________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| ग्रहीतस्य जक्तादेः परिभोगस्तद्विषया एषणा ग्रासैषणा. श्यं च पुरस्तादयते, जोजनक्षण ताभा.४ एव तस्याधिकृतत्वात्. गवेषणैषणायां च द्वात्रिंशदोषा वाः . यथा-साधूनामाधया संक१०४५
स्पेन सचित्तस्याचित्तीकरणमाधाकर्म ॥१॥ यगृहिणा स्वार्थ राई, पश्चाद्वत्युद्देशेन पृ.
थक्कृतं तदौद्देशिकं विधा, तत्र यद्ययोध्धृतं तत्तथाभृतं यावदार्थकादीनां चतुर्णामुद्दिश्य| मानमुद्दिष्टोदेशिकं ॥१॥. यत्पुनरुध्धृतं कूरादिदध्यादिना संस्क्रियते तस्कृतोद्देशिकं ॥२॥ | यत्वग्न्यादिना जीवारंनेण संस्क्रियते तत्कौदेशिकं ॥ ३ ॥ एतत् त्रिविधमपि चतुर्धा, या. वदर्थिकार्थमुद्देशं, पाखंड्यर्थ समुद्देशं, निग्रंथार्थ च समादेशमिति द्वादशधौद्देशं. यदविशु.
कोटिसंगानुद्धमप्यशनादि ष्यते, तत्पूर्तिकर्म विधा, तत्राधाकर्मिकधूमबाप्पादिसंपृक्तं सूक्ष्म तदत्याज्यं, वादरं तु आधार्मिकचुलीजाजनादिस्पृष्टं त्याज्यं. आधार्मिकमपि तदिनापूर्वं दिनत्रयं त्याज्यं पूतिउष्टमिति ॥ ३॥ यद्गृहिणा स्वस्य यावदर्शिकानां पाखं. मिनां यतीनां वा कृते मिलितमेव पक्तुमारभ्यते, तन्मिश्रं त्रिधा ॥४॥ पंक्तिगतगृहत्रय| मध्यादेकगृहे साधौ निक्षां गृह्णति द्वितीये साधौ दत्तोपयोगे तृतीयग्रहादात्री स्वहस्तादि ।
For Private and Personal Use Only