SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उप चिं ता भा. ४) ८८९ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३ ॥ धारिष्यथ पृथक् स्माह । त्वं त्रैलोक्यप्रियोदयः ॥ वत्स मेघोऽपि मे घोरं । संतापं वितनोषि किं ॥ ४० ॥ तत्र दृष्टौ च ते सूनु-र्यदि संसारसंकटात् ॥ उन्मुच्यते ततो मातः । किं विषादो वृथा तव ॥ ४१ ॥ इत्याद्युक्तिबलात्तस्य । माता जाता निरुत्तरा ॥ एकाई राज्यमादत्स्व । वत्सेति तमयाचत ॥ ४२ ॥ सोऽप्येकं दिवसं राज्यं । जेजे पित्रोः समाधये ॥ सारसंयमसाम्राज्ये । स्वं निवेश्य मनः पुनः ॥ ४३ ॥ द्वितीयेऽह्वथथ नूत्र | निर्मापितमहोत्सवः ॥ दीक्षां श्रीवीरपादांते । दांतेः स्वीचकार सः ॥ ४४ ॥ दिनं समाधिनातीत्य | मेघः सर्वलघुर्निशि ॥ प्रस्तरे पादवत्सर्वा - धस्तात्प्रापदवस्थितिं ॥ ४५ ॥ स हंसतूलिकाशायी । सु-. प्तः केवल भूतले ॥ अस्पर्शि साधुसंघट्ट - जीतयेव न निद्रया ॥ ४६ ॥ वृषत्सखैस्तीक्ष्णनखै माणो महात्मनां ॥ चरणैश्चरणोद्विग्न मना एवं स दध्यिवान् ॥ ४७ ॥ आशा बलवती बद्ध - माशयैव जगत्त्रयं ॥ कुर्वेत्याशावशा एव । मुनयोऽप्यादरं नृणां ॥ ४० ॥ राज्यस्थं मा ममी पूर्व - मालपन् मुनयो मुदा ॥ यत्तत्रतमिदानीं तु । दारयंति नखैर्यतः ॥ ४९ ॥ अनुनूतं व्रतं लब्धः । स्वादो नग्नो चमश्च सः ॥ नमोऽस्तु तस्मै चारित्रा - याद्या यस्येदृशी निशा For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy