SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०१८ उप , || मः ५. दातुरोषध्यादिकधनेन वैद्यादिसूचनेन वा लब्धश्चिकित्सापिमः ६. बलविद्यातपः सं. || साभा.४|| पन्नस्य क्रोधनयादग्रही दत्ते, सकोपपिमः ७. प्रशंसितोऽपमानितो वा दातुरजिमानेन यदा दत्ते स मानपिमः ७. पुनः पुनर्ग्रहणार्थ नानारूपकारिणो मायापिंमः ए. गृष्ट्या बहतरमट. तो लोजपिमः १०. मातृपितृश्वश्रूश्वशुरादिसंबंधं कुर्वतः पूर्व पश्चाछा दातारं स्तुवतो वा संस्तवदोषः ११. विद्यामंत्री प्राग्व्याख्यातार्थों, चूर्णमदृश्यांजनादि, योगः पादप्रलेपादिः, त. प्रयोगेण लब्धा विद्यामंत्रचूर्ण योगपिंडाः १५, गर्भाधानपरिशाटकरणादिनाऽवाप्तौ मूलकर्म: पिंमः १६. एते च मिलिता छात्रिंशजवेषणेषणादोषाः. ग्रहणैषणायां च दोषा दश, तद्यथा शुधमपि पिंडमाधाकर्मादिशंकया गृह्णतः शंकितदोषः १. सवित्तेन पृथ्व्यपवनस्पतिरू. पेण, अचित्तेनापि लोकागमगर्हितेन मधुमद्यमूत्रोच्चारादिना खरंटितेन करेण जाजनेन वा गृह्णतो म्रदितदोषः २. सचित्तेषु पृथ्व्यादिष्वनंतरं परंपरं वा यनिक्षिप्त, तद्गृह्णतो निकि सदोषः ३. सचित्तेन फलादिना उन्नं वस्तु गृह्णतः पिहितदोषः ४. हस्ते नाजने वा स्थितं || सचित्तेऽचित्ते वा निधाय तेन हस्तेन नाजनेन वा यदि दात्री ददाति तदा संहृतदोषः ५. | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy