________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चि || पीत्वा जैनेश्वरी वाचं । दृष्ट्वा न श्रेणिकात्मज ॥ सन्यैर्मेघोऽत्र कः सम्य-गित्यंतः समसय्य. ताभा.४ त ॥२५॥ प्राप्तशांतरसो मेघः। श्रीवीरक्षीरनीरधेः ॥ पितरौप्रति वाग्धाराः । सपा इत्यमुं. ८८८
चत ॥ ३० ॥ ागर्नवासात्पितरौ । युवाभ्यां पालितोऽस्म्यहं ॥ तन्मां लावारिनिः क्रांतं । न किं संप्रति रहतं ॥ ३१॥ तो ततः प्रोचतुर्वत्त । त्रस्ता किं त्रायते परं ॥ नावाच्यां रयते स्वात्मा । तेन्यस्त्वं रदयसे कथं ॥ ३१ ॥ मेघोऽवदद्यदि न वां। शक्तिस्तपक्षणे त. तः॥ यादिशतं येन वीर-स्वामिनं शरणं श्रये ॥ ३३ ॥ यझारयति दुरिं। वैरिवारं विनाश्रमं ॥ ततो धने महावीर । इत्याख्यां विदितामसौ ॥ ३४ ॥ नूत्वा श्रीवीर शिष्योऽहं । भा. वारीन् यजयाम्यथ ॥ पुत्रवत्सलयोर्वस्तु-वृत्या स युवयोर्गुणः ॥ ३५ ॥ वचसा तेन वज्रस्य । निर्घातेनेव पीमितौ ॥ आतुरौं प्रोचतुर्माता-पितरौ गादध्वनी ॥ ३६ ॥ कुमार सुकुमार. स्त्वं । व्रतं च क्रकचोपमं ॥ अनेन वपुषा वत्स । व्रतेच्खुर्घहिलोऽसि किं ॥ ३७॥ सोऽवदद्या. ति यो जंतु-नरकं दुरितेरितः ॥ दारुणाः सहते तत्र । सोमालोऽपि स वेदनाः ॥३०॥ सोढानिरपि नो तानि-जिः कोऽपि चरीरिणां ॥ तकष्टं पुनः स्वरूप-मपि सोढं शुजायति
For Private and Personal Use Only