________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाभा.४
उप चि-|| दितदोषः १०. एवं एते सर्वेऽपि मिलिता द्विचत्वारिंशदोषाः. अथ गाथार्थः-एवमुक्तान् |
गवेषणाया वात्रिंशतं, ग्रहणेषणायाश्च दश दोषान् वर्जयित्वा साधुगुर्वतिथिखानेभ्यः प्रवि. १०५०
जक्तं विभागेनेत्यर्थः, नक्तं नपलक्षणत्वात्पानकमपि गृह्णाति. यदागमः-जइ तरुणो निरुवहि । लुजस्तो ममलीइ आयरि ॥ असुहुस्सवी सुगहणं । एमेव य होइ पाहुणए ॥१॥ आचार्यस्य पृथक् जक्तादिग्रहणेऽमी गुणाः-सुत्तत्यथिरीकरणं । विण गुरुपूत्र सेहवहुमाणो ॥ दाणवश्सडिबुद्धि । बुद्धीबलवझणं चेव ॥ १ ॥ "गिलाणणं मित्ति” चतुर्थ्यर्थे ष. ष्टी प्राकृतत्वात्, न त्वतिथिरिव्याद ग्लानश्चाशक्तत्वान्न जिदार्थ पर्यटतीति, आह
॥ मूलम् ॥-अश्सयसुअवायकहा-इएहिं गुरु जिणुव आयरि ॥ तो सो सयं न हिंम । जिस्काए परियरे संते ॥ ३६ ॥ व्याख्या-अतिशयो देवादिकृतो महिमा, श्रुतं स्वपरसमयात्मकं, वादः परवा दिवदनमुखादायी तर्कविशेषः, कथा धर्मोपदेशः, यादिशब्दा.
द्योगानुयोगदानादयः, एनिर्गुणैर्जिनस्तीर्थंकर इव आचार्यों गुरुर्गोव्यः, ततः स आचार्यः || स्वयं निदायै न हिंमते. अयं जावः-आचार्ये निवार्थ त्राम्यति अहो! पुष्टशिष्यका अ. |
For Private and Personal Use Only