________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४९
51 चिं| गुरुः प्रधानः. उक्तन्यायेन तस्यैव बंधमोक्षौ प्रत्यंगरंगत्वात्. वाकाययोगयोस्तु गौणत्वादत एव ताना.४ सुस्थचित्तस्य विषयान् गृह्णतोऽपि नास्ति दोष इत्याह-॥१॥
॥ मूलम् ॥-गिढंतु इंदियाई । नियनियविसये न कोइ वारे ॥ जइ रागदोसकलुसिय-मेयं चिय हो नो चित्तं ॥ ८२ ॥ व्याख्या--स्पष्टा, अत्र श्लोकः--न शक्यं रूपम. ष्टुं । चक्षुर्गोचरमागतं ॥ रागळेषो तु यौ तत्र । तौ बुधः परिवर्जयेत्॥१॥७२॥ एतदेवाह
॥ मूलम् ॥-जो तिवो कम्माणं । बंधो सो रागदोसनिम्मा ॥ मायालोजो रागो । मबरमाणा नवे दोसो ॥ ३ ॥ व्याख्या-इह प्रकृतिप्रदेशस्थित्यनुनागनेदाच्चतुर्धा कर्मणां ! बंधः, तत्र प्रकृतिबंधः कर्मणां शानावरणादिस्वजावापादनं (१). प्रदेशबंधः स्वात्मप्रदेशावगाढकर्मवर्गणांतर्गताऽभव्यानंतगुणसिद्धानंतगुणहीनपरमाणुनिष्पन्नानंतकर्मस्कंधग्रहणं (२.) स्थितिबंधः कर्मणामंतर्मुहर्तादिसप्ततिसागरोपमकोटाकोटिपर्यंत स्थितिविधानं (३). अनुभागबंधः कर्मपरमाणूनां ग्रहणक्षण एव सुखफुःखविपाकहेतुमधुरकटुतिक्तादिरसत्वापादनरूपः || (४). एषु यः कश्चित्तीत्रश्चिरस्थितिकतया कटुरसतया च फुःखविपाकहेतुर्दुरपोहश्च कर्मणां
For Private and Personal Use Only