SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप चिं|| स्थविरादिभिर्दीयमानं गृह्णतो दायकदोषः ६. यदाह-थेरपहुपंकुविवर-जरिअंधत्तवमत्त. ताभा.४ म्मत्ते ॥ करचरण बिन्नपयलिअ-नियलंदुयपाउयारूढे ॥ १ ॥ खंगइ पीस मुंज । कत्त १०४९ लोढे विखिण पिंजइ ॥ दल विरोलश् जेम । जा गुविणि बासवना या ॥ २ ॥ तहत्थकाए गिल । घट्टइ रजश् खिव दफु जइ ॥ साहारण चोरियगं । देश परकं पर वा ॥३॥ व वलिं नवत्त । पिठ्ठराय तहासपच्चवायाजा ॥ दितेसु एवमाइसु । उहेण मुणी न गिहूति ॥ ४ ॥ योग्यमयोग्यं च के अपि संमिख्य यदा ददाति तदा उन्मिश्रदोषः ७. अप. रिणतं द्विधा, व्यजावनेदात्. तत्र सचित्तं वस्तु द्रव्यापरिणतं, नावापरिणतं द्विधा, दायकग्रा. हकन्नेदात्. तत्र योः साधारणेऽन्नादावेकेन दीयमाने द्वितीयस्य नावो न दानपरिणामवानिति दायकनावापरिणतं, ग्राहकनावापरिणतं तु यत्र ज्योः साध्वोर्मध्ये एकस्य मनसि तदन्नादिकं शुद्धं परिणतं, अन्यस्य च तदेवाशुझमिति ७. दध्यादिलेपकृतिप्तं, तत्र च संसृष्टान्यां पात्रकराभ्यां सावशेषऽव्येण चाष्टो भंगाः, अत्र समनंगेषु गृह्णतो लिप्तदोषः, तेषु निरवशे ॥ षव्यतया पश्चात्कर्मदोषस्य परिहर्तुमशक्यत्वात् ए. यत्र दीयमाने परिशाटिनवति स छ.।। For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy