SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचितिः, कायस्य सुसंवृतत्वं कायगुप्तिरिति असंवृतत्वे प्रत्यपायमाह – किले त्यागमोक्तों, एते वाभा. ४ योगा दुःप्रयुक्ताः संतोऽक्षोनं दुर्निरोधं दुःखौघं ददाति ॥ ८२ ॥ तत्र पूर्वं मनोगुप्तमजिधित्सुर्मनसः प्राधान्यमाह ९४८ ॥ मूलम् ॥ - कम्माण बंधमुरको । जं अणुयत्तंति मणपरीणामं ॥ तम्हा मणजोगुच्चिय । गुरु तिहंपि जोगाणं ॥ ८१ ॥ व्याख्या - यद्यस्मात्कारणादष्टानामपि कर्म - णां वंधमोक्षौ अन्वयव्यतिरेकाच्यां मनस एव परीणाममनुवर्तते तथाहि - मायाविनो 5टेन मनसा परस्य विश्वासनार्थ वचसामृतमपि किरतः, कायेन विनयादिकमप्याचरतोऽस्त्येव मायाप्रत्ययः कर्मबंधः इत्यस्य पुनः सुप्रणिहितमनसः सुनृतं वक्तुकामस्य सहसात्कारादिनाऽसत्यमपि वदतो दयापरिणतस्य च सहसात्कारादिना जीवमपि नंतो नास्ति तत्प्रत्ययः कर्मबंधः यदा - उच्चा लियंमि पाए । इरियासमियस्स संकमहाए ॥ वावजे कुलिंगी। मरितं जोगमासज्ज ॥ १ ॥ न उ तस्स तन्निमित्तो । बंधो सुहुमोवि देसि समए ॥ अणवजो य पगेण । सबजावेण सो जम्दा ॥ २ ॥ तस्मान्मनोयोग एव त्रिष्वपि योगेषु For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy