________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| आकर्षति पदादेष । न दृषत्कंटकादिकं ॥ निर्ममोऽपनयत्यदणो-न हि रेणुतृणायपि ॥५॥ ||
| समे वा विषमे वापि । यत्रास्तं याति जास्करः ॥ रात्रिमास्ते स तत्रैव । पुरः प्राप्तः प्रतिष्टते ८९४॥
॥ ए६ ॥स न प्रक्षालयत्यहि-मात्रमप्युज्ज्वलो गुणैः ॥ सिंहाश्वादिष्वजियत्सु । धीरो नेर्या जिनत्ति च ॥ ए ॥ छायात आतपं तस्मा-छायां वा स न सर्पति ॥ प्रतिमां साधयत्यायां । मासं कष्टमिदं चरन् ॥ ए७ ॥ प्रतिमाः सप्तमी याव-देवं ज्ञेयाः परा अपि ॥ तास्वेकैकोsधिको मासो । दत्तिश्च परिवर्धते ॥॥ सप्तरात्रिंदिवाप्येव-मष्टमी प्रतिमा नवेत् ॥ चतुर्थं तु तपस्तत्र । नवरं स्यादपानकं ॥ १० ॥ अंत्ये दिने बहिर्गामा-इत्तदृक् प्रासुपुजले ॥ ति. ष्टत्युत्तानकः पार्श्व-वर्ती नैषयिकोऽथवा ॥१॥ नवमी प्रतिमाप्येयं । दिनेत्ये तूत्कटासनः ॥ स्थानं लगुडशायी वा । नजेमायतोऽपि वा ॥२॥ एवं दशम्यपि परं । विशेषश्वासने स हि ॥गोदोहिकासनी वीरा-सनी वा कुब्जकासनी ॥३॥ अहोरात्रप्रमाणैव-मेकादश्यपि केवलं
॥ कृतषष्टतपा ध्यानं । लंबमानजुजो नवेत् ॥४॥ द्वादशी प्रतिमाप्येक-रात्रिक्येवं पुनर्मु| निः॥ तस्यां कृताष्टमतपा । ईषत्प्राग्जारविग्रहः ॥५॥ एकपुजलहर मुक्त-निमेषः संवृते ||
For Private and Personal Use Only