________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं-|| स्थापितं नक्तमानयति, साऽचिरस्थापनाकल्पा. यत्साध्वयं गृही स्थापयित्वा मुंचति सा चि. ताभा.४// रस्थापना. ॥ ५ ॥ यत्पुत्रादो जोजनं याचमाने साध्वर्यमुत्थिता तवापि दास्यामीति ब्रूते
सा सूक्ष्मा, यच्च यतीनागंतून् यियासून् ज्ञात्वार्वाक् परतो वा गृही विवाहादिकं करोति, सा बादरा चेति प्राजृतिका द्विधा ॥ ६ ॥. यदंधकारस्थस्य वस्तुनो यत्यर्थ दीपादिना प्रकटनं बहिरानयनं वा तत्प्राउःकरणं विधा ॥ ७॥. यत्स्वपरसत्काभ्यां व्यनावाभ्यां विसाधितं तत्कीतं चतुर्धा. ॥ ७ ॥ यदुन्छन्नं याचित्वा गृही दत्ते तत्प्रामित्यं ॥ ५ ॥. यदसारेण व. स्तुना सारं परावर्त्य गृही दत्ते तत्परावर्तितं ॥ १० ॥. यत्स्वग्रामात्परग्रामाछा संमुखमानीतं तदन्याहृतं, हस्तशतांतरानीतं च कल्पते ॥ ११ ॥. यन्मुजितकुतुपादिमुखं यतिहेतोरुन्मुद्यापरिजोग्यं कपाटं चोद्घाट्य प्रदते तदुन्निनं ॥ १२ ॥. यन्मालादिभ्य उत्तार्य कुंजादित्यो वाकृष्य करदुर्गा दत्ते तन्मालापहृतं जघन्यादिन्नेदाविधा, पाण्युत्पाटनमात्रेण शिक्ककादे
र्यदात्री ददाति तङघन्यं, मंचकायारोहेण मध्यमं, निःश्रेण्यारोहणेनोत्कृष्टं ॥ १३ ॥. स्वा. || मी राजादिः, प्रजुहाध्यक्षः, एतो स्वायत्तमनुष्येन्यः, स्तेनाश्च पांथादिन्यो बलाउद्दात्य |
For Private and Personal Use Only