाणि येषां तेऽनवनिदानाः, तत्र देवानामदृश्यत्वाद्राज्यस्यैव प्रार्थनं प्रथम, राझोऽपि चिंताचांतत्वेन दुःखित्वादुग्रादित्वप्रार्थनं द्वितीयं, पुरुषाणां बहुव्यापारवत्वात्संग्रामादिदुःखकारित्वाच्च स्त्रीत्वप्रार्थनं तृतीयं, स्त्रीणां नीरुत्वाकनीयत्वाच्च पुरुषप्रार्थनं चतुर्थ, मनुष्याणामशुचयो नोगा इति सुरते देवस्वप्रार्थनं पंचमं, अत्यंतकामलोल्याइहुरतदेवत्वप्रार्थनं षष्ट. एतेषु षट्सु तपसा तत्तन्नावत्वं प्राप्तस्य न जवति बोधिलानः, भोगनिर्विमत्वादरतदेवत्वप्रार्थनं सतम, अस्मिंश्च देव जवानंतरं प्राप्तमानुष्यस्य सम्यक्त्वलानः स्यात्, न पुनर्देशविरतिः. तथा धर्मश्रद्धालुत्वानोगानिर्वि मत्वात् श्रावकत्वप्रार्थनं अष्टमं, अस्मिंश्च देशविरतिर्नवति, न पुनर्यतिधर्मः. तथा कामनोगनिर्विमस्य दारिद्ये सति गृहवासः सुत्यजः स्यादिति दारिद्यप्रार्थनं नवमं. अयं हि प्राप्त. For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप वि.|| दारिद्यश्च चारित्रमपि लजते, न पुनः सिध्यति. तथा ज्ञातो दशविधः कात्यादिधर्मो यैस्ते || ताभा. ज्ञातदशधर्माः, तद्यथा-खंती अजव मव । मुत्ती तव संयमे य बोधवे ॥ सच्चं सोयं अ किं-चणं च वनं च जश्धम्मो ॥१॥ तत्र दांतिमार्दवावमुक्तयः क्रोधमानमायालोजपरिहाररूपाः, तपोऽनशनादिः, संयम बावविरतिः, सत्यं मृषावादविरतिः, शौचं संयमप्रति निरुपलेपता निरतिचारतेत्यर्थः, आकिंचन्यं निःपरिग्रहत्वं, ब्रह्मचर्य चेति. तथा त्रिगु. णैकादशसंख्यास्त्रयस्त्रिंशदित्यर्थः, आशातनाः पुरोगमाद्यास्ताभिरुज्जिताः, तद्यथा-गुरोः पुरतः पार्श्वतः पृष्टतोऽप्यासन्नं गमने स्थाने निषीदने च प्रत्येकं तिस्रस्तिस्रः ए. बहिनूमौ शिष्यस्य गुरोः पूर्वमाचमने १७. गुरोः पूर्व शिष्यस्य श्राझाद्यालपने ११. गुरोः पूर्व शिष्यस्य गमनागमनालोचने १५. भिक्षामन्यस्यालोच्य गुरोरनालोचने १३. निदामन्यस्योपदर्यगुरूणां दर्शने १४. निदायामन्यं प्राग निमंत्र्य गुरोनिमंत्रणे १५. गुरुमनापृच्छ्ययान्यस्मै नैयदाने १६. गुरोर्यत्किंचिदत्वा स्वयं स्निग्धमधुरनदणे १७. रात्रौ कः शेते जागर्ति वेति गुरुणोक्ते जाग्रतोऽपि शिष्यस्य तूष्णी नावे १७. शेषकालेऽपि गुरोाहरतः प्रतिवचनादाने १५. || For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| गुर्वादूतस्य स्थानस्थस्यैवोत्तरकरणे ५०. गुर्वाजाषितस्य किमिति जणने, जणितव्यं च मस्तके | ताथा.४ न वंदे इति २१. गुरुप्रति शिष्यस्य त्वंकारे . गुरुणा वैयावृत्त्यं कुर्वित्युक्तस्य त्वं किं न क. १०२७ रोषीति जणने २३. गुरुणां पुरो बहोः कर्कशस्य नणने २५. गुरोर्याख्याने शिष्यस्य दुर्मनस्त्वे २५. नंग्यंतरेण गुरावर्थं वदति न स्मरसीति लणने २६. गुरौ कथयत्यहं कथयिष्यामी. ति कथानेदे २७. गुरौ कथयतीयं निनावेलेत्यादिना पर्षनेदे २७. गुरुव्याख्यानानंतरं अनुस्थितायामेव पर्षदि स्वपाटवज्ञापनाय शिष्यस्य विशेषधर्मकथने २ए. गुरुशय्यासंस्तारका. देः पादेन घट्टने ३०. गुरुशय्यासंस्तारकादौ स्थानासनशयनेषु ३१ गुरोरुन्चालननिषदने ३२. समासननिषदने वेति ३३ त्रयस्त्रिंशदाशातनाः ॥ तथा छादशसंख्यं तपोऽनशनादि विद्यते येषां ते द्वादशतपस्विनः, तपोनेदाश्च प्राग निर्जराधिकारे व्याख्याताः ॥ २४ ॥ ॥ मूलम् ॥-तेरस किरियागणे । चयश् चनदस मुणं ति जियनेए ॥ पनरस थुणं ति।। सिके । दिलं जपंति सोलसहा ॥ २५ ॥ व्याख्या-त्रयोदश क्रियाणां कर्मणां स्थानानि त्यति, तद्यथा-सति कायें त्रसादिकं नंतोऽर्थक्रिया १, तदनावे तद्घातोऽनर्थक्रिया २, For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२८ उप चिसो हतवान् दंति हनिष्यतीति द्विट्सर्पादेहिंसनं हिंसा किया ३, लक्ष्यार्थ बाएं मुंचतोंवाभा. ४) तरागतस्य पक्ष्यादे हननमकस्मात्क्रिया ४, निरपराधस्याप्यपराधक्रमात्ताननं दृष्टिविपर्यास किया ५, सत्यवचनं मृषाक्रिया ६, अदत्तादान किया प्रतीता ७, मनसा दुःकर्मचिंतनमध्यामक्रिया, जात्यादिमत्तस्यापरहीलनं मानक्रिया ए, स्तोकेऽप्यपराधे प्रचंमदंमकरणं मित्रद्वेषक्रिया १०, मायाक्रिया ११, लोभक्रिया च प्रतीता १२, यथाख्यात चारित्रिणः सूक्ष्म मे. पोन्मेषादिचेष्टाहेतुका सामायिकसातावेदनीयबंधरूपा ऐर्यापथिकी क्रिया चेति १३ ॥ तथा चतुर्दशजीवनेदान् जानंति तन्मूलत्वात्संयमस्य तद्यथा - एकेंद्रिया द्विधा, सूक्ष्मा बादराश्च तत्र सर्वलोकव्यापिनोऽसंक्रांतशस्त्रा अंतर्मुहूर्तायुश्चर्मचकुरविषयाः सूक्ष्माः नियतस्थानस्थाः शस्त्रोपहता जघन्यतोंतर्मुहूर्तमुत्कृष्टतो द्वाविंशतिवर्षसहस्रान् यावजीवनशीलाश्चक्षु परिणामा बादराः तथा हींद्रियात्रींद्रियाश्चतुरिंद्रियाश्च प्रतीताः पंचेंद्रियास्तु द्विधा, संझिनो निश्च तत्र गर्जजा स्त्रिवेदा मनोलब्धिमंतः संज्ञिनः संमूर्तिमाः केवलक्लीववेदा अमनस्काश्चासंज्ञिनः एते सप्तापि जीवनेदाः पर्याप्तापर्याप्तत्वेन द्विधा जयंतीति चतुर्दश. For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तामा.४ उपचि-| पर्याप्तयश्चाहारशरीरोंडियानपाननाषामनोनेदात् पोहा, एतासु एकेंद्रियाणामायाश्चतस्रः, | हित्रिचतुरिंद्रिया संझिनां पंच, संज्ञिनां च षट्. तत्र ये स्वोचिताः पर्याप्तीः समर्थ नियंते, ते पर्याप्ताः, ये पुनर्यथोक्ताः पर्यातीर समाप्य म्रियते तेऽपर्याप्ताः, यद्यप्यपर्याप्ता अप्यायेन पर्याप्तित्रयेण पर्याप्ता एव नियंते. तथापि स्वोचितपर्याप्त्यसंपूरणातेऽपर्याप्ता एव व्यपदिश्यते. ___ तथा पंचदशनेदान् सिझान् स्तुवंति- धन्या अमी ये सकल क्लेशकारणं कर्मजालमुध्धृ. त्य नित्यनिरुपमसुखमपवर्ग गता न विक्षिप्यंते संसारसागरवी चिनिरिति. सिद्धन्नेदाश्चामीगिहि परलिंगसिझा। थी नर कीवा य एगणेगाय ॥ तित्थंकर तित्थेयर । सय पञ्च य बुद्धबोहीय ॥१॥ तत्र ग्रहिलिंगसिझा मरुदेवीप्रनृतयः १, परलिंगसिद्धाश्चरकपरिव्राजकादिलिंगसिद्धाः २, यदान्यलिंगिनोऽपि नावसम्यक्त्वोत्पन्नकेवलज्ञानास्तत्कालं सिद्ध्यति तदामी दृष्टव्याः, नो चेयदि दीर्घायुष्कं स्वं जानंति, तदा तेऽपि साधुलिंगमेव नजंतीति. स्वलिंगेन रजोहरणादिना सिद्धाः स्वलिंगसिकाः ३, स्त्रीलिंगेन योषिदाकारेण सिकाः स्त्रीलिंगसिहाः ४, एवं पुरुषलिंगसिकाः ५, नपुंसकलिंगसिधाश्च ६, एकाकिनः संतो ये सिहास्ते एकसिः | For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अचिं|| झाः ७, घ्यादिना अष्टशतांतेन समुदयेन सिहास्तेऽनेकसिझाः ७, तत्स्वरूपप्ररूपकं चेदं ताभा.४ गाथाघ्यं-वत्तीसा अमयाला । सही बावत्तरी य बोधवा ॥ चुलसी उन्नुव । पुरहि यमहत्तरसयं च ॥१॥ अ य सत्त य ठपंच । चेव चत्तारि तिन्नि दो इको ॥ बत्तीसाइ. सु समया। निरंतरं अंतरं उवरिं ॥ २ ॥ एकादयो छात्रिंशदंता एकसमयेन सिध्यंतो निरंतरमष्टावेव समयान् यावत् सिद्ध्यंति, तत ऊर्ध्वमवश्यमंतरं नवतीति. त्रयस्त्रिंशदादयो. ऽष्टचत्वारिंशदंता एकसमयेन सिद्ध्यंतो निरंतरं सप्तैव समयान् यावसिद्ध्यंति, ततोतरं जवत्येव. एकोनपंचाशदादयः पट्यता एकसमयेन सिद्ध्यंतः षट्समयान् यावत् सिद्ध्यंति. ततः परमंतरं नवत्येव. एवं तावद्यावदष्टशतमेकसमयेन सिद्ध्यंतः समयार्ध्वमवश्यमंतरं कुर्वत्येव. तीर्थकराः संतो ये सिझास्ते तीर्थकरसिधाः ए, अतीर्थकर सिद्धाः सामान्यकेवलिनः १०, तीर्थे सति ये सिद्धास्ते तीर्थसिद्धा जंबूस्वाम्यादिवत् ११, तीर्थोलेदे तीर्थानावे ये सिकास्तेऽतीर्थ सिझाःश्रूयते य सुविध्यादिजिनानां सप्तस्वंतरेषु तीर्थोजेदे केचिजातिस्मरणादिना प्राप्तरत्नत्रयाः सिद्ध्यतिस्म, तीर्थानावे च सिझा मरुदेव्यादयः १५, तथा स्व. || For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| यं गुरुनिरपेक्षतया बुझाः संतो ये सिझास्ते स्वयंवुद्धसिद्धाः १३, प्रतीत्यैकं कंचिद्वृषनालाभा.४ दिकं बोधकारणं ये बुझास्ते प्रत्येकबुझाः, तथा च ये सिध्धास्ते प्रत्येकबुद्धसिद्धाः १४. स्व. यंबुद्धानां प्रत्येकबुद्धानां च बोध्युपधिश्रुतलिंगकृतो नेदः, तथाहि-स्वयंबुझानां वाझनिमित्तं विनापि वोधिनवति, प्रत्येकबुद्धानां तु तदपेद एव. जयधिः स्वयंबुद्धानां मात्रकचो. लपट्टवर्जः पात्रादिद्वादशविधः. प्रत्येकबुझानां जघन्येन रजोहरणमुखपोतिकारूपो द्विविधः, उत्कृष्टतस्तु चोलपट्टमात्रककल्पत्रिकवजों नवविध इति. स्वयंबुझानां पूर्वाधीतं श्रुतं स्याहा न वा, प्रत्येकबुझानां पुनस्त न्नियमानवत्येव, जघन्येनैकादशांगानि, उत्कृष्टतो छादशपूर्वा. णीति, स्वयंबुझानां यदि पूर्वाधीतं श्रुतं नास्ति, तदा नियमादगुरुसमीपे लिंगं प्रपद्यते, ग. छे च विहरंति. अथ श्रुतं नवति तदा देवता लिंगं ददाति गुरुर्वा. यदिवा एका किविहारयोग्यता श्छा चास्ति, तत एकाकिनो विहरंति, अन्यथा गठे एव आसते इति, प्रत्येकबु द्धानां तु लिंगं देवता एव दत्ते, लिंगवर्जिता वा भवंति. यदाह- रुप्पं पत्तेहबुदत्ति", त. था बुध्धैराचार्यादिनिबर्बोधिताः संतो ये सिद्धास्ते बुद्धबोधित सिझाः १५. For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि तथा दीदां षोमशधा पोमशप्रकारां जल्पंति, तद्यथा-छंदा रोसा परिजुला । सुविः || ताभा.४/ णा य पमिस्सुया ॥ सारणिया रोगिणिया । अणाढिया देवसन्नत्ति ॥ १ ॥ वत्थाणुवंधिया जणिय-कमिया बहुजणस्स समुआ॥ अकाया संगारा । वेयाकरणी सयंबुद्धा ॥२॥ तत्र बंदात् स्वकीयादभिप्रायानोविंदवाचकस्येव परकीयाछा जातृवशनवदत्तस्येव या दीक्षा सा छंदा १. मात्रादितिरस्कारजाताझोषानिवजूतेरिव या सा रोषा २. परिघुनादारिद्यात् काष्टहारकस्येव या सा परियूना ३. स्वप्नात्पुष्पचूलाया श्व या सा स्वप्ना ४. प्रतिश्रुतात्प्रतिज्ञाताद्या सा प्रतिश्रुता, शालिनद्रनगिनींप्रति कृतप्रतिज्ञस्येव ५. स्मरणाद्या सा स्मारणिका, श्रीमतिस्मारितजन्मांतराण प्रतिबुद्ध्यादिनूपानामिव ६. रोगं आलंबनं विद्यते यस्यां सा रोगिणी सनत्कुमारस्येव ७. स्वजनायेरनाहतस्य या सा अनाहता, नंदिषेणस्येव ७. दे. वसंझर्देवप्रतिबोधनाद्या सा देवसंज्ञप्तितार्यस्येव ए. वत्सः पुत्रोऽनुबंधो यस्यां सा वत्सा. नुवंधिका वज्रस्वामिमातुरिव, उपलक्षणत्वात् पित्रायनुवंधिकापि मनकादेरिव १०. कन्यया || जनितस्य या सा जनितकन्यका के शिकुमारस्येव, उपलक्षणमिदं अन्येषामपि गर्हितजन्मनां । For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि दीक्षायाः ११. बहुजनस्य संमुदिता प्रमोदहेतुर्या सा जंबूस्वामिन - १५. परेणाख्यातं ताभा.४ धर्म श्रुत्वा या सा आख्याता प्रनवस्येव १३. प्राग्नवकृतेन. संगरेण संकेतेन या गृह्यते सा संगरा, इषुकाराध्ययनोक्तपुरोहितपुत्रयोरिव १४. संदिग्धेऽर्थे जिनादिना व्याकृते या सा वैयाकरणी गौतमस्येव १५, स्वयंबुझा प्रतीता तीर्थकृतामिव १६. ॥ २५ ॥ ननु एवं अनेकगुणरत्नरत्नाकराणां परममुनीनां कियंतो गुणाः संख्यायंते? तत उपसंहरन्नाह ॥ मूलम् ॥-एवं गुणवुडीए । एगुत्तरिया ताव नेयवा ॥ अहारसहससिलांग-संग या जा मुणी हुंति ॥ २६ ॥ व्याख्या-उत्तानार्था, तदेवं व्याख्यातं श्रवणगुणछारं, अ. थाहोरात्रकृतं बिजणिषुराह ॥ २६ ॥ ॥ मूलम् ॥-साहू निसाइचरिमे । जामे वेरत्तियं गहियकालं ॥ सज्जायं कुण तहा । असंजया जह न जग्गंति ॥ २७ ॥ व्याख्या-साधुर्निशायाश्चरमे यामे चतुर्थाशलक्षणे | विगता रात्रिविरात्रिस्तस्यां नवं वैरात्रिकं कालं गृहीत्वा मंदस्वरेण तथा स्वाध्यायं सूत्रार्थ|| परिवर्तनादिरूपं करोति, यथाऽसंयता गृहगोधादयो महिषादयो वा न जाग्रति. एतेन सं. For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| यतान् जागरयतोऽपि न दोष इत्युक्तं. कालग्रहणविधिश्च यथासंप्रदायमवसे यः ॥ २७ ॥ ताभा.४|| ॥ मूलम् ॥--तो पमिक मित्तु कालस्स । तस्स पाजाश्यं च गहिऊण । पहरस्स चन. त्थंसे । विहमावस्सयं कुणइ ॥ २७ ॥ व्याख्या-ततः स्वाध्यायकरणानंतरं “तस्सत्ति" पंचम्यर्थे षष्टी प्राकृतत्वात्. तस्मा.रात्रिकाकालात्प्रतिक्रम्य प्रनाते नवं प्राजातिकं कालं गृहीत्वा तस्यैव प्रहरस्य चतुर्थाशे सावशेषे सति षमविधमावश्यकं करोति. तत्करणविधिःपढमं चिय सामाश्यं कठिकण चरित्तविसुफिनिमित्तं पणवीसूसासपरिमाणं कानसग्गं करं. ति, तर्ज नमुक्कारेण पारित्ता दंसणविसुछिनिमित्तं चव सत्थयं पढं ति. पणवीसूसासपरिमाणमेव काउसग्गं करंति. त नमुकारेण पारिता सुअनाणविसुकिनिमित्तं सुअनाणत्युई करंति काउसग्गं च तस्सुद्धिनिमित्तं करंति. तत्थ य पाटतियथुइमाश्यं अहिगयकाउस. | ग्गपऊतमश्यारं चिंतंति. त नमुक्कारेण पारित्ता सिझाण थुई काऊण उकुसुथ निविता मुहणत्तयं पमिलेहिता स सीसोवरियं कायं पमजंति. तसे वंदित्ता आलोयंति. त सामा|| श्यपुवयं पमिक्कमंति, त वंदणपुवयं खामंति. त कयकिश्कम्मा सामाश्यपुवयं कालस्स For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०३५ उप चिं-|| गं करंति, तत्थ य चिंतंति करस निर्उगे निजत्ता वयं, गुरुहिं तो तारिसं तवं पत्रामो ताथा. ४ जारिसेण तस्स हाणीन जवइ तत्र चिंतंति छम्मासखमणं करेमो. एगदिवसेष ऊणं तदावि नसकेमो तर्ज बत्तीसश्मं तीसइमं जाव चनत्थं आयंबिलं एगहाणं एगास पुरिम नि विगई पोरिसिं नमुक्कारसहियं चत्ति एवं जं समत्था तत्रं काढं तमसदभावाहिं य ए करंति पठा वंदित्ता गुरुसरिकयं पत्रजंति सचे नमुक्कारइत्तगा समगं जहंति वोसरावंति निसीयंति य. एवं पोरिसिमासु विजासा. तनुं तिन्नि थुई अप्पसगं दिति, जहा घरको - लाइसत्ता न उति तर्ज बहुवेलं संदिसावंति, जइ चेईयाई अत्थितो वंदति, एवं च पि कमणकालं तुति, जहा पमिकताएं थूर अवसाणे चेव पकिलेहणा जवइति ॥ २८ ॥ ॥ मूलम् ॥ - तो सवदोसमुक्कं । अचलमणणोत्रगगमुक्कुरु ॥ अंगोवहिप मिले करे तो सोहए वसहिं ॥ २५ ॥ व्याख्या - तत आवश्यकानंतरं उत्कुटकः पुतास्पृष्टभूतलः सन् गोपधेः शरीरपरिजोग्यानां मुखपोतिकाद्युपकरणानां प्रतिलेखनां करोति ननु कः प्रतिलेखनायाः प्रारंभ कालः ? उच्यते - स्तुतिजगनानंतरं - मुहणत्तय रयहरणे । दु निसि - For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं १०३६ जा चोलपट्टकपतिए || संथारुत्तरपट्टे । इक्कारसमे तहा दंडे ॥ १ ॥ इत्येतावत्सूपकरणेषु य भा. ४ था सूर्य उदेति तथा प्रतिलेखना प्रारब्धव्या. एतेन ये पाणिरेखा निरीक्षणे प्रतिलेखनाक्षइति मन्यंते ते निरस्ताः, सप्रकाशाप्रकाशोपाश्रयनेदेन पाणिरेखा निरीक्षणस्यानैकांतिकत्वात् उक्तं च-- अरुवावासगपुत्रं परुप्परं पाणिपडिलेहा एए उ णासत्ति. पंचकल्पेऽप्युक्तं - सूरोदये जाणं । पमिले हथियार आढवणकालो || येराग्गयंमि । जबहिणा सो तुलेो ॥ १ ॥ कथं प्रतिलेखनां करोतीत्याह - सबदोस मुक्कमित्यादि त्रीण्यपि क्रियाविशेषणानि, सर्वैः प्रतिलेखनादोषैर्मुक्तं यथा जवत्येवं ते च षट्, यदाह - आरनका सम्म द्दा । वयवा य मोसली तश्या ॥ पष्फोमणा चत्थी । विरिकत्ता वेश्या बहा ॥१॥ तत्र वि परीतकरणात्वरितं वान्यवस्त्रग्रहणादारजटा प्रतिलेखना १. वस्त्रांतः कोण संवलनेनोपधेरुपरिनिविश्य प्रतिलेखनाकरणेन वा संमर्दा २ तिर्यगूर्ध्व अधो वा वस्त्रेण कुड्यादिसंघटनादामोसलित्ति प्राकृतत्वादामर्शवती ३. रेणुगुमितस्य वस्त्रस्य गृहस्थवत्प्रकर्षेण धूननात्प्रस्फोटिका ४. प्रत्युपेक्षितस्य वस्त्रस्याप्रत्युपेक्षिते देपणास्त्रांचलानां वा ऊर्ध्वं विपणाक्षि For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं.॥ प्ता ५. षष्टी वेदिका, अत्र संप्रदायः- वेश्या पंचविदा पन्नत्ता, तं जहा-नवेश्या ?,1 वाभा.४ अहोवेश्या २, तिरियवेश्या ३. पुह वेश्या ४ एग वेइया च ५. तत्थ उहवेश्या उबरि १०३७|| जाणुगाणं हत्थे काऊण पमिलेदेइ. अहोवेश्या अहोजाणुगाणं हत्थे काऊण पमिलेदेश. तिरियवेश्या संमासयाणं मज्केणं हत्थे नेऊण पमिलेदेश. दुहर्ड वेइया बाहाणं अंतरा दोवि जाणुगा काऊण पमिलेहे. एगठ वेश्या एगं जाणुगं वाहाणं अंतरे काऊण पमिले. हेशत्ति. श्मे दोषाः प्रतिलेखनायां त्याज्याः, अन्येऽपि-पसिदिनपलंबलोला । एगामोसा अ गरूवधूणा ॥ कुणः पमाणे पमायं । संकिए गणणोवयं कुजा ॥ १ ॥ अहढं वस्त्रं गृह्णतः प्रशिथिला, विषमग्रहणेन वस्त्रांचलानां प्रलंबनात्प्रलंबा, नमो पाणी वा प्रत्युपेक्ष्यमाणवस्त्रस्य लालनाल्डोला, मध्ये गृहीत्वा हस्ताभ्यां वस्त्रं घर्षयं स्त्रिभागशेषंकरोतीत्येकामर्शा. संख्यातिक्रमेण श्रास्फोटादिकरणायुगपदनेकवस्त्रप्रत्युपेक्षणाछानेकरूपधूनना, प्रमाणे प्रस्फोटा|दिसंख्यायां प्रमादं करोति, शंकिते संदेहे सति गणनांगुलिरेखास्पर्शनादिना वित्रिसंख्या|| स्मिका तामुपगबति गणनोपगमं यथाजवत्येवं प्रस्फोटादिकं कुर्वतो दोषः, कथं तर्हि प्रति.. For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि || लेखनां कुर्यादित्याह - 'अचलंति' अचलं दृढं यथा जवत्येवं. काचलग्रहणेन शेषा अपि ताना. ४ तद्गुणाः सूनिताः, तद्यथा - उ थिरं अतुरियं । सर्वं तावत्थमेव पकिलेहे ॥ तो वीयं पफोडे । तश्यं च पुणो पमजिज्ञा ॥ १ ॥ अणचावियं अवलियं । णाणुवंधि अमोसलिं चेन ॥ छप्पुरिमानवखोडा | पाणीपापमणं चेत्र ॥ २ ॥ अनयोग्यरिया -तत्र ऊर्ध्वं कायतो वस्त्रतश्च कायत उत्कुटिको वस्तस्तिर्यक् प्रसारितवन्त्रः, न तु कायत उत्थाय वस्त्रं वा ऊर्ध्वकृत्य प्रत्युपेक्ष्यते, तथा संप्रदायत्वात्. (स्थिरं दृढहस्ततया गृहीतं त्वरितं १०३८ तं यथा जवत्येवं सर्वं वस्त्रं तावत्प्रत्युपेदेत निरीक्षेत, न तु प्रस्फोटयेत् तत्र च यदि जंतून् पश्यति ततो यतनयान्यत्र संक्रमयति, तददर्शनेन ततो द्वितीयमिदं कुर्यात् यत प्रस्फोटयेत्. तृतीयं च पुनरिदं कुर्याद्यदुत प्रमृज्यात् कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह नर्तितं यथा वपुषो वस्त्रस्य वा नर्तनं न जवति. अवलितं यथात्मनो वस्त्रस्य वा वलनं मोटनं न भवति, अनुबंधि न निर्व्यवच्छेदं, किंतु वक्ष्यमाणप्रस्फोटनादिविजागं. 'खामो सलिति तिर्यगूर्ध्वमधश्च कुड्या दो परामर्षरहितं यथा जवत्येवं किमित्याह-' पुरिमत्ति ' For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप नं षट् पूर्वः, पूर्व क्रियमाणतया तिर्यक्कृतवस्त्र प्रस्फोटात्मकाः क्रियाविशेषा येषां ते पदपूर्वाः, are. ततो नवाखोटकाः प्रस्फोटनरूपाः कर्त्तव्याः पाणो प्राणिनां कुश्वादीनां प्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिसंख्यं प्राणिप्राणप्रमार्जनं कर्तव्यमिति गाथार्थः तथा " अणसोवई२०३९ गत्ति" अनन्योपयोगं प्रतिलेखनाव्यतिरिक्तोपयोगरहितं यथा जवत्येवं यदाह - मिलेह कुतो । मिहो कहं कुणइ जणत्रयकदं वा ॥ देइच्च पञ्चस्काणं । वाएइ सयं प‍ि वा ॥ १ ॥ पुढवीयउक्काए । तेऊबाऊणस्ततसाएं || पहिलेापमतो | उपहंपि विराहगो होइ ॥ २ ॥ एवं प्रातस्त्यां प्रतिलेखनां कृत्वा प्रतिलेखनासमाप्तिसमकालं चोजगते सूर्ये वसतिं शोधयति प्रमार्जयति. " तर्ज वसहिं पमक्रियकालं निवेयंति मे जयंति समतरमेव काल निवेयंती " त्यनुक्तमपि दृष्टव्यं ॥ २७ ॥ ॥ मूलम् ॥ अह बंदिऊण सूरी। पुछइ कायवमज्ऊ किं जंते ॥ गुरु आपसे कुण5 | वेयावच्चं च सज्जायं ॥ ३० ॥ व्याख्या -- अथ वंदित्वा सूरिमाचार्य, उपलक्षणत्वादन्यमपि पुरस्कृतमुपाध्यायादिकं पृछति, यत्पृष्ठति तदाह - हे जदंत ! अब मया किं कर्तव्य For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि मिति. ततस्तस्य योग्यतां विज्ञाय वक्ति, नो यावृत्त्यं कुरु ? स्वाध्याय वा अधीष्वेति. ततः ताभा.४|| स साधुर्मुर्वा देशेन करोति वैयावृत्यं स्वाध्यायं वा, न पुनः स्वबुध्या किंचित्कुर्यात्, यदाह१०४० बमदसमवा-लसेहिं मासकमासम्खमणेदि ॥ अकरंता गुरुवयणं । अणंतसंसारिया नणिया ॥ १ ॥ ३० ॥ ततश्च ॥ मूलम् ॥--किंचूणपोरसीए । अपमिकतो य चरमकालस्त ॥ सुचविहिणा यासी. णो । पमिलेह पननिजोगं ॥ ३१ ॥ व्याख्या--इह चतुझांविनक्तस्य ननसो यदा प्रथम जागं किंचिन्न्यूनं सूर्यः प्राप्तो जवति तदा किंचिना पौरुषी. अस्याश्च परिझानाय-यासाडे मासे दोपया । पोसे मासे वनप्पया ॥ चित्तासोएसु मासेसु । तिपया हवइ पोरिसी ॥ १॥ अंगुलं सत्तरतेण । परकेण य दुअंगुलं ॥ वकृए हायर वावि । मासे मासे चन अंगु. लं ॥ २ ॥ जिज्ञामूले आसाढ-सावणे नहिं अगुलेहिं पडिलेहा ॥ अहिं बीयतीय मि । त. इए दस अहहिं चउत्थे ॥ ३ ॥ इत्येतनाथात्रयं स्मर्य, सुप्रसिद्धत्वाञ्च न व्याख्यातं, नवरं | सत्तरत्तेणंति सप्ताहोगत्रेण, एतच्च निधिपातपकापेक्कयोक्तं. अन्यथा सप्तरात्रेण साउँनेति For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्टव्यं. तस्यां च किंचिनपोमव्यां चरमकालस्य प्रानातिकस्य, तदनावे वैरात्रिकस्याप्यप्रतिताभा. क्रांतेश्चतुर्थपौरुष्यां तहलेन स्वाध्यायमानत्वात्. यच्चूर्णिः-वेयत्तियपानाश्या दिवसहा घित वा चेव, यासीन उपविष्टः. पुवते अपरह्ने मुद्दपत्तियमाइ पडिलेहा, इति वचनान्मुखपोतिकां प्रत्युपेक्ष्य ततः पात्रनियोगं वा पात्रप्रतिबद्धोपकरण जातं प्रत्युपेढ़ते, कथं ? श्रुतविधिना आगमोक्तरीत्या, श्रुतविधिश्चायं-पायस्स पायबंधो सोया नवउत्तो तलेसो मुहुणंतएण गुळगुलश्यं गुलीउ पमलाणि उक्कुमुयनाणवत्थे पलिमंयाइसु तन्न नवे ॥ ३१ ॥ अथ द्विती. यपौरुषीकर्तव्यमाह ॥ मूलम् ॥-चीयाइए पोरसीए । अणुपेहइ पुवगहियसुयमत्थं ॥ जिस्काकासंमि मुणी । गुरुपुर करइ उवगं ॥ ३२ ॥ व्याख्या--द्वितीयायामर्थपोष्यां प्राप्तायां पूर्वगृही. तस्य श्रुतस्यार्थमनुप्रेक्षते स्मरति, ततो निदाकाले प्राप्ते, निक्षाकालश्चोत्सर्गतस्तृतीयपौरुषीरूपः स्थविरकल्पिकानां, यत्र लोको यदा नुक्ते तत्र तदानीं वा एतेन अकालचर्या निषि| का, यदार्ष-अकाले चरसि निक्खू । कालं नो पमिलेहसि ॥ अप्पाणं च किलामेसि । स For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४२ उप चिं| निवेसं च गरिदसि ॥१॥ तदानी निक्षार्थी मुनिर्गुरूणां पुरत उपयोगं करोति, अोघवाभा.४|| वृत्तिः-पढममापुनश् यकृत संदिस्सह उवढंगं करेमि, उबगकरावणि करेमि काउस्स. गं, अहहिं उसासेहिं नमोकारं चिंतेइ, त नमोकारेण पारित्ता जण, संदिसह आयरि. 5 जण लाभो, साहु जण तहत्ति. त आयरि जण, जद गहियं पुवसाहहित्ति, त. उ यावस्सियाए जस्स जोगुत्ति जं जं संजमस्स उवगारे वय. तं तं गिह्निस्सामित्ति ॥३५॥ ततः किमित्याह ॥ मूलम् ॥--यावस्सिया चलिन । अञ्चखित्तो अणालो असढो ॥ जुगमित्तदत्त. दिही। आयपरविराहणविमुक्को ॥ ३३ ॥ अचियत्तं पमिकुठं । मामगं वा कुलं विवजांतो ॥ हिंम घराघरं सो। उकोसं जाव दोकोसं ॥ ३४ ॥ व्याख्या-निःक्रमणकालेऽवश्यकर्तव्यत्वादावश्यकीतया चलितः स्वोपराश्रयादिति गम्यते, अव्याक्षिप्तो गीतादिव्यासंगरहितः, अनाकुलः सर्वनिराकेभ्यः पूर्वमदं गलामि, येन प्रभृतां निदां प्राप्नोमीत्यौरसुक्यरहि| तः, अशः सरलचित्तः, शगे हि सारं वस्त्वशुद्धमपि शुद्धीकृत्य गृह्णीयात्, असारं च शु. For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ उपचि छमप्यशुद्धीकृत्य परिहरेदिति. तथा युगं चतुर्हस्तप्रमाणं तन्मात्रे पुरः देवे दत्ता न्यस्ता : दृष्टिः स युगमात्रदत्तदृष्टिः. अतिपूरचक्षुषातिसूक्ष्मसत्वानिरीक्षणात्, अत्यासन्नलोकने तु स. हसा जीवं दृष्ट्वा पादसंहरणायोगात्. उपलक्षणत्वात् श्वानादीनां रक्षणार्थ पृष्टतः पार्श्वतो-|| ऽपि दत्तोपयोगः. तथा "आयपरेत्यादि", पंकस्थाणुगतश्वानसंग्रामधेनुहयहस्त्यादिपूरीनवनादात्मविराधन या बीजहरिदादिवर्जनात्परविराधनया च विमुक्तः. "अचियत्तंति" अ. प्रीतिकं यत्र साधुप्रवेशे गृहिणां न प्रीतिः, प्रतिकुष्टं निषि. अत्र चूर्णिः-पमिकुठं वि. हं इत्तरियं आवकहियं च, इत्तरियं मयगसूयगाइ, आवकहियं अजुङा मोबमायंगादि. "मामगंति" यत्र गृहाध्यक्षो वक्ति मा मम गृहं कश्चिदागबत्विति. तेदेवं कुलं विवर्जयः न् स साधुर्रहाद्गृहं गृहपरिपाट्येत्यर्थः, हिंमते. कियंती भूमि यावदित्याह--उत्कर्षतो या. वद् छौ क्रोशौ, परतो हि समानीतमशनादि मार्गातिकांतदोषपुष्ट स्याद्, यदाह विवाहप्र. ज्ञप्तिः-अह नंते खित्ताइक्वंतस्स कालाश्कंतस्त मग्गाश्कंतस्स, पमाणाइकंतस्स पाण नो. यणस्स के अठे पसत्ते! गोयमा! जेणं निग्गंथे या निग्गंथी वा फासुझं एसणिजं असण For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| पाणखाइमसाइमं अणुग्गए सूरिए पडिग्गदित्ता, जग्गए सुरे आहारमाहरेइ, एसणं गोयः || ता भा.४|| मा! खित्ताश्कंते पाणनोयणे ॥ १ ॥ जेणं निग्गंथो वा निग्गंथी वा जावसामं पढमाए १०४४ पोरिसीए पमिग्गहित्ता पत्रिमं पोरिसिं उवायणावित्ता आहारमाहरेइ, एसणं गोयमा! कालाइकते पाणनोयणे ॥ २॥ जेणं निग्गंथो वा निग्गंथी वा जाव साश्मं पमिग्ग हित्ता परं अजोयणमेराए वीकमावित्ता याहारमाहरेश, एलणं गोयमा! मग्गाश्कंते पाणभोयणे ॥३॥ जेणं निग्गंथो वा निग्गंथी वा जाव साश्मं पमिग हित्ता परं बत्तीसाए कवलाणं कुक्कुमिश्रमपमाणाणं आहारमाहरेइ, एसणं गोयमा। पमाणाश्कंते पाणलोअणे ॥ ४ ॥ ३४ ॥ | अथैवं हिंम्मानो यहिधत्त तदाह ॥ मूलम् ॥-वजिय बत्तीस गवे-सणागहणेसणाइ दस दोसे ॥ गुरु अतिहिगिला. णाणं । पविजतं गिएहए नत्तं ॥ ३५ ॥ व्याख्या-प्यते साधुभिरित्येषणा जक्तादिशु. किः, सा च गवैषणैषणा ग्रहणेषणा ग्रासैषणेति त्रिधा. तत्र जिघृक्षितस्य जक्तादेर्निरीक्षणं || गवेषणा, तद्विषयैषणा गर्वेषणेषणा. ग्रहणं तस्यैवादानं तदर्था एषणा ग्रहणेषणा, ग्रासो || For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| ग्रहीतस्य जक्तादेः परिभोगस्तद्विषया एषणा ग्रासैषणा. श्यं च पुरस्तादयते, जोजनक्षण ताभा.४ एव तस्याधिकृतत्वात्. गवेषणैषणायां च द्वात्रिंशदोषा वाः . यथा-साधूनामाधया संक१०४५ स्पेन सचित्तस्याचित्तीकरणमाधाकर्म ॥१॥ यगृहिणा स्वार्थ राई, पश्चाद्वत्युद्देशेन पृ. थक्कृतं तदौद्देशिकं विधा, तत्र यद्ययोध्धृतं तत्तथाभृतं यावदार्थकादीनां चतुर्णामुद्दिश्य| मानमुद्दिष्टोदेशिकं ॥१॥. यत्पुनरुध्धृतं कूरादिदध्यादिना संस्क्रियते तस्कृतोद्देशिकं ॥२॥ | यत्वग्न्यादिना जीवारंनेण संस्क्रियते तत्कौदेशिकं ॥ ३ ॥ एतत् त्रिविधमपि चतुर्धा, या. वदर्थिकार्थमुद्देशं, पाखंड्यर्थ समुद्देशं, निग्रंथार्थ च समादेशमिति द्वादशधौद्देशं. यदविशु. कोटिसंगानुद्धमप्यशनादि ष्यते, तत्पूर्तिकर्म विधा, तत्राधाकर्मिकधूमबाप्पादिसंपृक्तं सूक्ष्म तदत्याज्यं, वादरं तु आधार्मिकचुलीजाजनादिस्पृष्टं त्याज्यं. आधार्मिकमपि तदिनापूर्वं दिनत्रयं त्याज्यं पूतिउष्टमिति ॥ ३॥ यद्गृहिणा स्वस्य यावदर्शिकानां पाखं. मिनां यतीनां वा कृते मिलितमेव पक्तुमारभ्यते, तन्मिश्रं त्रिधा ॥४॥ पंक्तिगतगृहत्रय| मध्यादेकगृहे साधौ निक्षां गृह्णति द्वितीये साधौ दत्तोपयोगे तृतीयग्रहादात्री स्वहस्तादि । For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| स्थापितं नक्तमानयति, साऽचिरस्थापनाकल्पा. यत्साध्वयं गृही स्थापयित्वा मुंचति सा चि. ताभा.४// रस्थापना. ॥ ५ ॥ यत्पुत्रादो जोजनं याचमाने साध्वर्यमुत्थिता तवापि दास्यामीति ब्रूते सा सूक्ष्मा, यच्च यतीनागंतून् यियासून् ज्ञात्वार्वाक् परतो वा गृही विवाहादिकं करोति, सा बादरा चेति प्राजृतिका द्विधा ॥ ६ ॥. यदंधकारस्थस्य वस्तुनो यत्यर्थ दीपादिना प्रकटनं बहिरानयनं वा तत्प्राउःकरणं विधा ॥ ७॥. यत्स्वपरसत्काभ्यां व्यनावाभ्यां विसाधितं तत्कीतं चतुर्धा. ॥ ७ ॥ यदुन्छन्नं याचित्वा गृही दत्ते तत्प्रामित्यं ॥ ५ ॥. यदसारेण व. स्तुना सारं परावर्त्य गृही दत्ते तत्परावर्तितं ॥ १० ॥. यत्स्वग्रामात्परग्रामाछा संमुखमानीतं तदन्याहृतं, हस्तशतांतरानीतं च कल्पते ॥ ११ ॥. यन्मुजितकुतुपादिमुखं यतिहेतोरुन्मुद्यापरिजोग्यं कपाटं चोद्घाट्य प्रदते तदुन्निनं ॥ १२ ॥. यन्मालादिभ्य उत्तार्य कुंजादित्यो वाकृष्य करदुर्गा दत्ते तन्मालापहृतं जघन्यादिन्नेदाविधा, पाण्युत्पाटनमात्रेण शिक्ककादे र्यदात्री ददाति तङघन्यं, मंचकायारोहेण मध्यमं, निःश्रेण्यारोहणेनोत्कृष्टं ॥ १३ ॥. स्वा. || मी राजादिः, प्रजुहाध्यक्षः, एतो स्वायत्तमनुष्येन्यः, स्तेनाश्च पांथादिन्यो बलाउद्दात्य | For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| यत्साधुभ्यो ददति तदावेद्यं त्रिधा ॥ १४ ॥. यद्दहुलाधारणं अन्यैरदत्तं एको दत्ते, यच्च को । तभा..// टुंबिकप्रहितहालिकलोजनमध्यात्तयोरननुझ्या कश्चित्साधवे दत्ते, जड्डो हस्ती, तत्सत्कं । २०४७ पिंजं राज्ञा गजेन वाननुज्ञातं यदाधोरणः साधवे दत्ते, तत्साधारणचोखकजडनेदाद निसृष्टं । त्रिधा ॥ १५ ॥. यद्गृहिणा मूलारंने स्वार्थ कृते. पश्चाद्यावदार्यकानां पारख मिनां यतिनां वा कृतेऽधिकं गृही किपति सोऽध्यवघूरक स्त्रिधा. ॥ १६ ॥ इति पोमशोजमदोषाः ॥ इह था. धाकर्म कदि शिकश्च पाखंमिश्रमण निग्रंथरूयं नेदत्रयं. आहार पूतिः, मिश्राध्यवपूरकयोश्चांत्यं नेदघ्यं, बादराप्रजृतिका चेत्यविशुद्धिकोटि तसवेनापि स्पृष्टं सर्वं त्यजंति, अनिर्वाहे तु विविच्य तदेव त्यजंति, घृतादिकं तु तावन्मात्रमेव त्यजंति, न शेषमिति. अथोत्पादनादो. षाः षोमश यथा बालस्य वीरपानमऊनमंमनक्रीडनांकधात्रीत्वेन लब्धः पिंको धात्रीमिः १. संदेशनयनानयनरूपेण दौत्येन लब्धो पूतपिमः २. लाजालानादिनिमित्तकथनेन लब्धः । | पिमो निमित्तपिमः ३. जातिकुलगणकर्म शिदपैरात्मनो गृहस्थस्य तुल्यताख्यापनेन लब्ध : || आजीवनापिंमः ४. यो दाता यशक्तस्तत्पुरः स्वमपि तनक्तं दर्शयन् यबनते स वनीपकपि. For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१८ उप , || मः ५. दातुरोषध्यादिकधनेन वैद्यादिसूचनेन वा लब्धश्चिकित्सापिमः ६. बलविद्यातपः सं. || साभा.४|| पन्नस्य क्रोधनयादग्रही दत्ते, सकोपपिमः ७. प्रशंसितोऽपमानितो वा दातुरजिमानेन यदा दत्ते स मानपिमः ७. पुनः पुनर्ग्रहणार्थ नानारूपकारिणो मायापिंमः ए. गृष्ट्या बहतरमट. तो लोजपिमः १०. मातृपितृश्वश्रूश्वशुरादिसंबंधं कुर्वतः पूर्व पश्चाछा दातारं स्तुवतो वा संस्तवदोषः ११. विद्यामंत्री प्राग्व्याख्यातार्थों, चूर्णमदृश्यांजनादि, योगः पादप्रलेपादिः, त. प्रयोगेण लब्धा विद्यामंत्रचूर्ण योगपिंडाः १५, गर्भाधानपरिशाटकरणादिनाऽवाप्तौ मूलकर्म: पिंमः १६. एते च मिलिता छात्रिंशजवेषणेषणादोषाः. ग्रहणैषणायां च दोषा दश, तद्यथा शुधमपि पिंडमाधाकर्मादिशंकया गृह्णतः शंकितदोषः १. सवित्तेन पृथ्व्यपवनस्पतिरू. पेण, अचित्तेनापि लोकागमगर्हितेन मधुमद्यमूत्रोच्चारादिना खरंटितेन करेण जाजनेन वा गृह्णतो म्रदितदोषः २. सचित्तेषु पृथ्व्यादिष्वनंतरं परंपरं वा यनिक्षिप्त, तद्गृह्णतो निकि सदोषः ३. सचित्तेन फलादिना उन्नं वस्तु गृह्णतः पिहितदोषः ४. हस्ते नाजने वा स्थितं || सचित्तेऽचित्ते वा निधाय तेन हस्तेन नाजनेन वा यदि दात्री ददाति तदा संहृतदोषः ५. | For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| स्थविरादिभिर्दीयमानं गृह्णतो दायकदोषः ६. यदाह-थेरपहुपंकुविवर-जरिअंधत्तवमत्त. ताभा.४ म्मत्ते ॥ करचरण बिन्नपयलिअ-नियलंदुयपाउयारूढे ॥ १ ॥ खंगइ पीस मुंज । कत्त १०४९ लोढे विखिण पिंजइ ॥ दल विरोलश् जेम । जा गुविणि बासवना या ॥ २ ॥ तहत्थकाए गिल । घट्टइ रजश् खिव दफु जइ ॥ साहारण चोरियगं । देश परकं पर वा ॥३॥ व वलिं नवत्त । पिठ्ठराय तहासपच्चवायाजा ॥ दितेसु एवमाइसु । उहेण मुणी न गिहूति ॥ ४ ॥ योग्यमयोग्यं च के अपि संमिख्य यदा ददाति तदा उन्मिश्रदोषः ७. अप. रिणतं द्विधा, व्यजावनेदात्. तत्र सचित्तं वस्तु द्रव्यापरिणतं, नावापरिणतं द्विधा, दायकग्रा. हकन्नेदात्. तत्र योः साधारणेऽन्नादावेकेन दीयमाने द्वितीयस्य नावो न दानपरिणामवानिति दायकनावापरिणतं, ग्राहकनावापरिणतं तु यत्र ज्योः साध्वोर्मध्ये एकस्य मनसि तदन्नादिकं शुद्धं परिणतं, अन्यस्य च तदेवाशुझमिति ७. दध्यादिलेपकृतिप्तं, तत्र च संसृष्टान्यां पात्रकराभ्यां सावशेषऽव्येण चाष्टो भंगाः, अत्र समनंगेषु गृह्णतो लिप्तदोषः, तेषु निरवशे ॥ षव्यतया पश्चात्कर्मदोषस्य परिहर्तुमशक्यत्वात् ए. यत्र दीयमाने परिशाटिनवति स छ.।। For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४ उप चि-|| दितदोषः १०. एवं एते सर्वेऽपि मिलिता द्विचत्वारिंशदोषाः. अथ गाथार्थः-एवमुक्तान् | गवेषणाया वात्रिंशतं, ग्रहणेषणायाश्च दश दोषान् वर्जयित्वा साधुगुर्वतिथिखानेभ्यः प्रवि. १०५० जक्तं विभागेनेत्यर्थः, नक्तं नपलक्षणत्वात्पानकमपि गृह्णाति. यदागमः-जइ तरुणो निरुवहि । लुजस्तो ममलीइ आयरि ॥ असुहुस्सवी सुगहणं । एमेव य होइ पाहुणए ॥१॥ आचार्यस्य पृथक् जक्तादिग्रहणेऽमी गुणाः-सुत्तत्यथिरीकरणं । विण गुरुपूत्र सेहवहुमाणो ॥ दाणवश्सडिबुद्धि । बुद्धीबलवझणं चेव ॥ १ ॥ "गिलाणणं मित्ति” चतुर्थ्यर्थे ष. ष्टी प्राकृतत्वात्, न त्वतिथिरिव्याद ग्लानश्चाशक्तत्वान्न जिदार्थ पर्यटतीति, आह ॥ मूलम् ॥-अश्सयसुअवायकहा-इएहिं गुरु जिणुव आयरि ॥ तो सो सयं न हिंम । जिस्काए परियरे संते ॥ ३६ ॥ व्याख्या-अतिशयो देवादिकृतो महिमा, श्रुतं स्वपरसमयात्मकं, वादः परवा दिवदनमुखादायी तर्कविशेषः, कथा धर्मोपदेशः, यादिशब्दा. द्योगानुयोगदानादयः, एनिर्गुणैर्जिनस्तीर्थंकर इव आचार्यों गुरुर्गोव्यः, ततः स आचार्यः || स्वयं निदायै न हिंमते. अयं जावः-आचार्ये निवार्थ त्राम्यति अहो! पुष्टशिष्यका अ. | For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- स्मै भगवते नक्तमात्रमवि नानयंतीति प्रकुपिता देवता गमपि विनाशयेत्, श्रुतं च तस्य ।' ताभा..|| भूरिज्रमणश्रांतस्यापरावर्तनया परिगसेत्. परवादी वादार्थमागतस्तं निक्षाकमालोक्यावही. लयेत्. चातुर्वर्ण्यपूर्णे सदसि धर्मदेशनां वितत्य निदाथै ब्रमन्नयं महिम्ना श्येत्, अतः स्वयमाचार्यों न पर्यटति. नक्तं च-नप्पन्ननाणा जह नो अमंति । चनुत्तीसबुझाइसया जि. यंदा ॥ एवं गणी अगुणोववे । सत्थाव नो हिंम जिकक॥ १॥ अत्रापवादमाह'परियरेऽसंतत्ति' असति साधुपरिवाररहितस्य तस्यापि विहरणानुज्ञानात. सत्यपि परिवारे एषणाविशेषशुष्ट्यर्थ जिनकल्पादितुलनार्थ वा स्वयमपि पर्यटतीत्यपि दृष्टव्यं. ॥ ३६ ॥ अथ चारित्रस्याहारशुद्धिमूलत्वादेषणाविषयं विशेषोपदेशमाह ॥ मूलम् ॥-बुहपीमियावि रोगा-नरावि अट्ठाण परिकिलंतावि ॥ निंदंति नावियमणा । समणा न हु एसणं पायं ॥ ३७ ॥ व्याख्या-स्पष्टा, नवरं प्रायोग्रहणादागाढकार्ये | पंचकपरिहान्याऽनेषणीयमपि गृह्णतोऽऽष्टा एवेति. ॥ ३७ ॥ अथ गृहीतस्य नक्तस्य विधिमाह ॥ मूलम् ॥-तो वसहीए पविठ्ठो । निसीहियाए पमिकमे शरियं ॥ विहिणालोइयनि For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उप चिं भा. ४ १०५२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 म्मिय - सज्जा वीस मेखणं ॥ ३० ॥ व्याख्या - ततो जक्तग्रहणानंतरं वसतो प्रविष्ट “इरिति पथिक प्रतिक्रामति कथं प्रविष्ट इत्याह-' निसीहियाएत्ति बाह्यव्यापार नि. पेधेन निर्वृत्ता नैधिकी. तथा इयं च शेषसामाचारी सूचयति सा चेयं-गोचरमागतः साधुः प्रथमं वसतेरद्वारे मध्यदेशे मूलद्वारे च त्रिषु स्थानेषु नैषेधिकीं विधत्ते ततः सागारिकाजावे पादौ प्रमार्ष्टि, गुरुदर्शने च नमो खमासमणाय मित्युक्त्वा इषन्नमन्नंजलिबंधं रवयति. उपर्यधश्च जुवं प्रमृज्य दंरुकं स्थाने मुंचति, कल्पादिकं चोपधेरुपरि मुंचति पटलकानि च पात्रको परि स्थापयति, सति संजवे कायिकयादिव्युत्सर्गे विधाय गुरोः पुर ईयां प्रतिक्रामति, कायोत्सर्गे तु निर्गमप्रवेशं गोचरातिचारान् चिंतयति. " काउस्सग्गंमि वि चिंतन स मुदाणियारे" इत्योघनियुक्तिवचनात् तथा च चूर्णिः - 4: 'सोय अइयारो साहुषो गमणे पमुच्च होता जत्तपाणा वा विष्पमाणे जो अश्यारो तं चिंतेऊ उस्सारे." ततश्चतुर्विंशतिस्तवं जपित्वा व खिचाउतं । उवसंतमुवडियं चनाउ ॥ अन्नवितु मेहावी । आलोजा सुसंघए ॥ १ ॥ इति वचनाज्या केपादिरहितं For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५३ उपच-|| गुरुं विज्ञाय उपयुक्ते गुरौ संदिसत्तालोचयामीत्यनुज्ञाप्य तत्पुरोऽनृत्यन्नंगान्यमोटयन्नन्यदजल्पं. तामा. स्तचित्तो मूकं नातिगाढस्वरं संयतनाषया श्राझेन श्राविकया वा व्यापारं कुर्वत्या येन जा. जनेन- हस्तेन वा यद्यथादत्तं तत्तथालोचयति. यदि पुनर्दिवसः स्वल्पः, स्वयं चासौ श्रांतः, गुरुर्वा कुलादिकार्येण व्यापृतः, ग्लानस्य वा वेलातिक्रमः स्यात् तदा “पुरकम्मपटकम्मे अ. प्प असुझे उहमालोए" इति वचनात् पुरःकर्म पश्चात्कर्म अल्पं न किंचिदस्तीत्यर्थः. अशुकं वाऽधाकर्मादि अल्पं नास्तीत्योघत एवालोचयति. ततो मुखपोतिकया शिरः सपटलं च पतद्ग्रहं प्रमाय॑ मार्जाराद्यापातशंकया ऊर्ध्वमधस्तिर्यदृशं ददानो हस्तधृतपतग्रहोऽर्धावनतकायो जक्तपानं च गुरोर्दर्शयति. यच्च न सम्यगालोचितं तदतिचारशुष्ट्यर्थ "पमिक मामि गोयरचरियाए निकायरियाए" इत्यादि दमकमुक्त्वा कायोत्सगं करोति. तत्र च "अहो जिणेहिं सावजा" इति गाथां चिंतयति, नमस्कारं गाथाघ्यं चेत्यन्ये. ततः पारयित्वा चतुर्विंशतिस्तवं नणित्वा यदि पूर्वं न प्रस्थापितस्तदा स्वाध्यायं प्रस्थापयति. ततः कणं जघन्यतो गाथात्रयमात्रं स्वाध्यायं करोति, उत्कृष्टतो महाप्राणध्यानवलाच्चतुर्दशापि पूर्वाः || For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं.|| एयंतर्मुहुर्तेन परावर्तयति. एवं च धातुकोनादयो दोषाः परित्यक्ता भवंति. एतदेवाह-"वि. ता भा.४ हिणालोश्यनिम्मियसज्जा वीसमेश खणं" इत्युक्तार्थ. ॥ ३० ॥ ततः ॥ मूलम् ॥-कयाजराइकजो। संवरणं पारिलं नहिं पएहिं । मुंजे अपरिसामी । आलोए पंचगयदोसं ॥ ३० ॥ व्याख्या-कृतानि, आतुरलानाः, आदिशब्दाहालवृद्धादयस्तेषामोषधपथ्यपारिष्टापनिकादीनि कार्याणि येन स कृतातुरादिकार्यः, यदार्ष--जे गिलाणं पमियर से मं पमियरइ, जे मं पमियर से गिलाणं पमियरइत्ति. ततः संवरणं प्रत्याख्यानं पुरिमार्धादिकं पारयित्वा षन्निः पदैराहारकारणैः, तानि चामूनि-हेदनोपशमार्थ १, वैयावृत्त्यार्थ २, इर्याशुष्ट्यर्थं ३, सप्तदशधा संयमपालनार्थ ४, प्राणधारणार्थ ५, स्वाध्यायादि. धर्मचिंतार्थ वा लुंक्ते. ६. न निष्कारणं जुत्ते इत्यर्थः. यदाह-उण्हमापयरे गणे। कारणं मि य आगए ॥ आहारिज मेहावी । संजएसु समाहिए ॥ १॥ वेयण वेयावच्चे । इरियठाए | य संजमहाए ॥ तह पाणवत्तियाए । उठं पुण धम्मचिंताए ॥२॥ कथं नुंक्ते इत्याह-अ. | परिशाटिः कवलान्मुखाच्च परिशा टिमकुर्वन् , क्व नुक्ते ? आलोके सूक्ष्मजीवरदार्थ सप्रकाश- । For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ १०५८ उपचिं-|| स्थाने, न पुनर्ग्रहस्थादीनामालोके, जुगुप्सादिनिबंधनत्वात्. उक्तं च-उकायदयावंतोवि । संज: दुल्लहं कुण वोहिं ॥ आहारे नीहारे । दुगंछिए पिंगहणे य ॥१॥"पंचगयदो. सत्ति” क्रियाविशेषणं, पंचसंख्यागता अनावं प्राप्ता दोषा ग्रासेषणासत्का. यत्र भोजने तत्पंचगतदोषं यथा नवत्येव, ते चामी-वसते हिर्मध्ये वानुरूपाणि खंगमंगकादीनि . व्याणि संयोजयतः संयोजनादोषः १. आहारस्य प्रमाणं हात्रिंशत्कवलादिरूपं, यावता य. स्योदरं षनागोनं पूर्यते, तावडा तदतिरिक्तं लुंजानस्य प्रमाणदोषः ५. श्ष्टमेतदिति रागेण झुंजानस्यांगारदोषः ३. अनिष्टमेतदिति हेपेण जुञ्जानस्य धूमदोषः ४. सत्याहारकारणेऽनु. आनस्य कारणानावे च जुंजानस्य कारणदोषः ५. आहारकारणानि प्रागेवोक्तानि, अकारणानि चामूनि-ज्वरायातंकशमनार्थं १, क्रुद्धदेवतायुपसर्गवारणार्थ २; पुरुषवेदायुदये - ह्मधारणार्थ ३, वृष्टिमहिकादो प्राणिदयार्थं ४, चतुर्थादितपश्चरणार्थ ५, अंत्यकाले शरीरत्यागार्थ ६, वा न जुंजीत. यदाह-आर्यके उवसग्गे । तितिकया बंजचेरगुत्ती य ॥ पा. || जिदया तवहेलं । सरीरवोबेयणकाए ॥ १॥ एएहिं बहिं गणेहिं । अणाहारो उ जो नवे ॥ || For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| धम्मं नाश्कमे जिस्कृ । काणजोगरयो नवेत्ति ॥ २॥ जोजनविधिश्चायं-निद्धमहुराणि : ताभा.४|| पुत्र । पित्ताश्पसमणट्टया झुंजे ॥ बुझिवलवझणा । पुरकं च विगंचिलं निहं ॥१॥ असु. १०५६ रसुरं अचवचवं । अयमविलं वियं अपमिसाडिं ॥ मणवयणकायगुत्तो। जुंजे अहपखिव. णसोही ॥२॥ ३५॥ ततः किं कुर्यादित्याह ॥ मूलम् ॥-बहियावियारमत्तग-धावणपमुहे करित्तु तो कऊ ॥ पहरम्मि चनत्थे । सो । पमिलेह पत्तवत्थाई ॥ ४० ॥ व्याख्या-बहिर्विचारः संज्ञार्थ गमनं, तहिधिश्वायंश्ह सधावो जुक्तो स्थिताः शुद्धोदकमादायावश्यकीपूर्व निःक्रम्य युगलिताः समश्रेणिस्था इत्यर्थः, अत्वरमाणा विकथारहिताः स्थंमिलासन्नजुयं प्राप्य पूर्व उपविश्य डगलकानि गृही. त्वा तवग्नजीवापनोदार्थ तानि प्रस्फोटयंति. तत नत्थाय गुणवति स्थं मिले संमासकं प्र. माानुजानातु यस्यायमवग्रह मित्युक्त्वा वामोरुनिवेशितरजोहरणदंमका दक्षिणकरगृहीत पात्रा दिवा पूर्वोत्तरयोर्दिशोः, रात्रौ तु याम्याया अपि, तथा पवनस्य ग्रामस्य सूर्यस्य च पृष्टमददाना निषीदंति. यः संसक्तग्रहणीकः स कृम्यादिरदार्थ बायायां निवसते, अथ छाया ना. For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचिं तामा.४ १०५७ स्ति तदा व्युत्सृज्य मुहूर्त्तमात्रं तिष्टेत्, ते कृमयः स्वयमेव परिणमंते. स्थंमिलगुणाश्चामीअणावायमसंलोए । परस्सणुवघाए ॥ समे अफुसिरे या वि । अचिरकालकयंमि य ॥१॥ विनिम्मे पूरमोगाढे । नासन्ने बिलवजिए ॥ तसप्पाणबीयरहिए । उच्चाराईणि वोसिरे ॥ ॥२॥ अनयोलेंशतो व्याख्या-आपातोऽज्यागमः, संलोको दर्शनं, तत्र मनोज्ञसंयतवर्जमि. तरस्वपरपक्षपातसंलसंलोकरहिते. परस्यानुपातिके यत्र कस्यापि बाधा न जवतीत्यर्थः. समे बुग्नरहितेऽशुषिरे तृणादिरहितेऽचिरकालकृते यस्मिन्नृतौ अग्न्यादिना यत्स्थं मिलं जातं, तस्मिन्नेव तौ नान्यत्र, यत्र च ग्राम एकमपि वर्ष उषितस्तत्र द्वादश वर्षाणि यावत्स्थंमिलं स्यादित्यागमः. विस्तीर्णे जघन्यतोऽपि हस्तप्रमाणे, धरमवगाढेऽग्न्यादिना येनाधो जघ. न्यतोऽपि चत्वार्ययुलानि प्रासुकीभृते, शेषं स्पष्टं. ततः संज्ञा व्युत्सृज्य स्थंमिलासन्ने त्रिनि. थुलुकैराचमंति. ततो यथा गतास्तथा व्यावृत्य नैषेधिकीपूर्वमुपाश्रये विशंतीति. मात्र का. विक्यादिनाजनं, तस्य धावनं दालनं, प्रमुखशब्दात्स्वाध्यायवैयावृत्त्यादिसंग्रहः. ततो जो. जनानंतरं बहिर्विचारमात्रकधावनप्रमुखानि कार्याणि कृत्वा प्रायुक्तकारणवशाजाते चतुर्थे !! For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| प्रहरे स मुनिः पात्रोपकरणानि वस्त्राणि शारीरिकानि प्रत्युपेक्षते. अत्रापि पूर्व मुखवः || तापा.४ स्त्रिका प्रत्युपेदेत. यापोषितस्तदा गुर्वादिसत्कमुपषिं प्रत्युपेक्ष्य, ततः स्वे पात्रकोप धी प्रत्युपेक्षते यावदंते चोलपट्टे, जुक्तवांश्च चेत्तदा मुखवस्त्रिकानंतरं चोलपढें प्रत्युपेक्षते, ततः स्वं पात्र, ततो गुरूणामुपथि, ततस्ताननुज्ञाप्य स्वमुपधि रजोहरणं चांते प्र. त्युपेक्षते. ॥ ४ ॥ ॥ मूलम् ॥--तो कालं सज्झायं । तुरियंसे पमिकममित्तु कालस्स ॥ सत्तावीस पेहेइ। थं मिले तमुवउत्तासो ॥४१॥ व्याख्या-ततः प्रत्युपेक्षणानंतरं स्वाध्यायं कृत्वा उपलद णत्वादन्यदपि वैयावृत्त्यादिकं कृत्वा तुर्याशे तस्यैव प्रहरस्य चतुर्थ नागे सावशेषे सति का लात्प्राजातिकाद्वैरात्रिकाहा प्रतिक्रम्य " दिवप्लचरिमपोरि-सिए चउप्नागावसेसाए ॥ कालग्गहणभृमि । त पमिले दियवा ॥१॥ इति चूर्णिवचनात्. त्रीणि कानयोग्यानि जघन्यतोऽपि हस्तांतरितानि स्थं मिला नि, तथा छादशहादशोच्चारप्रश्रवणयोः, तत्र द्वारस्यांत|| रासन्ने मध्ये पूरे च त्रीणि अध्यासिकानि स्थं मिलानि संझातः सन् यानि सुखेन यायात्. For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाच || तथा त्रीणि अनध्यासिकानि तेन्योऽर्वाक् स्थमितानि, अतीवातुरोऽध्यासिकानि यावजंतुताभा. मशक्तो येषु संज्ञामुत्सृजेत्. एवमेतानि द्वारस्यांतः षट्, एवं हाराहहिरपि षट्, यथा एता. २०५९ नि छादशोच्चारस्य, तथा छादश प्रश्रवणस्यापि, सर्वाग्रेण सप्तविंशति स्थं मिला नि, तदुपयु क्तोऽनन्यध्यानः सन् सा साधुः प्रत्युपेक्षते, यथा चतुर्विंशति स्थं मिलानि प्रत्युपेक्ष्य ततः कालस्थंमिलानि प्रत्युपेक्षते. यदाह--चनजागवसेसाए । चरिमाए पमिकमिनु कालरस ॥ उच्चारे पासवणे । गणे चउवीस पेहे ॥१॥ यहियासिया य अंते । आसन्ने चेव मज्ज पूरे य ॥ तिन्नेव अणहिया सि य । अंतो उच्च बाहिर ॥२॥ एमेव य पासवणे । बारस चवीस तु पेहित्ता ॥ कालस्स य तिनि जवे । अह सूरो अत्थमुवबाइ ॥ ३ ॥४१॥ अथ सांध्यं विधिमाह ॥ मूलम् ॥-अत्यमिए दिणनाहे । सववियारस्स उ गुरुसमरकं ॥ गिलिय पर्नसकालं । पहरं पकरेइ सज्झायं ॥ ४२ ॥ व्याख्या---स्थंमिलप्रत्युपेक्षणासमकालं अस्तमिते मन्नार्ध| बिंबे दिननाथे सूर्ये गुरोः समदं सत्यापितावश्यकाः, अत विधिः----यदि चैत्यगृहे स्थिता For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं- स्तदा पूर्व चेत्यानि वदंते. यध्यवहारचूर्णिः-जश् चेश्वघरे ठिया वेयालियं कालं पमिकता ता भा.४|| अकए आवस्सएगे से कए आवस्सए चेश्य न वंदंति मासलघु. ततो यद्यव्याक्षिप्तो गुरु स्तदा सर्वे गुरुणा सह प्रतिक्रमितुमारनंते. यदि पुनर्धर्मकथादिना व्याक्षिप्तो गुरुस्तदा साधवो गुरुनापृच्च्य यथा ज्येष्टमावश्यकभुमो संतिष्टते. तत्थ पमिक्कमंताण श्मा उवणा, तत्थ य पुवामेव गयंता करेमि जंते सामाइयमिति सुत्तं करंति. ततः कायोत्सर्गेऽपि स्थिताः सू. त्रार्थों स्मरंति, तावद्यावद् गुरुरागबति. ततो गुरुः सामायिकसूत्रपाकृष्य कायोत्सर्गस्थो दै. वसिकमतीचारं चिंतयति, तेऽपि कायोत्सर्गस्था एव दैवसिकमतिचारं चिंतयंति. अयं चा. वश्यकविधिरामूलं चूर्युक्त एव लिख्यते-श्ह किर साहुणो कयसयलवेयालियं करणिका सूरत्थमणवेलाए सामाश्या सूतं कत्तिा दिवसाइयारचिंतणत्थं कामस्सग्गं करंति. तस्थ य गोसमूहणंतगाश्यं अहिगयचिहा काउसग्गपज्जवसाणं दिवसाइयारं चिंतंति, त नमु. कारेण पारित्ता चनविसत्थयं पढंति. त संमासगे पमिले हित्ता उक्कुमुवनिविठ्ठा मुहुर्णतयं || पमिलेहिचा ससिसोबरियं कायं पमझांति. तः परेणं विणएण तिगरणसुई किश्कम्मं क For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६१ उप | रंति एवं वंदित्ता उत्थाय उजयकरगदियरहरणा श्रद्धावयणकाया पुवपरिचिंतिए दोसे भा. ४ जहा रायलियाए संजयनासाए जहा गुरूसुणंति, तदा पवकुमाणसंवेगा मायामयविष्यमुक्का अपणो विसुद्धिनिमित्तमालोयंति. जइ नत्थि इयारो ताहे सीसे संदिसदत्ति नलिए गुरुहिं पकिमहत्ति जाणियवं. अह अश्यारो पायवित्तं पुरिमलाइ दिति, तनुं गुरुदिन्नपायवित्ता विहिया निसीइत्ता समजावजाविया सम्ममुवउत्तो णवत्थपसंगजीया पर पर संवेगमावजमाणा दंसमसगाइ अगमाणा पर्यपण सामाइयमाश्यं परिक्रमणसुत्तं कति. जाव तस्स धम्मस्सत्ति पयं तर्ज उध्धुडिया अजुडिमि आराहणाए इच्चाई जाव वंदामि जिणे चवी संति जणित्ता खामणानिमित्तं किइकम्मं करिता जति, इछामि खमासमो नंतर देव सियं खामेनुं जंकिंचियं अपत्तियं इत्यादि पञ्चा साहुदुगं खामंति, रियलियावणनिमित्तं किश्कम्मं करंति न्यायरि उवज्जाए गाहा, एएया जिसंबंधेण वंदातरं खमावणा. तर्ड से सगावि जीवा खमावेयवा. त फुरालोइयं वा पमितं वा हुआ, अयाजोगाईला कारणे तर्ज पुणोवि कयसामाइय सुतुच्चारणा चरि For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाचे || सविसोहणत्यमेव यंचासुस्सासपरिमाणं काउरूगं करंति. त नमुक्कारेण पारिता विसुद्ध. । वाभा.४ चारित्तदेसयाणं ईसणविसुछिनिमित्तं नामुक्त्तिणं करंति. लोगस्सुजोयगरे इत्यादि. त दं. १०१ सण विसुछिनिमित्तं पणवीसूसासमाएं कानस्सग्गं करंति. तई नमुक्कारेण पारिचा नाणवि सुद्धिनिमित्तं सुअनाणथुश्यं पढंति, पुस्करवरदीव इत्यादि. त सुअनाणविसुशिनिमिचं पणवीसूसासमाणं काउसग्गं करंति, त नमुकारेण पारित्ता सिझथुई पढंति, सिद्धाणं वु. झाणमित्यादि. त विहिणा निसीइत्ता मुहपत्तियं पमिले हित्ता आयरियाणं वंदणगं करंति, । तं च काकण पुणो उक्कुमुया आयरियानिमुहा विणयरश्यंजलिपुमा चिठंति. जाहे पुवं । आयरिया थुई पत्नगंति, पछा तेवि; अन्नहा अविण नवइ. ताउ य थुश्न एकस्सिलागा वह॒ति, बाउ पय अस्कराइएहिं वासरेण वा वढतेण तिन्नि नणिऊण तर्ज पाउसियं करंति.. एतदेवाह-" गिह्नियपसकाल मिति " गृहीत्वा प्रादोषिकं कालं प्रहरं यावत् खाध्यायं कालिकश्रुतपरावृत्तिरूपं करोति. प्रादोषिकः कालस्तथा तुल यितव्यो यथा कालसमाप्तौ प. श्चिमायां रागानिव्यंग्या संध्यापि समाप्यते. उक्तं च-कालो संकाय तहा दोवि समप्यति । For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचिं ताभा.४ २०६३ जह समं वेवत्ति. कालस्याशुको नत्कालिकं श्रुतं परावर्तनीय मिति प्रतीतमेव. ॥४२॥ अथ खापविधिमाह___॥ मूलम ॥-कालंमि पमिकंते । ज सुयश त गुरुहिं गुन्नार्ड ॥ पमिलेहिय जुवसंथा -रयं च उच्चरिय सामाश्यं ॥ ४३ ॥ व्याख्या-काले प्रादोषिके प्रतिकांते यदि स साधुः स्वपिति, तदा गुरुभिरनुज्ञातः प्रत्युपेक्ष्य जुवं संस्तारकं च उच्चार्य सामायिकं, यदीति ग्रहणाद् दृढसंहननो जित निश्च स्यात् , स सकलामपि रात्रि जागृयादिति निवेदितं. स्वापविधिश्चायं-ज रत्तिं आगया ताहे कालं न गिळंति, निज्जुत्ती संगहणी गुणंति, जा पुण कालभूमी पमिलेहिया ताहे कालं गिळंति, जर सुद्धो करंति सज्जायं, अह न सुझो न पमिलेहिया वा वसही, ताहे निज्जुत्ति गुणंति पढमपोरसिं काऊण बहुपमिपुनाए पोरसीए गुरुसगासं गंतूण नणंति " श्वामि खमासमणो जाव वंदामि " खमासमणा व. हुपमिपुन्नाए पोरिसी अणुजाणह राश्संधारयं, ताहे पढमं काश्या नूमि वचंति, ताहे ज. त्थ संथारगनूमी तत्थ वच्चंति. बहिम्मि उवर्नगं करंता पमझता उबहीए दोरयं उबो । For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| इंति संथारपट्टयं उत्तरपट्टयं च पमिले हित्ता दोवि एगत्थलाएन जरुम्मि गवंति, संथारयः । ताभा.४/ भूमि पमति, संथारयं च अच्चरंति, उत्तरपट्ट तत्थ य लग्गा मुहपोत्तियाए उवरिखं कायं १०६४ पमऊति, हिहिवं रयहरणेणं कप्पे वामे पासे वंति, पुणो संथारए चमंता नणंति जिहजाईणं पुर चिताणं अणुजाणह पुणो सामाश्यं तिन्निवारे कठिऊण सोवई. कथं स्वपि. तीत्युच्यते, वाहपधानेन वामपावन कुक्कुटीपादप्रसारण, यथा कुक्कुटी पूर्वमाकाशे पादौ प्रसारयति, एवं साधुनापि प्रथममाकाशे पादौ प्रसार्यों, यदा एवं स्थातुं न शक्नोति, तदा जुवं प्रमृज्य पादौ स्थापयति, संकोचयंश्चोरुसंदंशके प्रमाय॑ संकोचयति, शयानैश्च छौ हस्तौ परस्परमंतरे कार्यो. यदाह-" दो हत्थे उ अबाहा नियमा साहुस्स साहु " रजोहरणं तु नोच्छीर्षके न वामतश्च मोक्तव्यं, किंतु दक्षिणत एव, यन्निशीथसूत्रं-जे भिस्कू तुय । रयहरणं सीसपट्टविजाहिं ॥ पुरर्ज व मग्गउँ वा । वामे पासे निसन्नो वा ॥१॥ सो आणा अणवत्थं । मित्थत्तविराहणं तहा दुविहं ॥ पावइ जम्हा तेणं । दाहिणपासंमि तं कुजा ॥ | ॥२॥ अनेन रात्री स्वापविधिभणनेनोत्सर्गतः साधूनां दिवा स्वापो निषिद्धः, यदाह-'तु. For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि || कप्पन दिवा' अपवादतस्तु मार्गश्रमादिकारणैः सोऽपि कल्पते ॥ ४३ ॥ एवं ४ स्वापविधिमुक्त्वा यथ विधिशेषमाद॥ मूलम् ॥ -- जायंमि १०६५ रते । गिन्दर तो अरतियं कालं ॥ इनिहावसएणं । न साहु कवि वि ॥ ४४ ॥ व्याख्या - स्पष्टा, न वरं उत्कृष्टो विधिरुक्तः, यदाहकालचकं उक्को -सएप जहन्नतियं तु बोधवं ॥ बीयपयंमि डुगंतं । मायामयविध्यमुके यति ॥ १ ॥ ४४ ॥ अथ याममर्यादाविधिमाह - ॥ मूलम् ॥ -- सबे पड़मे जामे । वसहा बीए तहा गुरु तईए || जग्गति चरमपदरे । सबे एसा हु गणमेरा ॥ ४५ ॥ व्याख्या -- स्पष्टा, नवरं समर्थ गीतार्थाश्च साधवो वृषताः, एसत्ति एषः, हु अवधारणे गणस्य समुदायस्य मेरा मर्यादा, यत्र च समुदायो न स्यात्तत्र यथायोग्यं स्वापजागरौ कार्यों, न चास्य विधेरवकाशः ॥ ४५ ॥ एवमहोरात्रानुष्ठानमुक्त्वाथ नित्यचिंतामाह ॥ मूलम् ॥ किं तव चरणं चिनं । किमदीयं किं कयं कवकजं ॥ किं वा मे कय For Private and Personal Use Only - Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं]] सेसं । चिंत रत्तिं दिवं एवं ॥ ४६ ॥ व्याख्या-सुवोधा, नवरं अनया चिंतयाऽपयादमपि ॥ ताभा.४ सेवमानः सालंबनवान्न विराधकः, यदा-काहं अबित्तिं अदुवा अहिस्सं । तवोवहाणे नु य उजामिस्सं ॥ गणं च नीई वहुस्प्तारविस्सं । सालंबसेवी समुवे मुकं ॥ १॥ ४६॥ इ. त्युक्तं सप्रपंचं साधूनां दिनकृत्यं, अथ फलं वक्तव्यं, तच द्विधा, जघन्यत उत्कृष्टतश्च. तत्र उत्कृष्टतोऽपि विधा, अकर्मणां सकर्मणां च. तत्र सापेक्ष्यं प्रथममुत्कृष्टफलमाह ॥ मूलम् ॥-श्य विहरंतो साहू । बारूढो खवगसेदिनिस्सेणिं ॥ धूयकम्मा तमि भवे । लहेश लोअग्गिमं गणं ॥४७॥ व्याख्या-अत्र दपक श्रेणियथा जबति तथा दर्यतेइह पकश्रेणिप्रतिपत्ता उत्तमसंहननोऽविरतप्रमत्ताप्रमत्तानामन्यतमो विशुष्परिणामो वि. ज्ञेयः, तत्र पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्या. निन एव, क्षपणक्रमश्चायं, तद्यथा-प्रथममंतर्मुहूर्तेनानंतानुबंधिनश्चतुरोऽपि क्रोधादीन् यु. गपत् रूपयति, तदनंतनागं च मिथ्यात्वे प्रक्षिपति, ततो मिथ्यात्वं सहैव तदंशेन पयति, यथा पदारुणो दावानलोऽर्धदग्धंधन एवैधनांतरमासायोजयमपि निर्ददति, एवमसाव। For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपांच-|| पि तीवशुजपरिणामत्वात्सावशेषमन्यन प्रक्षिप्य रुपयति, ततस्तथैव सम्यग्मिथ्यात्वं. इह तामा च यदि बद्धायुः प्रतिपत्तानंतानुबंधितये च विरमति, ततः पश्चात्कदाचिन्मिथ्यात्वोदये पु. नरप्यनंतानुवंधिचतुष्टये बध्नाति. तस्यावंध्यतत्कारणत्वात्. वीणमिथ्यात्वस्तु तन्न बध्नाति, कारणानावात्. तस्मिंश्चानंतानुबंधिचतुष्टये क्षीणेऽज्रष्टपरिणाम एव यदि म्रियते, तदा सु. रलोकमेव ब्रजति. एवं दर्शनसप्तकदयेऽपि कृते वाच्यं. चष्टपरिणामस्तु यदि म्रियते, तदा नानामतित्वान्नानागतिको नवति, उक्तं च--बझाऊ अपमिवन्नो। पढमकसायकए जा मरिजा ॥ तो मित्थत्तोदय । चिणिज जुजो न खीणंमि ॥१॥ तम्मि मर्न जाइ दिवं।। तप्परिणामो य सचए खीणे ॥ उवरयपरिणामो पुण । पच्छा नाणामश्गा ॥२॥ यदि च वहायुरिमा श्रेणिमारजते, तदा दर्शनसप्तकं पयित्वा नियमाद्विरमति, ततो यत्रायु । तत्रोत्पद्यते, यः पुनरबहायुः स निःशेषमपि एतां श्रेणिं समापयत्येव. उक्तं च-बझाऊ पमिवन्नो । नियमा खीणं मि सत्तए गइ ॥ इयरो अणुवरउ चिय । सयलं सेटिं समाणे ॥१॥ तस्य चायं क्रमः For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| सम्यक्त्वस्य दपितशेषे स्वस्पेऽवतिष्टमान एवं अप्रत्याख्यानप्रत्याख्यनावरणकषायालाभा.४| ष्टकं सममेव रूपयितुमारजते, एतैश्चापितैरेवान्याः षोमशकर्मप्रकृतीः पयति, तद्य. था-नरकतिर्यगानुपूव्यों नरकगतितिर्यग्गती एकत्रि चतुरिंजियरूपाश्चतस्रो जातयः था. तपोद्योतस्थावरसाधारणसुदमाणि निमानिद्राप्रचलाप्रचलास्त्यानर्डिरूपास्तिस्रो निसाश्चेति १६. एतत्क्षपणोत्तरकालं कषायाष्टस्य यजेषं तत्क्षपयति. ततो नपुंसकवेदं, ततःस्त्रीवेदं, ततो हास्यादिषट्क, ततः पुरुषवेदं खंमत्रयं च कृत्वा खमध्यं युगपत्तपयति, तृतीयं खमं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तरि अयं क्रमो बोधव्यो, नपुंसकादौ तु प्रतिपत्तरि उदितवेदस्य पश्चात्तपणं, अनुदितवेदयस्य तु मध्येऽधमवेदस्य प्रथममितरस्य तु तदनंतर यो वाच्यः, ततः क्रोधादींश्चतुरः संज्वलनान् प्रत्येकमंतर्मुहर्तकालेन पयति, क्षपणं चैषां खमत्रयादिक्रमेण पुरुषवेदवाच्यं. यदाह-सवत्थ सावसेसे मग्गिले लग पुरिलेति क्रोधसत्कं च तृतीयखमं माने प्रक्षिपति, मानसक मायायां, मायासत्कं च लोने, कपणकालश्च प्रत्येकं सर्वत्रांतर्मुहर्तमानोऽवगंतव्यः, लोनतृतीयखंमं तु संख्येयानि खमानि कृत्वा || For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| पृथक् पृथक् कालनेदेन रुपयति, एषामपि संख्याततमं चरमखममसंख्येयानि खंमानि क. ताभा.४ रोति. तान्यपि समये समये एकैकं रुपयन्नंतर्मुहूर्तेन सर्वाण्यपि पयति. श्ह च दर्शनप्तके १०६९ दीणे निवृत्तिवादर उच्यते, न पुनस्तत्र किंचित्तपयति, तत ऊर्ध्वं त्वनिवृत्तिवादरो याव संख्याततमं लोजखंडं, तत ऊर्ध्वमसंख्येयानि तत्खंमानि रुपयन् सूदमसंपरायोऽनिधीयते, यावच्चरमलोजांशयः, तत ऊर्व दीपमोदो नवति, सर्वापि चेयं श्रेणिमहतांतर्मुह. तेन समर्थ्यते. स्थापना यथा ततः क्षीणमोहबद्मस्थः कालस्यांतर्मुहर्तमानस्य योऽसौ हिचरमसमयस्तत्र निघांप्रचलां कृपयति, चरमसमये तु पंचविधं झानावरणं चक्षुरचकुरवधिकेवलदर्शनावरणचतुष्टयं पंचविधमंतरायं च कपयित्वा सकलमू"मूर्तप्रव्यपर्यायप्रकाशकं केवलज्ञानमाप्नोति, ततश्च जघन्यतोन्तर्मुहर्तमुत्कृष्टतो देशोनां पूर्वकोटी विहृत्य मुक्तिं यियासुरसी प्रथममवर्जीकरणं गच्छति. आवर्च्यतेऽनिमुखी क्रियते मोदोऽनेनेत्यावर्यः, शुजमनोवाकायव्यापार विशेषः, || " एतस्य तस्य करणं " इति विप्रत्यये आवर्जीकरणं, अन्ये विदं " आस्तियकरणं " || For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि. इत्याहुः. ततश्च यदि स नगवान् स्वमायुर्वेदनीयादिकर्मभिः सह प्रदेशतः स्थितितश्च समं । ताभा.४|| वेत्ति, तदा आवर्जीकरणानंतरमेव योगनिरोधमारनते. यदि पुनरायुषो वेदनीयायं कर्मा धिकं पश्यति, तदा तत्समीकरणाय समुद्घातं करोति. तस्य चायं क्रमः-प्रथमसमये खदेहविष्कंजवाहव्यमायामतस्तू/धोलोकांतगामिनं जीवप्रदेशान् देहान् निर्वास्य केवल. झानानोगतो ध्यानवलेन दंडं करोति, द्वितीयसमये तु तमेव दमं पूर्वापर दिग्छये वितत्य तिर्यग्लोकांतगामि कपाटमिव कपाटं करोति. तृतीयसमये तु तमेव कपाटं दक्षिणोत्तरदिग्यप्रसारणात्तिर्यग्लोकांतगामिनमेव मंथानमिव मंथानं करोति. एवं च लोकस्य प्रायो वहुपूरितं नवति, मंथांतराणि त्वरितानि जीवप्रदेशानां विश्रेणिगमनानावादिति. चतुर्थसमये तान्यपि सह लोकनिष्कुटैः पूरयति, तथा च सर्वोऽपि लोकः पूरितो जवति. एवं पूरणक्रमेण चतुर्भिः समयमथांतरमंथकपाटदंमानपि संहृत्य देहस्थ एव नवति. समुद्घाते च मनोवाग्योगौ न व्यापारयति प्रयोजनानावात् , काययोगं पुनरोदारिकोदारिकमिश्रका|| मणरूपं युनक्ति. न शेष. उक्तं च-यस्य पुनः केवलिनः। कर्म नवत्यायुषोऽतिरिक्ततरं ।। For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| समुद्घातं भगवा-नथ गति तत्समीकर्तु ॥ १॥ दंमं प्रथमे समये । कपाटमथ चोत्तरे तताभा.४ था समये ॥ मंथानमथ तृतीये । लोकव्यापी चतुर्थे तु ॥२॥ संहरति पंचमे त्वं-तराणि १०७१ मंथानमथ पुनः षष्टे ॥ सप्तमके तु कपाटं । संहरति ततोऽष्टमे दंडं ॥३॥ औदारिकप्रयोता। प्रथमाष्टमसमययोरसाविष्टः ॥ मिश्रीदारिकयोक्ता। सप्तमषष्टहितीयेषु ॥४॥कार्मणशरीरयोगी । चतुर्थके पंचमे तृतीये च ॥ समयत्रयेऽपि तस्मिन् । नवत्यनाहारको नियमात् ॥५॥ एवमष्टसामयिक समुद्घातं कृत्वा निवृत्तः सन् योगत्रयमपि युनक्ति, यतः स जगवानद्याप्यंतर्मुहर्तनाविमोदः, ततस्तस्मिन् काले ययनुत्तरसुरादिना मनसा पृच्च्यते, तर्दि तठ्याकरणाय मनःपुजलान् गृहीत्वा मनोयोगं युनक्ति. एवं मनुष्यादिना पृष्टो वाग्योगमपि, काययोगं पुनर्युजानः स आगोमवेत्तिष्टेन्निषीदेत् , प्रातिहारिकं पीठफलकाद्यं प्रत्यर्पयेत्. तदेवमंतमुहर्त यथायोगं योगत्रयमपि व्यापार्य, ततो वेश्यातीतं परमनिर्जराहेतुध्यानं प्र. तिपत्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सति यथोक्तध्यानस्यासं नवात्. योगनिरोधं च कुर्वन् प्रथमं पर्याप्तसंज्ञिपंचेंजियस्य प्रथमसमये यावान् मनोजव्यव्यापारस्तस्मादसंख्येयगु- || For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपाचे || णहीनं मनोयोग प्रतिसमयं रंधानोऽसंख्यैः समयैस्तमपि सामस्त्येन रुणझि. ततो छीडिय- ॥ ताभा.४|| स्य पर्याप्तस्य जघन्ययोगिनः सत्काछाग्योगादसंख्यगुणहीनं वाग्योगं समये समये रुंधानोऽ संख्यैः समयैस्तमपि साकल्येन रुणहि. ततः सूक्ष्मस्य पनकजीवस्य प्रथमसमयोत्पन्नस्य यः १०७२ काययोगः, तस्मादसंख्यगुणहीनं काययोगं समये समये रुधन्नसंख्यैः समयैस्तमपि सर्व रु. पछि. तदा च सूक्ष्म क्रियमप्रतिपातिध्यानमारोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेह त्रिनागवर्तिप्रदेशो भवति. एवमयोगता निमुखो जूत्वा नातियुतं नातिलंबितं हस्वपंचादरोजिरणमात्रेण कालेन विशिष्टां चांतर्मुहर्तिकी सर्वसंवररूपां शैलेशी प्रतिपयते, तदानीं च व्यवबिन्न क्रियमप्रतिपातिध्यानं ध्यायति. तस्यां शैवेश्यद्धायां वर्तमानः प्रतिसमयमसंख्येयान् कर्मस्कंधान् विपाकतः प्रदेशतो वा वेदनेन रुपयन् चरमसमये वेदनीयमायु. मिगोत्रमित्येताश्चतुरः कर्मांशान् पयित्वा ततोऽनंतरसमये औदारिकतैजसकार्मणशरीराणि सर्वथा त्यक्त्वा तस्मिन्नेव समये कोशवंधविमुक्तैरंगफलमिव स नगवान् कर्मबंधविमुक्तो. | ऽविग्रहगत्या समयांतरप्रदेशांतरास्पर्शनेन शजुश्रेणिं प्रपन्नः साकारोपयुक्त ऊर्ध्वलोकांतमु-। For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचि-|| पैति. न हि लोकाग्रप्राप्तिमात्रेणेव सर्वज्ञविरतेः सम्यक् फलं मन्यते, संततसुखानुजवार्थमेव ताभा.४ तेषां प्रवृत्तेरित्याह१.७३ ॥ मूलम् ॥-जम्मजरमरणयायव-भयवाहि विव िनि तत्थ ॥ सोऽणंतनाणदसण-विर सुहमणुवहइ निच्चं ॥ ४ ॥ व्याख्या-स साधुस्तत्र लोकाग्रे स्थितः सन् नित्यं सर्वकालं सुखं परमाह्लादलक्षणं अनुजवति स्वयं वेदयति. कुतस्तत्र शाश्वतसुखानुजव इति विशेषणधारेण हेतुमाह-जम्मेत्यादि, जन्म नूतनदेहप्राप्तिः, जरा वयोहानिः, मरणं प्राणत्यागः, आपदो वधवंधरोधाद्याः, जयं इहलोकादि, व्याधयो रोगास्तैर्विवर्जितः. ननुजन्माद्यनावे उपलसकलकल्पोऽयं नविष्यतीत्याह-अनंतानि खावारककर्मक्षयादप्रतिपातीनि ज्ञानदर्शनवीर्याणि यस्य सोऽनंतशानदर्शनवीर्यः, ततो जन्मादिषुःखरहितत्वादनंतझानादिमयत्वाच्च स सिद्विपदं प्राप्तः केवलजीवस्व नावजं परमानंदनिःस्पंदरूपं संसारीनिर्जी वैः स्वप्नेऽप्यननुनूतं शाश्वतं सुखं जुंक्ते इत्यर्थः. तदेवमुक्तमकर्मा पेक्षमुत्कृष्टफलं ॥ ४० ॥ अथ सकर्मा पेदं तदाद For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं वाभा. ४ १०७४ ॥ मूलम् ॥ - ठठे मुणी जं खिवइ । कम्मणा तितिएण सेसेण ॥ होइ लवसत्तमो वा | जहन्न जाइ सोहम्मे ॥ ४५ ॥ व्याख्या वा इत्युकृष्टफलस्यैव पक्षांतरसूचनार्थः, षष्टेनोपवासद्वयेन मुनिर्निर्ग्रथो यत्कर्म क्षिपति निर्जरयति, तावन्मात्रेण कर्मणा शेषेणायुषः समासत्वादनिर्जीर्णेन स साधुर्लव सप्तमसुरो जवति पूर्वजवे सिद्धिगमनयोग्य विशुद्वाध्यवसायवानपि सतयव मुष्टिलवनमात्रेण कालेन न्युनायुष्कतया सिद्ध्यगमनाद्योऽनुत्तर विमानेषूत्पद्यते, स देवः समयजाषया लवसप्तम उच्यते तथा च श्रीविवाह प्रज्ञप्तिः — अस्थि णं जंते लवसत्तमा देवा हंता अस्थि से केहेणं जंते एवं बुच्चइ लवसत्तमा देवा ? गोमा ! से जहानामए केइ पुरिसे तरुणे जाव निजण सिप्पो गए सालीण वा, वीहीण वा, जाव जवावा, पक्काणं परियायाणं हरियाणं तिरकेणं नवपजएणं सिपणं परिसाह - रिय साहरिय जावइणामेव तिकटु सत्तलवे लविकाजोइणं गोयमा ! तेसिंणं देवाएं एव इयं कालं या पहुष्पंते तेषं ते देवा तेणं एव जवगहणेणं सिज्छंता जाव अंतं करंता, से ते गोयमा ! एवं वुच्चइ लवसत्तमा देवा. अणुत्तरोववाश्याणं जंते देवा केवइएणं क For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा. ४ १०७५ उपचि || मावसेसेणं अणुत्तरोववाइय देवत्ताए उववला. गोयमा ! जावइयं बहनतिए समणे निगंथे कम्मं निकरे, एवपूर्ण कम्मावसेसेणं अणुत्तरोववाइयदेवताए उबवला. तदेवमुत्कृष्टतोऽकर्मणः सकर्मणश्च चारित्रफलमुक्त्वाथ जघन्यतस्तदाह - " जहन्न इत्यादि. ज. घन्यतः साधुस्तादृग्मनःसंहननादिवलहीनोऽपि यथाशक्ति पूर्वोक्त क्रियानिरतः सौधर्मं क - पं याति यदाह - विराहियसामन्नस्स । साहुयो सावगस्स य जसो ॥ सोहम्मे जवand | भeिd तिल्लुक्कसीहिं ॥ १ ॥ तदेवमुक्तं फलद्वारं तङ्गणने च समर्थिता सर्वापि सर्वविरतिवक्तव्यता, तत्तत्संपदकंप सद्मपरमज्योतिःसमुन्मीलन-ध्वस्ताज्ञानत मोजर: सुरनरश्रेणी जिरज्यर्चितः ॥ कल्याणप्रजवः प्रभावजवनं धार्यः सुधीनिर्मनो - मंजूषासु सुखं तनोतु कृतिनां चारित्रचिंतामणिः ॥ १ ॥ क्रोधः स्फूर्जद्विरोधो निकृतिरुपचिता सावधानोऽभिमानो । लोजः कोनस्य मूलं रतिररतिकरी दुर्व्यपोहश्च मोहः ॥ जातोन्मादः प्रमादः कुसुमशरशरा दुर्निवारा जगत्यां । तावद्यावन्महौजा भजति रणनुवं नैष चारित्रयोधः ॥ २ ॥ इति श्रीअंचलगछाधिराजश्री महेन्द्रप्रसूरि शिष्य श्री जयशेखरसूरिविरचितायां खोपज्ञोपदेशचिंतामणि For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-|| टीकायां चतुर्थः सर्वविरत्यधिकारः समाप्तः ॥ तामा.४ अथाशेषं पूर्वोक्तमर्थमुपसंहरन्नाह ॥ मूलम् ॥--इह दुलहसामग्गी-पूवा विरई मए उहाऽनिहिया ॥ जं आयणिय भविया । नणु जिणधम्मे पयर्टेति ॥ ५० ॥ व्याख्या--इत्युक्तप्रकारेण दुर्लनसामग्रीपूर्वा मया देशतः सर्वतश्चेति द्विधा विरतिरनिहिता. तत्र द्वितीयेऽधिकारे सामग्रीदुर्लभता, तृतीये देशविरतिः, चतुर्थे सर्व विरतिश्च, यां विरतिमाकर्ण्य जव्या आसन्न सिद्धिका ननु निश्चितं | जिनधमें प्रथमाधिकारव्याख्याते प्रवर्तते, ज्ञानश्रमानाचरणैरुयबंति, तेन चतुर्णामप्यधिकाराणां परामर्शः कृतः. ॥ ५० ॥ इदानीं जिनधर्मप्रवृत्तानां विशेषस्थैर्यापादनार्थमाह ॥ मूलम् ॥-अप्पत्थियं सुहं ए३ । जाइ अनिसेहियं ऽहं तेसिं॥ जेसिं जिणोवसु। | होइ अत्येसु अणुरा ॥ ५१ ॥ व्याख्या-उत्तानार्था, नन्वेवं सकलसुखानां सुखनेऽप्युपाये किमद्यापि विश्वव्यापि संतापमनुजवंति जंतव इत्याह -- ॥ मूलम् ॥-जे संसारपरित्ता । गुरुसु जत्ता गुणेसु आउत्ता ॥ तेसि चिय जिणवुत्तं । For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तापा.४ १०७७|| उपचि-|| तत्तं परिणमइ चित्तंमि ॥५२॥ व्याख्या-ये जीवा एवंविधा नवंति, कीदृशा इत्याद परीतः तथा नव्यत्वपरिपाकवशात्स्वल्पीभृतः संसारो येषां ते परीत्तसंसाराः, क्तांतस्य परतो निपातः प्राकृतत्वात्. तथा गुरुषु धर्मोपदेष्ट्रषु जक्ता विनीताः, तथा गुणेषु दांतिमार्द. वार्जवादिषु आयुक्ता आहताः, तेषामेव चित्ते जिनोक्तं तत्वं उपदेशरहस्यं परिणमति स्थिरीजवति. ॥ ५५ ॥ अथ व्यतिरेकमाह ॥ मूलम् ॥-जे जण चरणे अलसा। कम्मरसा पक्यणे अपत्तरसा ॥ तेसिं ऊसरवु. हिव । निष्फला होश जिणवाणी ॥ ५३॥ व्याख्या-जिनानां जगवतां वाणी तेषु श्रोतृषु ऊपरक्षेत्रेषु वृष्टिरिव निःफला लवति. तेषु केन्वित्याह- जे नणेत्यादि " पुनः शब्दः पू. वेन्यो व्यतिरेकज्ञापनार्यः. ये चरणे साधुश्राइक्रियायामलसाः प्रमादिनः, तथा कर्मणां प्रस्ता| वादशुजानां मिथ्यात्वादानादीनां वशा आयत्ताः, अत एव प्रवचने द्वादशांगीरूपे पीयूष | रसप्रायेऽपि अप्राप्तरसा अलब्धस्वादाः, यो हि यत्रालब्धस्वादः स स्वापुन्यपि तत्र वस्तु नि न रज्यते, इति प्रतीतमेव. ॥ ५४॥ यत एवं ततः For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं १०७८ ॥ मूलम् ॥ - निचमिमे नवसा । सुपुरिसपरिस्ताइ चित्र धरणिका ॥ मा निवडंतु तामा ४ कुपत्ते ॥ कयात्रि दुरूंव सोवीरे ॥ ५८ ॥ व्याख्या - श्मे प्रागुक्ता उपदेशा विनय विवेकवैराग्यादिगुणग्रामा जिरामतया सुष्टु शोभनाः पुरुषाः सुपुरुषाः तेषां परिषद् घटा तस्या एव घररणीयाः संग्रहणोचिताः मा कदापि सौवीरे दुधमित्र कुपात्रे तिंतिणिकत्वादिदोषदुष्टे निपतंतु यथा हि स्निग्धमधुरमपि दुग्धं सौवीरे कांजिके पतितमात्रमेव स्निग्धत्वमधुरत्वादिखस्वरूपापाश्यति, दधिघृताद्युत्तरकरणस्य चायोग्यीजवति, तथा सरसा अपि गुरूपदेशाः कुपात्रे निपतितमात्रा एवास्मरणादिना विनश्यंति, सम्यक्त्व देश विरत्यादिस्वकार्यस्यायोग्यीजवंति यदाह - खामे घडे निहित्तं । जहा जलं तं घमं विलासे३ ॥ श्य सिद्धंतरहस्सं । अप्पाहारं विणासे ॥ १ ॥ ततोऽमी सुपुरुषपरिषदैव धार्याः, यथा न लजंते कदाचिदपि दुर्जनसंकटमिति गाथार्थः ॥ ५५ ॥ अथ सहृदयहृदयं प्राप्तानामेषां फलातिशयम जिलध्यन्निदमाह || मूलम् ॥ - एसा उवएसाली | साली विबुद्द दिययठाणेसु ॥ सुह जावसलिल सित्ता । For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपदि-|| फलेउ मणवंबियफलेण ॥५६॥ व्याख्या-एषा प्राग्निर्दिष्टा उपदेशाली उपदेशश्रेणिरुज्ज्व. ॥ वापा.४ लत्वान्मंगल्यत्वाच्च शालिरिव विबुधानां विदुषां हृदयान्येव सुसंवृतत्वाठिस्तारहेतुत्वाच स्थानानि केदारजूमयस्तेषु निहिता, ततः शुभो नावो मनःपरिणामः, स एव निर्मलत्वात् सलिलं तेन सिक्ता सती मनोवांडितफलेन ऐहिकपारलिक सुखप्राप्तिलकणेन फलतु. शानि. हिं केदारेषूतो जलेन सिक्तः कर्षकमनोवांवितेन फलेन फलतीत्युपमार्थः सुबोधः. ॥५६॥ अथ प्रकरणकारो नंग्यंतरेण निजानिधानमजिदधानः स्वस्य गुंफश्रमस्याफलतादोषं परिहरन्नाह ॥ मूलम् ॥-कुंजरनयरविसेसा-हवसरसपसूणव रिसमज्काए ॥ सरिसरकरनामेणं । रश्य मियं सपरवोहटा ॥ ५७ ॥ व्याख्या-कुंजर नयर विसेस आहव सरस पसूण परिस इत्येते शब्दाः प्राकृतरूपा एव समश्रेण्या उत्तराधर्येण संस्थाप्यंते, ततश्च एषां ये मध्यवर्णा जवंति, तत्सदशादरं प्राकृतनाषया नाम यम्य, तेन रचितं गुंफितमिदं प्रकरणं, किमर्थ? स्वपरवोधार्थ, स्व आत्मा, परे स्वव्यतिरिक्ताः साधुश्रावकास्तेषां बोधः स्वस्वाचारकोशलं, || तदर्थ. ॥ ५७॥ अथास्य सुवर्णार्थसंबंधबंधुरस्य निरस्तसमस्तदौर्गत्यक्लेशस्य परमनिधानदे. For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चि.|| श्यस्य उपदेशचिंतामणिप्रकरणस्यायतो स्थिरावस्थायित्वमाशंसुरिदमाहवाभा.४|| ॥ मूलम् ॥-जाव सिरिवीरतित्थं । ताव श्मा पंमियाण हिय यंमि ॥ तह रयणा रय. १०८० णावलि-सरिता सिरिसाहणी होउ ॥ ५० ॥ व्याख्या-यावदिह श्रीवीरस्य वर्धमानस्वामि. नः श्रेयःश्रेणिविश्राणनसमर्थ तीर्थ शासनं विजयते, तावदियं मम रचना धर्माधिकारक्रमो पन्यासरूपा पंमितानां धीमतां हृदयेंतःकरणे स्थिता सती श्रियो वांडिताः संपदः साध्यंते. ऽनयेति श्रीसाधनी संपत्संपादयित्री जवतु. कथंभृता रचना ? सुसंहतत्वेन सद्गुणत्वेन नि. मलत्वेन च रत्नावलीसदृशी. रत्नावली हि हृदये वदसि धृता श्रियं सौनाग्यशोना साधयतीति. ॥५॥ अथ ग्रंथकारप्रशस्तिः-वंशे वीरविजोरभृदिति वहन् वीरत्वमत्यूर्जितं । मिथ्यात्वादिविपदवारणविधौ धमोद्यमे चोत्तमे ॥ जातः पूर्वमिहार्यरहितगुरुश्चक्रेश्वरीदेवतां । साक्षात्कृ. त्य तपोजिरंचलगणं विस्तारयन् भृतले ॥१॥ मौलि धुनातिम्म विलोक्य यस्य । निःसंग|| तां विस्मितचित्तवृत्तिः ॥ श्रीसिद्धराजः स्वसमाजमध्ये । सोऽभूत्ततः श्रीजयसिंहमूरिः ॥२॥ For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपांच-॥ तत्पदपंकेरुहराजहंसः । सदा सदाचारकृतप्रशंसः ॥ गुरुर्निरस्तान्यमतप्रघोषः। श्रीधर्मघोषः ।। तामा./ स्वगणं पुपोष ॥३॥ येनाझानतमोप्नवाक्य किरणे:रागतश्रावक-खांतांजोरुहतश्चतुर्भिरधि- || काशीतिः सुबद्धा अपि ॥ रोलंबा इव पूरिताः प्रथमकालोकेऽप्यहो संशयाः । श्रीमानेष महेंउसिंहसुगुरुचेंजे ततो जानुवत् ॥ ४ ॥ सिंहप्रनो गुरुग्थ प्रथितस्ततोऽपि । रेजे जगत्यजितसिंहगुरुर्गुणाब्धिः ॥ पापछिपक्षपणसिंहसमानशक्ति-देवेन्द्रसिंहगुरुरज्युदयाय तस्मात् ॥५॥ नावारिनिष्कृपतपःकरवालशाली । धर्मप्रनः सुगुमराज श्तो रराज ॥ पीयूषविंदुसहशादरवाग्विलासः । श्रीसूरिसिंह तिलकश्च ततः प्रतीतः ॥ ६॥ तत्पट्टनंदनवन-कल्पबुमसमश्रियः ॥ जयंति सांप्रतं श्रीम-न्महेन्द्रप्रनसूरयः ॥ ७॥ यत्पाणिमाहुः कृतिनः श्रियश्च । गिरश्च मैत्री घटनैकतीर्थ ॥ संपर्कतस्तस्य जनो विनीतः। श्रीमांश्च धीमांश्च किमन्यथा स्यात् ॥ ७॥ येषां कीर्ति नरे नरेण धवलीकतु जगत्प्रोद्यते । नानूरकोऽपि स यो ददाति तमसस्त्रस्तस्य शश्वत्पदं ॥ लग्नाशस्य च तस्य निर्जितचरैर्वादिदैः स्फुरत्-कारुण्यैरिव वास| भूमिरचला स्वीये सुखेऽदीयत ॥५॥ तेषां शिष्याः श्रीम-न्मुनिशेखरसूरयो नयो पेताः ॥ || For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८२ उप चि- श्रीजयशेखरसूरिः । श्रीसूरिस्तुंगश्च ॥ १०॥ एतेषु शिष्यः खलु मध्यमोऽहं । मोहं कु. ताना.४ बोधप्रनवं विहाय ॥ गुरूपदेशामुपदेशचिंता-मणिश्रुतं सूत्रतया व्यगुंफ ॥ ११ ॥ व्यधां च तस्य स्वयमव्यलीकां । टीका कथासार विचारहृयां ॥ दनायुधांनोनिधिचंद्रसंख्ये (१४३६)। वर्षे पुरे श्रीनृसमुज्नानि ॥ १२ ॥ अनुजश्व सतीर्थ्यश्चा-स्माकं टीकामिमां मुदा ॥ लिलेख प्रथमादशैं । मानतुंगगणिर्गुणी ॥ १३ ॥ प्रत्यक निरूप्यास्यां । ग्रंथमानं विनिश्चितं ॥ सहस्रा छादश श्लोका-श्चतुःषष्ठ्यधिका इति ॥ १४ ॥ कालोऽसौ कलिरुस्कटः किल पटुप्रो. ज्जितोऽयं जनः । श्रेयःकार्यमवार्य विघ्नविवशं विद्वत्सना पुल ना ॥ एवं सत्यपि सिद्ध्यतिम्म यदयं गुंफप्रयासो मम । श्रीमद्देवगुरुप्रसादमहिमा मन्ये तदत्यदलुतः ॥ १५ ॥ वक्तुः कोऽपि विशेष एष महिमा जैनागमस्योक्तयः । श्रूयंते बहुशः श्रुता अपि जनैरुत्कैरपूर्वा व ॥ गो. धूमाः खलु ते तदेव च घृतं सैवेह खंझावली । संस्कर्तुः कलयाश्नतोऽनिनवता किंवत्र धत्ते रसः ॥ १६॥ अपार्थमुत्सूत्रमपप्रयोगं । मया यदासूत्रितमत्र किंचित् ॥ परोपकारेकरसैर खि. || -स्तबोध्यमेवाशु बुधैः प्रसद्य ॥ १७ ॥ उन्मीलन्नीलचूलः प्रवरकरबुतत्कंठिकः स्वणकांति For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org लाभा४) उपचिं- || नानारलोपमानोमुग एकटिगुणः प्रोल्लसत्कंदरास्यः ॥ यावन्मेरुः कुमारो वसति वसुमतीमातुरंके सलीलं । तावद्वृत्तिः शुभेयं जगति विजयतां वाच्यमाना मुनींद्रैः ॥ १८ ॥ इति श्री मदंचलगठाधीश्वर महाकवि श्रीजय शेखरसूरिविरचितायां श्रीम डुपदेशचिंतामणिटीकायांचतुर्थो जागः समाप्तः ॥ तत्समाप्तौ च समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्र विजयसुप्रसादात् ॥ १०८३ Acharya Shri Kailassagarsuri Gyanmandir महान् ग्रंथ वापी प्रसिद्ध करवामाटे तेनी लखेली प्रति व्यादिक मेळवी यापवामां वर्तमानकाळे विचरता, तथा श्रीमदंचलगबनो उद्योत करनारा त्यागी वैराग्यवान् मदासंवेगी मुनिमहाराज श्री गौतमसागरजी महाराज तथा तेमना प्रशिष्य श्रीधर्म सागरजी महाराजे घणी सहाय आपली बे, अने तेथे । तेमनी सहायर्थी स्वपरना श्रेयमाटे या ग्रंथ श्री जामनगर निवासी पंमित श्रावक हीरालाल हंसराजे पोताना श्री जैनजास्करोदय वाप खानामां बापी प्रसिद्ध कर्यो वे ॥ श्रीरस्तु || +4893364 For Private and Personal Use Only 6 Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // इति श्रीउपदेशचिंतामणिः समाप्ता॥ ज सरासर उकासकहकर 50 For Private and Personal Use Only