________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तामा. ४]
८८६
उप चि || अजिज्ञपन्न सा नर्तु स्तमकालाव्ददोहदम् ॥ गरीयसोऽप्यसंभाव्य याञ्चाया लाघवं भुत्रम् ॥ ७ ॥ दुर्बला दोहदाप्राप्त्या । पृष्टा भूपेन साग्रहम् ॥ सा स्वानिप्रायमाचख्यौ । त्रपमाणा कथंचन ॥ ८ ॥ अथ पृथ्वीपतिर्दध्यौ । नायं पूर्येत दोहदः ॥ भृवसापि जुजस्थान्ना । न ध नैर्न च साधनैः ॥ ए ॥ ततोऽजयकुमाराय । तत्स्वरूपं जगौ नृपः ॥ रविरेव कृते मूढे । जनेन स्मर्यते यतः ॥ १० ॥ कृताष्टमतपाः सोऽपि । निलीनो दर्ज संस्तरे ॥ सस्मार पौषधागारस्थितः प्राक्संगतं सुरम् ॥ १ ॥ तपसा रज्जुनेवाशु | समाकृष्टः समागतः ॥ सुरस्तस्य पुरः स्थित्वा । किं करोमीत्यवोचत ॥ १२ ॥ जानतापि स्वयं सर्वे । किमेतत्परिष्टव्यते ॥ तेनेत्युके सुर के । ज्योनि वारिदमंत्रम् ॥ १३ ॥ वारिप्लुतरां धौत-वरां विस्तारिनिर्जराम् ॥ विधायकस्मिक वृष्टिं । विरोधत्त सुरोत्तमः ॥ १४ ॥ अथाजयेन विज्ञता । धारिणी हर्षधारिणी ॥ सेचनं द्वोपमारुह्य । ययौ वैजारपर्वतम् ॥ १५ ॥ सरिदंनसि खेलिखा । जलदेवीव तंत्र सा ॥ निवृत्तात्मा निवृत्याशु । निजमंदिरमाययौ ॥ १६ ॥ सा काले सुषुवे पुत्रं । पित्रा कृतमहोत्सवम् || दोहदानुगमान्मेघ - कुमार इति विश्रुतम् ॥ १७ ॥ स कमाडुदये चंद्र-स्येव
For Private and Personal Use Only