________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| जिदेहा-वयवैदर्शयन् बलं ॥ तैरेव पंकनिर्मग्नः । सोऽभ्योगीव निश्चलः ॥ ६ ॥ सरस्तदा ता भा. | तदायात-स्तोयेच्नुस्तजिपुर्तिपः ॥ जघान दंतशुमाग्रैः । सुखं तं पंककीलितं ॥ ६३ ॥ तरप्र.
हारठयथाः सप्त । दिवसाननुनूय सः ॥ श्रायुः प्रपूर्य विंशत्या-धिकं वर्षशतं मृतः ॥६४ ॥ विध्याटव्यां ततश्चानू-दिलो मेरुप्रजानिधः ॥ रक्तवर्णश्चतुर्दतो। दंतिसप्तशतीपतिः ॥६५॥ अन्यदा वनदावाग्नि-दर्शनात् प्राग्नवं स्मरन् ॥ दवोपजवरदार्थ-मुपचक्राम सामजः ॥६६॥ पृथग् योजनविस्तार-मकार्षीन्ममलत्रयं ॥ कालग्राहीव निग्रंथो । मिशुधि विधाय सः ॥ ॥६७ ॥ शादिमध्यावसानेषु । वर्षावुच्चखान सः ॥ तत्रोत्पन्नांस्तृणांकूराँ-खोचकारी कचानिव ॥ ६ ॥ ज्येष्टमासि पुनलग्ने । दववह्नौ स्वयूथयुक् ॥ दधावे सिंधुराधीशः । प्रति प्रथममंगलम् ॥६५॥ तावत्तन्मंडलं दाव-त्रस्तैः सिंहमृगादिनिः॥ वन्यसत्वैः कणैः कोष्टा-गारवत् परिपूर्यत ॥ ७० ॥ तत्रावकाशं सोऽप्रेदय । द्वितीयं ममदं गतः ॥ तस्मिन्नप्यं गिनिःपू.
। तृतीये प्रविवेश सः ॥ १॥ तत्रापि जीवकोटीषु । निर्वैरासु स्थितासु सः ॥ ऊर्ध्वस्थो| राजत गजः । कायोत्सर्गी मुनिर्यथा ॥ ७२ ॥ कायकंडूमपाक । तस्योदिप्तवतः क्रमं ॥
For Private and Personal Use Only