________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४६
ज्य चिं| क्तं च तत्रैव-गोयमा! असनावपवणाए सीयवेयणेहिं तो नेरइएहिंतो नेरइए उवहिए ताभा.४|| समाणे जाई श्माई श्द मणुस्सलोए नवंति, तं जहा-हिमाणि वा, हिमपुंजाणि वा, हि
मपमलाणि वा; हिमकुंमानि वा, ताई पास पास ताई जग्गहर उग्गहर. से णं तत्थ सीपि पविणिजा, खुहपि पविणिजा, जाव उसिणे उसिणभृए सायासुखबहुलेयावि वि. हरिजत्ति. ॥ ७० ॥ अथोपसंहारमाह
॥ मूलम् ॥-किं बहुणा अवरकयं । खित्तनवं नारयाण जं दुकं ॥ तं जाणंतोवि जि. षो। न सक्कए कहिउमन्नस्स ॥ ७ ॥ व्याख्या-किंबहुनोक्तेन ? स्वल्पाहरैरेव तावाच्मः. नारकाणामपरैः परमाधार्मिकैः प्राग्नववैरिनिर्देवनारकादिनिर्वा कृतं अपरकृतं, तथा देवानुजावानवतीति देत्रभवं च यद्छुःखं, तत्रापरकृतं कुंजीपचनत्राष्ट्रनर्जनवैतरण्यवतरणासिपत्रवननयनंसर्वलोहरथवाहगृध्रपदिनक्षणव्योमोलालन त्रिशूलवेधनोष्णवायुकालोल. नकरचरणकर्तनपटिशविदारणविरूपनाषणादिकं, देवतवं तु कुणपादपि पुगंधायां, कुहूरा| त्रेरपि तमोमय्यां, क्रकचादपि दारुणस्पर्शायां जूमाववस्थानं, परमकालकठिनपुर्गधदेहत्वं, ||
For Private and Personal Use Only