SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४६ ज्य चिं| क्तं च तत्रैव-गोयमा! असनावपवणाए सीयवेयणेहिं तो नेरइएहिंतो नेरइए उवहिए ताभा.४|| समाणे जाई श्माई श्द मणुस्सलोए नवंति, तं जहा-हिमाणि वा, हिमपुंजाणि वा, हि मपमलाणि वा; हिमकुंमानि वा, ताई पास पास ताई जग्गहर उग्गहर. से णं तत्थ सीपि पविणिजा, खुहपि पविणिजा, जाव उसिणे उसिणभृए सायासुखबहुलेयावि वि. हरिजत्ति. ॥ ७० ॥ अथोपसंहारमाह ॥ मूलम् ॥-किं बहुणा अवरकयं । खित्तनवं नारयाण जं दुकं ॥ तं जाणंतोवि जि. षो। न सक्कए कहिउमन्नस्स ॥ ७ ॥ व्याख्या-किंबहुनोक्तेन ? स्वल्पाहरैरेव तावाच्मः. नारकाणामपरैः परमाधार्मिकैः प्राग्नववैरिनिर्देवनारकादिनिर्वा कृतं अपरकृतं, तथा देवानुजावानवतीति देत्रभवं च यद्छुःखं, तत्रापरकृतं कुंजीपचनत्राष्ट्रनर्जनवैतरण्यवतरणासिपत्रवननयनंसर्वलोहरथवाहगृध्रपदिनक्षणव्योमोलालन त्रिशूलवेधनोष्णवायुकालोल. नकरचरणकर्तनपटिशविदारणविरूपनाषणादिकं, देवतवं तु कुणपादपि पुगंधायां, कुहूरा| त्रेरपि तमोमय्यां, क्रकचादपि दारुणस्पर्शायां जूमाववस्थानं, परमकालकठिनपुर्गधदेहत्वं, || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy