SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९० उप चिं|| ॥५०॥ सोऽहं रानसिको युक्तं । पितृभ्यां वारितस्तदा ॥ सुखावहं कुगरेण । दारणं न पुताभा.४|| नर्ऋतं ॥५१॥ दिपा यास्यति यद्येषा । तदा खं वेषमार्हतः ॥ समर्प्य राज्यसौख्यानि । पु. नोंदये यथारुचि ॥ ५५ ॥ एवं तस्मिन्नपध्यानं । दधाने व्यगलन्निशा ॥ सोऽपि स्वोपधिः मादाय । ययौ श्रीवीरसंनिधिं ॥५३॥ पराशयस्फुटीकार-दमकेवलसंविदा ॥ प्रविशन्नेव वीरेण । मृवाग्जिरजाणि सः ॥५४॥ कामपुण्यपरीणामः । समागबसि मेघ किं ॥ मा मुह प्राक्तनं जन्म । स्मर धीर सुधीरसि ॥५५॥ श्तो जवे तृतीयेऽभू-रुपवैतात्यभूधरं ॥ त्वं सुमेरुप्रनाख्योऽन्य-करिणां जीषणः करी ॥५६॥ सहस्रेजप्रजुः सोऽभूद्र । दृप्तः सप्तकरोबयः ॥ श्वेतो दशकरव्यासः । षोमन्नवकरायतः ॥ ५७ ॥ ग्रीष्मद्वन्यदारण्ये । दहत्युग्रे दवा. नखे ॥ त्यक्तयूथः स यूथेशः । पलायत दिशैकया ॥५७ ॥ नौमेष्मणा चरणयोः। पार्श्वयो वहेतिनिः ॥ मौलौ रविकरैस्तप्तः । सोऽबाध्यत तृषा नृशं ॥५॥ इतस्ततो ब्रमन्नीराशयाऽपश्यत्पुरः सरः ॥ अतिस्वरूपरसं भूरि-पंकं लोकं कलाविव ॥ ६॥ ॥ जलध्यानाडाली. जूतो। विशंस्तत्रापवर्त्मना । निममजांतरा पंक-संकटे स जरी करी ॥६१॥ अ॒मादंतादि For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy