SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं-| समाणे जाई श्माई मणुस्सलोए नवंति अयागराणि वा, तंबागराणि वा जाव इट्टयागराणि तापा४ वा कवेल्हागराणि वा जाव जंतवामचुल्ली वा, तत्ता समजोई भ्याई फुलकिंसुयमाणाई जा. लासहस्साई पमुच्चमाणाई अंतो हुहृयमाणाई चिट्ठति ताई पास पास ताई जग्गहइ उ. ग्गहरु, सेणं तत्थ नएईपि पविणिजा, तएहंपि खुहंपि जरंपि दाहंपि पविणिजा निवाइज वा पयलाइज वा सई वा घिई वा रई वा मयं वा उवल निजा सीए सीयभूए सायासुखबहुलेयावि विहरिजत्ति ॥ ७ ॥ तथा ॥ मूलम् ॥-जेसीयनारया ते। इह हिमकुंमम्मि माहरयणीए ॥ सुत्ता निवायगिहिव । सीयमवर्षिति तकालं ॥ ॥ व्याख्या-इह चतुर्थ्यां नरकपृथ्व्यां स्वल्पेषु, पंचम्यां च प्रभूतेषु अधस्तन्योनरकपृथ्व्योः सर्वेष्वपि नरकावासेषु नारका नष्णयोनावुत्पद्य मु. हूर्तात्परतः शीतक्षेत्रं संक्रांताः शीतवेदना वेदयंति. ते शीतवेदका नारकास्तत उध्धृत्यास कल्पनया श्ह मनुष्यलोके माघमासस्य रजन्यां रात्रौ हिमकुंडे स्थाप्यंते, ततस्ते तत्र स. | निहितज्वललोहशकटीके दत्तकपाटसंपुटे निर्वातगृह श्व सुप्तास्तत्कालं शीतमपनयंति. उ. For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy