________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- इत्यहतो गिरा जाति-स्मरो जातत्रपाजरः॥ श्रीवर्धमानमानम्य । मेघ एवं व्यजिझपत् ताभा.४॥ ॥४॥ व्रतमार्गपरित्यागात् । पापकूपे निपातिनं ॥ स्ववाक्यरश्मिभिः स्वामि-नद्य त्वं मा
मुदपिः ॥ ५ ॥ जावतस्त्यक्तदीक्षस्य । दीक्षादानात्प्रसीद मे ॥ इत्युक्ते तेन जगवां-स्तस्मै दीक्षां ददौ पुनः ॥ ८६ ॥ दृग्वजं सकलं देह-मृषिच्यः परिकल्प्य सः ॥ एकादशांगपारीणः । प्रजुमेवं व्यजिज्ञपत् ॥७॥ अनधीतोऽपि पूर्वाणि । प्रनो नवदनुज्ञया ॥ इछामि संप्रति यति-प्रतिमाः परिसेवितुं ॥ ७० ॥ प्रजुरप्रतिमलं तं । प्रतिमासु विचारयन् ॥ जजप प्रतिमाकल्प-मित्याशाकल्पपादपः ॥ ७ए ॥ स्युः सप्त प्रतिमा एक-मासाद्या मासवृद्धितः॥ सप्त रातिंदिवा तिस्रो-होरात्रिक्येकरात्रिकी ॥ए॥ तत्राद्यप्रतिमायां स्या-उपसर्गसहो मुनिः॥ अज्ञातोंच्छचरो नक्ते-पानेऽप्येकैकदत्तिकः ॥ ए१॥ अलिंदं स्वपदोरंतः । कृत्वा दात्री ददाति चेत् ॥ एकगोचरकालोऽसौ । तनैदयं लाति नान्यथा ॥ ए२ ॥ ज्ञातो निशां वसत्येका-मज्ञातस्तु निशाघ्यं ॥ अतः परं वसन् ग्रामे । स बेदपरिहारलाक् ॥ ए३ ॥ वृह विकटगेहे वा-रामे वा स च तिष्ठति ॥ निलये दह्यमानेऽपि । वह्निना न निरेति च ॥ ए४॥
For Private and Personal Use Only