________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८९२
उप चि ॥ क्रमस्थाने शशः कोऽपि । निलिल्ये त्रासितः परैः ॥ ७३|| तमधो वीदय संजात- करुणः करिणां ताभा. ४ प्रभुः ॥ जवितव्यतया भावि-जद्र एवं व्यभावयत् ॥ ७४ ॥ ययं दवाग्निना नुन्नः । प्रविष्ट इमं ॥ इहापि नुन्नः केनापि । लीनो मम पदे शशः ॥ ७५ ॥ मुंचाम्यधः खपादं चे-इराकस्यास्य तद्ध्रुवं ॥ सर्वेऽपि कुपिता दैव- दवडी पिद्विपादयः ॥ ७६ ॥ न तस्मादादवप्लोषं । मया मोच्यः क्रमो जुवि ॥ निगृह्येति तस्थौ स | गणीव त्रिपदी स्थिरः ॥ ७७ ॥ तदा बद्धमनुष्यायुः । शांतेऽहोनिस्त्रिभिर्दवे || जंतुजाता समं याते । शसे सोऽधः पदं ददौ ॥ ७८ ॥ पादमोक्षक्षणे भूमौ । पतितो गिरिवजजः ॥ अध्यासामास सद्बुध्ध्या । त्रिपादाव स्थिति
॥ ॥ विंशत्या प्रहरैस्त्यक्त-प्राणैर्यूथ्यैरिव द्विपैः ॥ भावादविच्युतः सोऽभृन्मृत्वा त्वं श्रेणिकांगजः ॥ ८० ॥ श्रज्ञातोऽपि तदा तिर्य-ग्नवे त्वं तादृशीं व्यथां ॥ कृपालुरतितिदिष्टाः । केयं ते मृताधुना ॥ ८१ ॥ बोधिं विनापि विहितः । शमस्तेऽनृन्महाफलः ॥ रोषं करोषि तत्किं जो । बोधेरधिगमेऽधुना ॥ ८२ ॥ पार्श्वधारा सिधारायैः । पीड्यं ते केऽपि निर्दयैः ॥ मन्यख धन्यमात्मानं । स्पृष्टस्त्वं साधुनिः पदैः ॥ ८३ ॥
1
For Private and Personal Use Only