________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं- स्मै भगवते नक्तमात्रमवि नानयंतीति प्रकुपिता देवता गमपि विनाशयेत्, श्रुतं च तस्य ।' ताभा..|| भूरिज्रमणश्रांतस्यापरावर्तनया परिगसेत्. परवादी वादार्थमागतस्तं निक्षाकमालोक्यावही.
लयेत्. चातुर्वर्ण्यपूर्णे सदसि धर्मदेशनां वितत्य निदाथै ब्रमन्नयं महिम्ना श्येत्, अतः स्वयमाचार्यों न पर्यटति. नक्तं च-नप्पन्ननाणा जह नो अमंति । चनुत्तीसबुझाइसया जि. यंदा ॥ एवं गणी अगुणोववे । सत्थाव नो हिंम जिकक॥ १॥ अत्रापवादमाह'परियरेऽसंतत्ति' असति साधुपरिवाररहितस्य तस्यापि विहरणानुज्ञानात. सत्यपि परिवारे एषणाविशेषशुष्ट्यर्थ जिनकल्पादितुलनार्थ वा स्वयमपि पर्यटतीत्यपि दृष्टव्यं. ॥ ३६ ॥ अथ चारित्रस्याहारशुद्धिमूलत्वादेषणाविषयं विशेषोपदेशमाह
॥ मूलम् ॥-बुहपीमियावि रोगा-नरावि अट्ठाण परिकिलंतावि ॥ निंदंति नावियमणा । समणा न हु एसणं पायं ॥ ३७ ॥ व्याख्या-स्पष्टा, नवरं प्रायोग्रहणादागाढकार्ये | पंचकपरिहान्याऽनेषणीयमपि गृह्णतोऽऽष्टा एवेति. ॥ ३७ ॥ अथ गृहीतस्य नक्तस्य विधिमाह
॥ मूलम् ॥-तो वसहीए पविठ्ठो । निसीहियाए पमिकमे शरियं ॥ विहिणालोइयनि
For Private and Personal Use Only