SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं| नित्यंकुधित्वं, अनिष्टाहारोवासत्वं च. तत्र देवनवं सतखपि नरकपृथ्वीवपरकृतं तु षष्टिताभा.४ मेव यावदत्र परस्परकृता वेदना, तत्वतः परकृतैवेति न पृथगनिहिता. तत्तेषां दुःखं जिनः केवली सर्वज्ञतया जानन्नप्यन्यस्य कथयितुं न शक्नोति. आयुषः परिमितत्वादाचः क्रमव ९४७ र्तित्वाच्च. ततो यदि जिनोऽपि वक्तुं न शक्तस्ततः कथमस्मादृशैस्तदुच्येतेति गाथार्थः ॥४॥ अथ प्रकृतमाह ॥ मूलम् ॥–श्य चिंतंतो नारय-दुहाई तत्कारणेसु विसएसु ॥ अणुरायमबंधंतो। जिइंदिओ नणु मुणि हो ॥ ७० ॥ व्याख्या-उत्तानार्था. तदेवमुक्त इंद्रियजयरूपः संयमः, संप्रति गुप्तित्रयात्मकं तं विवक्षुराह ॥ मूलम् ॥-मणवयणकायजोगा। सुसंवुमा तिन्नि हुँति गुत्तीयो ॥ दिति किर पुप्पउत्ता । एए दुकोहमकोई ॥ ७२ ॥ व्याख्या-युज्यंते इति योगा मनोवचनकायलक्ष णाः, सुष्टु आगमोक्तविधिना संवृत्ता अकुशलकर्मेन्धो निवर्तिताः कुशलकर्मणि प्रवर्तिता इ. || त्यर्थः, त्रयो गुप्तयो नवंति. तत्र मनसः सुसंवृतत्वं मनोगुप्तिः, वचनस्य सुसंवृतत्वं वचनगुः || For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy