________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं|| पाणखाइमसाइमं अणुग्गए सूरिए पडिग्गदित्ता, जग्गए सुरे आहारमाहरेइ, एसणं गोयः || ता भा.४|| मा! खित्ताश्कंते पाणनोयणे ॥ १ ॥ जेणं निग्गंथो वा निग्गंथी वा जावसामं पढमाए १०४४
पोरिसीए पमिग्गहित्ता पत्रिमं पोरिसिं उवायणावित्ता आहारमाहरेइ, एसणं गोयमा! कालाइकते पाणनोयणे ॥ २॥ जेणं निग्गंथो वा निग्गंथी वा जाव साश्मं पमिग्ग हित्ता परं अजोयणमेराए वीकमावित्ता याहारमाहरेश, एलणं गोयमा! मग्गाश्कंते पाणभोयणे ॥३॥ जेणं निग्गंथो वा निग्गंथी वा जाव साश्मं पमिग हित्ता परं बत्तीसाए कवलाणं कुक्कुमिश्रमपमाणाणं आहारमाहरेइ, एसणं गोयमा। पमाणाश्कंते पाणलोअणे ॥ ४ ॥ ३४ ॥ | अथैवं हिंम्मानो यहिधत्त तदाह
॥ मूलम् ॥-वजिय बत्तीस गवे-सणागहणेसणाइ दस दोसे ॥ गुरु अतिहिगिला. णाणं । पविजतं गिएहए नत्तं ॥ ३५ ॥ व्याख्या-प्यते साधुभिरित्येषणा जक्तादिशु.
किः, सा च गवैषणैषणा ग्रहणेषणा ग्रासैषणेति त्रिधा. तत्र जिघृक्षितस्य जक्तादेर्निरीक्षणं || गवेषणा, तद्विषयैषणा गर्वेषणेषणा. ग्रहणं तस्यैवादानं तदर्था एषणा ग्रहणेषणा, ग्रासो ||
For Private and Personal Use Only