SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताभा.४ अचि वार्धिरवर्धत ॥ पित्राष्टवर्षदेश्यश्च । पावितः सकलाः कलाः ॥१७॥ यो मध्यममध्यास्य । सा- || रसोजाग्यनाग्यभूः ॥ राजवंश्याः कनीरष्टौ । पर्यषीन्महेन सः ॥ १५॥ स्वर्णकोटीरथाश्वेन ८८७ -शच्यासिंहासनादिकान् ॥ बेले पदार्थानष्टाष्ट । स वधूपाणिमोचने ॥ २० ॥ पितृप्रदत्तसौधेषु । प्रियानिः सह संततम् ॥ नोगान् पुरः स्फुरत्तूर्य-त्रयोऽनुंक्त स देववत् ॥ २१ ॥ अन्यदा समवासार्षी-तत्रापश्चिमतीर्थकृत् ॥ अंजोद इव निनिंदन् । पापतापं वचोऽमृतैः ॥ २२ ॥ तदैव केवलज्ञान-वंतं नंतुं जगद्गुरूं ॥ चेवुः पौराः पुमश्रकाः । श्राद्धे जोक्तुं छिजा इव ॥ २३ ॥ मेघः स्वसौधमौलिस्थो । यातस्तानेकया दिशा ॥ वीदय पप्रच्छ सनत्या-नूचुस्तेऽपि जिनागमं ॥ २४ ॥ अथ साथमालंब्य । वेगवंतं जगत्प्रियः ॥ वैजारगिरिमानं च। मेघो मेघ श्वानिलम् ॥ २५ ॥ मुक्त्वा रथं नृशं नक्ति-जारजुग्न शिरोधरः ॥ स त्रिःप्रदक्षि णीकृत्य । जिनराजमवंदत ॥ २६ ॥ शुश्रुषोत्कंठया सर्वान् । सन्यानुन्मुखयन्नथ ॥ वाण्या योजनयायिन्या। जिनेशो देशनां व्यधात् ॥ २७॥ विश्वेऽत्र विश्वेऽपि जनाः सुखेच्छाः । सु. || खं च मोदे विशदं वदंति ॥ तं गंतुकामा रथवप्नजध्वं । सदज्ञानसम्यक्त्वयं चरित्रं ॥२॥ For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy