________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| यत्साधुभ्यो ददति तदावेद्यं त्रिधा ॥ १४ ॥. यद्दहुलाधारणं अन्यैरदत्तं एको दत्ते, यच्च को । तभा..// टुंबिकप्रहितहालिकलोजनमध्यात्तयोरननुझ्या कश्चित्साधवे दत्ते, जड्डो हस्ती, तत्सत्कं । २०४७
पिंजं राज्ञा गजेन वाननुज्ञातं यदाधोरणः साधवे दत्ते, तत्साधारणचोखकजडनेदाद निसृष्टं । त्रिधा ॥ १५ ॥. यद्गृहिणा मूलारंने स्वार्थ कृते. पश्चाद्यावदार्यकानां पारख मिनां यतिनां वा कृतेऽधिकं गृही किपति सोऽध्यवघूरक स्त्रिधा. ॥ १६ ॥ इति पोमशोजमदोषाः ॥ इह था. धाकर्म कदि शिकश्च पाखंमिश्रमण निग्रंथरूयं नेदत्रयं. आहार पूतिः, मिश्राध्यवपूरकयोश्चांत्यं नेदघ्यं, बादराप्रजृतिका चेत्यविशुद्धिकोटि तसवेनापि स्पृष्टं सर्वं त्यजंति, अनिर्वाहे तु विविच्य तदेव त्यजंति, घृतादिकं तु तावन्मात्रमेव त्यजंति, न शेषमिति. अथोत्पादनादो. षाः षोमश यथा बालस्य वीरपानमऊनमंमनक्रीडनांकधात्रीत्वेन लब्धः पिंको धात्रीमिः १. संदेशनयनानयनरूपेण दौत्येन लब्धो पूतपिमः २. लाजालानादिनिमित्तकथनेन लब्धः । | पिमो निमित्तपिमः ३. जातिकुलगणकर्म शिदपैरात्मनो गृहस्थस्य तुल्यताख्यापनेन लब्ध : || आजीवनापिंमः ४. यो दाता यशक्तस्तत्पुरः स्वमपि तनक्तं दर्शयन् यबनते स वनीपकपि.
For Private and Personal Use Only